Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5706
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
āmantraye tvā naradevadeva gacchāmyahaṃ pāṇḍava svasti te 'stu / (1.2) Par.?
kaccinna vācā vṛjinaṃ hi kiṃcid uccāritaṃ me manaso 'bhiṣaṅgāt // (1.3) Par.?
janārdanaṃ bhīmasenārjunau ca mādrīsutau sātyakiṃ cekitānam / (2.1) Par.?
āmantrya gacchāmi śivaṃ sukhaṃ vaḥ saumyena māṃ paśyata cakṣuṣā nṛpāḥ // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
anujñātaḥ saṃjaya svasti gaccha na no 'kārṣīr apriyaṃ jātu kiṃcit / (3.2) Par.?
vidmaśca tvā te ca vayaṃ ca sarve śuddhātmānaṃ madhyagataṃ sabhāstham // (3.3) Par.?
āpto dūtaḥ saṃjaya supriyo 'si kalyāṇavāk śīlavān dṛṣṭimāṃśca / (4.1) Par.?
na muhyestvaṃ saṃjaya jātu matyā na ca krudhyer ucyamāno 'pi tathyam // (4.2) Par.?
na marmagāṃ jātu vaktāsi rūkṣāṃ nopastutiṃ kaṭukāṃ nota śuktām / (5.1) Par.?
dharmārāmām arthavatīm ahiṃsrām etāṃ vācaṃ tava jānāmi sūta // (5.2) Par.?
tvam eva naḥ priyatamo 'si dūta ihāgacched viduro vā dvitīyaḥ / (6.1) Par.?
abhīkṣṇadṛṣṭo 'si purā hi nastvaṃ dhanaṃjayasyātmasamaḥ sakhāsi // (6.2) Par.?
ito gatvā saṃjaya kṣipram eva upātiṣṭhethā brāhmaṇān ye tadarhāḥ / (7.1) Par.?
viśuddhavīryāṃścaraṇopapannān kule jātān sarvadharmopapannān // (7.2) Par.?
svādhyāyino brāhmaṇā bhikṣavaśca tapasvino ye ca nityā vaneṣu / (8.1) Par.?
abhivādyā vai madvacanena vṛddhās tathetareṣāṃ kuśalaṃ vadethāḥ // (8.2) Par.?
purohitaṃ dhṛtarāṣṭrasya rājña ācāryāśca ṛtvijo ye ca tasya / (9.1) Par.?
taiśca tvaṃ tāta sahitair yathārhaṃ saṃgacchethāḥ kuśalenaiva sūta // (9.2) Par.?
ācārya iṣṭo 'napago vidheyo vedān īpsan brahmacaryaṃ cacāra / (10.1) Par.?
yo 'straṃ catuṣpāt punar eva cakre droṇaḥ prasanno 'bhivādyo yathārham // (10.2) Par.?
adhītavidyaścaraṇopapanno yo 'straṃ catuṣpāt punar eva cakre / (11.1) Par.?
gandharvaputrapratimaṃ tarasvinaṃ tam aśvatthāmānaṃ kuśalaṃ sma pṛccheḥ // (11.2) Par.?
śāradvatasyāvasathaṃ sma gatvā mahārathasyāstravidāṃ varasya / (12.1) Par.?
tvaṃ mām abhīkṣṇaṃ parikīrtayan vai kṛpasya pādau saṃjaya pāṇinā spṛśeḥ // (12.2) Par.?
yasmiñ śauryam ānṛśaṃsyaṃ tapaśca prajñā śīlaṃ śrutisattve dhṛtiśca / (13.1) Par.?
pādau gṛhītvā kurusattamasya bhīṣmasya māṃ tatra nivedayethāḥ // (13.2) Par.?
prajñācakṣur yaḥ praṇetā kurūṇāṃ bahuśruto vṛddhasevī manīṣī / (14.1) Par.?
tasmai rājñe sthavirāyābhivādya ācakṣīthāḥ saṃjaya mām arogam // (14.2) Par.?
jyeṣṭhaḥ putro dhṛtarāṣṭrasya mando mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ / (15.1) Par.?
praśāstā vai pṛthivī yena sarvā suyodhanaṃ kuśalaṃ tāta pṛccheḥ // (15.2) Par.?
bhrātā kanīyān api tasya mandas tathāśīlaḥ saṃjaya so 'pi śaśvat / (16.1) Par.?
