Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5700
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
yathārhase pāṇḍava tat tathaiva kurūn kuruśreṣṭha janaṃ ca pṛcchasi / (1.2) Par.?
anāmayāstāta manasvinaste kuruśreṣṭhān pṛcchasi pārtha yāṃstvam // (1.3) Par.?
santyeva vṛddhāḥ sādhavo dhārtarāṣṭre santyeva pāpāḥ pāṇḍava tasya viddhi / (2.1) Par.?
dadyād ripoścāpi hi dhārtarāṣṭraḥ kuto dāyāṃllopayed brāhmaṇānām // (2.2) Par.?
yad yuṣmākaṃ vartate 'sau na dharmyam adrugdheṣu drugdhavat tanna sādhu / (3.1) Par.?
mitradhruk syād dhṛtarāṣṭraḥ saputro yuṣmān dviṣan sādhuvṛttān asādhuḥ // (3.2) Par.?
na cānujānāti bhṛśaṃ ca tapyate śocatyantaḥ sthaviro 'jātaśatro / (4.1) Par.?
śṛṇoti hi brāhmaṇānāṃ sametya mitradrohaḥ pātakebhyo garīyān // (4.2) Par.?
smaranti tubhyaṃ naradeva saṃgame yuddhe ca jiṣṇośca yudhāṃ praṇetuḥ / (5.1) Par.?
samutkṛṣṭe dundubhiśaṅkhaśabde gadāpāṇiṃ bhīmasenaṃ smaranti // (5.2) Par.?
mādrīsutau cāpi raṇājimadhye sarvā diśaḥ saṃpatantau smaranti / (6.1) Par.?
senāṃ varṣantau śaravarṣair ajasraṃ mahārathau samare duṣprakampyau // (6.2) Par.?
na tveva manye puruṣasya rājann anāgataṃ jñāyate yad bhaviṣyam / (7.1) Par.?
tvaṃ ced imaṃ sarvadharmopapannaḥ prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam // (7.2) Par.?
tvam evaitat sarvam ataśca bhūyaḥ samīkuryāḥ prajñayājātaśatro / (8.1) Par.?
na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ // (8.2) Par.?
tvam evaitat prajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste / (9.1) Par.?
dhārtarāṣṭrāḥ pāṇḍavāḥ sṛñjayāśca ye cāpyanye pārthivāḥ saṃniviṣṭāḥ // (9.2) Par.?
yanmābravīd dhṛtarāṣṭro niśāyām ajātaśatro vacanaṃ pitā te / (10.1) Par.?
sahāmātyaḥ sahaputraśca rājan sametya tāṃ vācam imāṃ nibodha // (10.2) Par.?
Duration=0.057430982589722 secs.