Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5702
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kāṃ nu vācaṃ saṃjaya me śṛṇoṣi yuddhaiṣiṇīṃ yena yuddhād bibheṣi / (1.2) Par.?
ayuddhaṃ vai tāta yuddhād garīyaḥ kastallabdhvā jātu yudhyeta sūta // (1.3) Par.?
akurvataścet puruṣasya saṃjaya sidhyet saṃkalpo manasā yaṃ yam icchet / (2.1) Par.?
na karma kuryād viditaṃ mamaitad anyatra yuddhād bahu yal laghīyaḥ // (2.2) Par.?
kuto yuddhaṃ jātu naraḥ prajānan ko daivaśapto 'bhivṛṇīta yuddham / (3.1) Par.?
sukhaiṣiṇaḥ karma kurvanti pārthā dharmād ahīnaṃ yacca lokasya pathyam // (3.2) Par.?
karmodayaṃ sukham āśaṃsamānaḥ kṛcchropāyaṃ tattvataḥ karma duḥkham / (4.1) Par.?
sukhaprepsur vijighāṃsuśca duḥkhaṃ ya indriyāṇāṃ prītivaśānugāmī / (4.2) Par.?
kāmābhidhyā svaśarīraṃ dunoti yayā prayukto 'nukaroti duḥkham // (4.3) Par.?
yathedhyamānasya samiddhatejaso bhūyo balaṃ vardhate pāvakasya / (5.1) Par.?
kāmārthalābhena tathaiva bhūyo na tṛpyate sarpiṣevāgnir iddhaḥ / (5.2) Par.?
saṃpaśyemaṃ bhogacayaṃ mahāntaṃ sahāsmābhir dhṛtarāṣṭrasya rājñaḥ // (5.3) Par.?
nāśreyasām īśvaro vigrahāṇāṃ nāśreyasāṃ gītaśabdaṃ śṛṇoti / (6.1) Par.?
nāśreyasaḥ sevate mālyagandhān na cāpyaśreyāṃsyanulepanāni // (6.2) Par.?
nāśreyasaḥ prāvarān adhyavaste kathaṃ tvasmān sampraṇudet kurubhyaḥ / (7.1) Par.?
atraiva ca syād avadhūya eṣa kāmaḥ śarīre hṛdayaṃ dunoti // (7.2) Par.?
svayaṃ rājā viṣamasthaḥ pareṣu sāmasthyam anvicchati tanna sādhu / (8.1) Par.?
yathātmanaḥ paśyati vṛttam eva tathā pareṣām api so 'bhyupaiti // (8.2) Par.?
āsannam agniṃ tu nidāghakāle gambhīrakakṣe gahane visṛjya / (9.1) Par.?
yathā vṛddhaṃ vāyuvaśena śocet kṣemaṃ mumukṣuḥ śiśiravyapāye // (9.2) Par.?
prāptaiśvaryo dhṛtarāṣṭro 'dya rājā lālapyate saṃjaya kasya hetoḥ / (10.1) Par.?
pragṛhya durbuddhim anārjave rataṃ putraṃ mandaṃ mūḍham amantriṇaṃ tu // (10.2) Par.?
anāptaḥ sann āptatamasya vācaṃ suyodhano vidurasyāvamanya / (11.1) Par.?
sutasya rājā dhṛtarāṣṭraḥ priyaiṣī saṃbudhyamāno viśate 'dharmam eva // (11.2) Par.?
medhāvinaṃ hyarthakāmaṃ kurūṇāṃ bahuśrutaṃ vāgminaṃ śīlavantam / (12.1) Par.?
sūta rājā dhṛtarāṣṭraḥ kurubhyo na so 'smarad viduraṃ putrakāmyāt // (12.2) Par.?
mānaghnasya ātmakāmasya cerṣyoḥ saṃrambhiṇaścārthadharmātigasya / (13.1) Par.?
durbhāṣiṇo manyuvaśānugasya kāmātmano durhṛdo bhāvanasya // (13.2) Par.?
aneyasyāśreyaso dīrghamanyor mitradruhaḥ saṃjaya pāpabuddheḥ / (14.1) Par.?