maheṣvāsaḥ śūratamaḥ kurūṇāṃ duḥśāsanaṃ kuśalaṃ tāta pṛccheḥ // (16.2) Par.?
vṛndārakaṃ kavim artheṣvamūḍhaṃ mahāprajñaṃ sarvadharmopapannam / (17.1) Par.?
na tasya yuddhaṃ rocate vai kadācid vaiśyāputraṃ kuśalaṃ tāta pṛccheḥ // (17.2) Par.?
nikartane devane yo 'dvitīyaś channopadhaḥ sādhudevī matākṣaḥ / (18.1) Par.?
yo durjayo devitavyena saṃkhye sa citrasenaḥ kuśalaṃ tāta vācyaḥ // (18.2) Par.?
yasya kāmo vartate nityam eva nānyaḥ śamād bhāratānām iti sma / (19.1) Par.?
sa bāhlikānām ṛṣabho manasvī purā yathā mābhivadet prasannaḥ // (19.2) Par.?
guṇair anekaiḥ pravaraiśca yukto vijñānavānnaiva ca niṣṭhuro yaḥ / (20.1) Par.?
snehād amarṣaṃ sahate sadaiva sa somadattaḥ pūjanīyo mato me // (20.2) Par.?
arhattamaḥ kuruṣu saumadattiḥ sa no bhrātā saṃjaya matsakhā ca / (21.1) Par.?
maheṣvāso rathinām uttamo yaḥ sahāmātyaḥ kuśalaṃ tasya pṛccheḥ // (21.2) Par.?
ye caivānye kurumukhyā yuvānaḥ putrāḥ pautrā bhrātaraścaiva ye naḥ / (22.1) Par.?
yaṃ yam eṣāṃ yena yenābhigaccher anāmayaṃ madvacanena vācyaḥ // (22.2) Par.?
ye rājānaḥ pāṇḍavāyodhanāya samānītā dhārtarāṣṭreṇa kecit / (23.1) Par.?
vasātayaḥ śālvakāḥ kekayāśca tathāmbaṣṭhā ye trigartāśca mukhyāḥ // (23.2) Par.?
prācyodīcyā dākṣiṇātyāśca śūrās tathā pratīcyāḥ pārvatīyāśca sarve / (24.1) Par.?
anṛśaṃsāḥ śīlavṛttopapannās teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ // (24.2) Par.?
hastyārohā rathinaḥ sādinaśca padātayaścāryasaṃghā mahāntaḥ / (25.1) Par.?
ākhyāya māṃ kuśalinaṃ sma teṣām anāmayaṃ paripṛccheḥ samagrān // (25.2) Par.?
tathā rājño hyarthayuktān amātyān dauvārikān ye ca senāṃ nayanti / (26.1) Par.?
āyavyayaṃ ye gaṇayanti yuktā arthāṃśca ye mahataścintayanti // (26.2) Par.?
gāndhārarājaḥ śakuniḥ pārvatīyo nikartane yo 'dvitīyo 'kṣadevī / (27.1) Par.?
mānaṃ kurvan dhārtarāṣṭrasya sūta mithyābuddheḥ kuśalaṃ tāta pṛccheḥ // (27.2) Par.?
yaḥ pāṇḍavān ekarathena vīraḥ samutsahatyapradhṛṣyān vijetum / (28.1) Par.?
yo muhyatāṃ mohayitādvitīyo vaikartanaṃ kuśalaṃ tāta pṛccheḥ // (28.2) Par.?
sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ sa vai pitā sa ca mātā suhṛcca / (29.1) Par.?
agādhabuddhir viduro dīrghadarśī sa no mantrī kuśalaṃ tāta pṛccheḥ // (29.2) Par.?
vṛddhāḥ striyo yāśca guṇopapannā yā jñāyante saṃjaya mātarastāḥ / (30.1) Par.?
tābhiḥ sarvābhiḥ sahitābhiḥ sametya strībhir vṛddhābhir abhivādaṃ vadethāḥ // (30.2) Par.?
kaccit putrā jīvaputrāḥ susamyag vartante vo vṛttim anṛśaṃsarūpām / (31.1) Par.?
iti smoktvā saṃjaya brūhi paścād ajātaśatruḥ kuśalī saputraḥ // (31.2) Par.?
yā no bhāryāḥ saṃjaya vettha tatra tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ / (32.1) Par.?
susaṃguptāḥ surabhayo 'navadyāḥ kaccid gṛhān āvasathāpramattāḥ // (32.2) Par.?
kaccid vṛttiṃ śvaśureṣu bhadrāḥ kalyāṇīṃ vartadhvam anṛśaṃsarūpām / (33.1) Par.?
yathā ca vaḥ syuḥ patayo 'nukūlās tathā vṛttim ātmanaḥ sthāpayadhvam // (33.2) Par.?
yā naḥ snuṣāḥ saṃjaya vettha tatra prāptāḥ kulebhyaśca guṇopapannāḥ / (34.1) Par.?
prajāvatyo brūhi sametya tāśca yudhiṣṭhiro vo 'bhyavadat prasannaḥ // (34.2) Par.?
kanyāḥ svajethāḥ sadaneṣu saṃjaya anāmayaṃ madvacanena pṛṣṭvā / (35.1) Par.?
kalyāṇā vaḥ santu patayo 'nukūlā yūyaṃ patīnāṃ bhavatānukūlāḥ // (35.2) Par.?
alaṃkṛtā vastravatyaḥ sugandhā abībhatsāḥ sukhitā bhogavatyaḥ / (36.1) Par.?
laghu yāsāṃ darśanaṃ vāk ca laghvī veśastriyaḥ kuśalaṃ tāta pṛccheḥ // (36.2) Par.?
dāsīputrā ye ca dāsāḥ kurūṇāṃ tadāśrayā bahavaḥ kubjakhañjāḥ / (37.1) Par.?
ākhyāya māṃ kuśalinaṃ sma tebhyo 'nāmayaṃ paripṛccher jaghanyam // (37.2) Par.?
kaccid vṛttir vartate vai purāṇī kaccid bhogān dhārtarāṣṭro dadāti / (38.1) Par.?
aṅgahīnān kṛpaṇān vāmanāṃśca ānṛśaṃsyād dhṛtarāṣṭro bibharti // (38.2) Par.?
andhāśca sarve sthavirāstathaiva hastājīvā bahavo ye 'tra santi / (39.1) Par.?
ākhyāya māṃ kuśalinaṃ sma teṣām anāmayaṃ paripṛccher jaghanyam // (39.2) Par.?
mā bhaiṣṭa duḥkhena kujīvitena nūnaṃ kṛtaṃ paralokeṣu pāpam / (40.1) Par.?
nigṛhya śatrūn suhṛdo 'nugṛhya vāsobhir annena ca vo bhariṣye // (40.2) Par.?
santyeva me brāhmaṇebhyaḥ kṛtāni bhāvīnyatho no bata vartayanti / (41.1) Par.?
paśyāmyahaṃ yuktarūpāṃstathaiva tām eva siddhiṃ śrāvayethā nṛpaṃ tam // (41.2) Par.?
ye cānāthā durbalāḥ sarvakālam ātmanyeva prayatante 'tha mūḍhāḥ / (42.1) Par.?
tāṃścāpi tvaṃ kṛpaṇān sarvathaiva asmadvākyāt kuśalaṃ tāta pṛccheḥ // (42.2) Par.?
ye cāpyanye saṃśritā dhārtarāṣṭrān nānādigbhyo 'bhyāgatāḥ sūtaputra / (43.1) Par.?
dṛṣṭvā tāṃścaivārhataścāpi sarvān saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca // (43.2) Par.?
evaṃ sarvānāgatābhyāgatāṃśca rājño dūtān sarvadigbhyo 'bhyupetān / (44.1) Par.?
pṛṣṭvā sarvān kuśalaṃ tāṃśca sūta paścād ahaṃ kuśalī teṣu vācyaḥ // (44.2) Par.?
na hīdṛśāḥ santyapare pṛthivyāṃ ye yodhakā dhārtarāṣṭreṇa labdhāḥ / (45.1) Par.?
dharmastu nityo mama dharma eva mahābalaḥ śatrunibarhaṇāya // (45.2) Par.?
idaṃ punar vacanaṃ dhārtarāṣṭraṃ suyodhanaṃ saṃjaya śrāvayethāḥ / (46.1) Par.?
yaste śarīre hṛdayaṃ dunoti kāmaḥ kurūn asapatno 'nuśiṣyām // (46.2) Par.?
na vidyate yuktir etasya kācin naivaṃvidhāḥ syāma yathā priyaṃ te / (47.1) Par.?
dadasva vā śakrapuraṃ mamaiva yudhyasva vā bhāratamukhya vīra // (47.2) Par.?
Duration=0.15723705291748 secs.