sutasya rājā dhṛtarāṣṭraḥ priyaiṣī prapaśyamānaḥ prajahāddharmakāmau // (14.2) Par.?
tadaiva me saṃjaya dīvyato 'bhūnno cet kurūn āgataḥ syād abhāvaḥ / (15.1) Par.?
kāvyāṃ vācaṃ viduro bhāṣamāṇo na vindate dhṛtarāṣṭrāt praśaṃsām // (15.2) Par.?
kṣattur yadā anvavartanta buddhiṃ kṛcchraṃ kurūnna tadābhyājagāma / (16.1) Par.?
yāvat prajñām anvavartanta tasya tāvat teṣāṃ rāṣṭravṛddhir babhūva // (16.2) Par.?
tadarthalubdhasya nibodha me 'dya ye mantriṇo dhārtarāṣṭrasya sūta / (17.1) Par.?
duḥśāsanaḥ śakuniḥ sūtaputro gāvalgaṇe paśya saṃmoham asya // (17.2) Par.?
so 'haṃ na paśyāmi parīkṣamāṇaḥ kathaṃ svasti syāt kurusṛñjayānām / (18.1) Par.?
āttaiśvaryo dhṛtarāṣṭraḥ parebhyaḥ pravrājite vidure dīrghadṛṣṭau // (18.2) Par.?
āśaṃsate vai dhṛtarāṣṭraḥ saputro mahārājyam asapatnaṃ pṛthivyām / (19.1) Par.?
tasmiñ śamaḥ kevalaṃ nopalabhyo 'tyāsannaṃ madgataṃ manyate 'rtham // (19.2) Par.?
yat tat karṇo manyate pāraṇīyaṃ yuddhe gṛhītāyudham arjunena / (20.1) Par.?
āsaṃśca yuddhāni purā mahānti kathaṃ karṇo nābhavad dvīpa eṣām // (20.2) Par.?
karṇaśca jānāti suyodhanaśca droṇaśca jānāti pitāmahaśca / (21.1) Par.?
anye ca ye kuravastatra santi yathārjunānnāstyaparo dhanurdharaḥ // (21.2) Par.?
jānantyete kuravaḥ sarva eva ye cāpyanye bhūmipālāḥ sametāḥ / (22.1) Par.?
duryodhanaṃ cāparādhe carantam ariṃdame phalgune 'vidyamāne // (22.2) Par.?
tenārthabaddhaṃ manyate dhārtarāṣṭraḥ śakyaṃ hartuṃ pāṇḍavānāṃ mamatvam / (23.1) Par.?
kirīṭinā tālamātrāyudhena tadvedinā saṃyugaṃ tatra gatvā // (23.2) Par.?
gāṇḍīvavisphāritaśabdam ājāv aśṛṇvānā dhārtarāṣṭrā dhriyante / (24.1) Par.?
kruddhasya ced bhīmasenasya vegāt suyodhano manyate siddham artham // (24.2) Par.?
indro 'pyetannotsahet tāta hartum aiśvaryaṃ no jīvati bhīmasene / (25.1) Par.?
dhanaṃjaye nakule caiva sūta tathā vīre sahadeve madīye // (25.2) Par.?
sa ced etāṃ pratipadyeta buddhiṃ vṛddho rājā saha putreṇa sūta / (26.1) Par.?
evaṃ raṇe pāṇḍavakopadagdhā na naśyeyuḥ saṃjaya dhārtarāṣṭrāḥ // (26.2) Par.?
jānāsi tvaṃ kleśam asmāsu vṛttaṃ tvāṃ pūjayan saṃjayāhaṃ kṣameyam / (27.1) Par.?
yaccāsmākaṃ kauravair bhūtapūrvaṃ yā no vṛttir dhārtarāṣṭre tadāsīt // (27.2) Par.?
adyāpi tat tatra tathaiva vartatāṃ śāntiṃ gamiṣyāmi yathā tvam āttha / (28.1) Par.?
indraprasthe bhavatu mamaiva rājyaṃ suyodhano yacchatu bhāratāgryaḥ // (28.2) Par.?
Duration=0.13036799430847 secs.