Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 284
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āmrāḥ pañcavidhāḥ proktā jambūś caiva caturvidhā / (1.1) Par.?
panasaḥ kadalī cābdhiḥ nārikeladvayaṃ tathā // (1.2) Par.?
kharjūrī pañcadhā caiva cāro bhallātarāyaṇī / (2.1) Par.?
dāḍimaṃ tindukau cātho akṣoṭaḥ pīluko dvidhā // (2.2) Par.?
pārevate madhūkaṃ tu dvidhā bhavyāruke kramāt / (3.1) Par.?
drākṣā tridhātha karmāraḥ paruṣaḥ pippalo vaṭaḥ // (3.2) Par.?
vaṭī cāśvatthikā plakṣas tathā codumbaras tridhā / (4.1) Par.?
tattvacā badaraṃ cābdhi bījapūraṃ tridhā matam // (4.2) Par.?
āmalakyau dvidhā caiva ciñcā ciñcārasas tathā / (5.1) Par.?
āmrātako 'tha nāraṅgo nimbūr jambīrakadvayam // (5.2) Par.?
kapitthas tumbaraś cātha rudrākṣo bilvaśallakī / (6.1) Par.?
katakaḥ karkaṭaś caiva dvidhā śleṣmātakas tathā // (6.2) Par.?
muṣkakaḥ karamardaś ca tathā tejaḥphalas tathā / (7.1) Par.?
vikaṇṭakaḥ śivā saptāpy akṣaḥ pūgo 'ṣṭadhā smṛtaḥ // (7.2) Par.?
saptadhā nāgavallī syāc cūrṇaṃ caivāṣṭadhā smṛtam / (8.1) Par.?
uktā āmrādike varge śūnyacandrendusaṅkhyayā // (8.2) Par.?
āmra
āmraḥ kāmaśaraś cūto rasālaḥ kāmavallabhaḥ / (9.1) Par.?
kāmāṅgaḥ sahakāraś ca kīreṣṭo mādhavadrumaḥ // (9.2) Par.?
bhṛṅgābhīṣṭaḥ sīdhuraso madhūlī kokilotsavaḥ / (10.1) Par.?
vasantadūto 'mlaphalo madāḍhyo manmathālayaḥ // (10.2) Par.?
madhvāvāsaḥ sumadanaḥ pikarāgo nṛpapriyaḥ / (11.1) Par.?
priyāmbuḥ kokilāvāsaḥ sa proktas trikarāhvayaḥ // (11.2) Par.?
āmraḥ kaṣāyāmlarasaḥ sugandhiḥ kaṇṭhāmayaghno 'gnikaraś ca bālaḥ / (12.1) Par.?
pittaprakopānilaraktadoṣapradaḥ paṭutvādirucipradaś ca // (12.2) Par.?
bālaṃ pittānilakaphakaraṃ tac ca baddhāsthi tādṛk pakvaṃ doṣatritayaśamanaṃ svādu puṣṭiṃ guruṃ ca / (13.1) Par.?
datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt // (13.2) Par.?
kośāmra
kośāmraś ca ghanaskandho vanāmro jantupādapaḥ / (14.1) Par.?
kṣudrāmraś ceti raktāmro lākṣāvṛkṣaḥ suraktakaḥ // (14.2) Par.?
kośāmram amlam anilāpaharaṃ kaphārttipittapradaṃ guru vidāhaviśophakāri / (15.1) Par.?
pakvaṃ bhaven madhuram īṣad apāram amlaṃ paṭvādiyuktarucidīpanapuṣṭibalyam // (15.2) Par.?
rājāmra
rājāmro 'nyo rājaphalaḥ smarāmraḥ kokilotsavaḥ / (16.1) Par.?
madhuraḥ kokilānandaḥ kāmeṣṭo nṛpavallabhaḥ // (16.2) Par.?
mahārājacūta
anyo mahārājacūto mahārājāmrakas tathā / (17.1) Par.?
sthūlāmro manmathāvāsaḥ kaṅko nīlakapitthakaḥ // (17.2) Par.?
kāmāyudhaḥ kāmaphalo rājaputro nṛpātmajaḥ / (18.1) Par.?
mahārājaphalaḥ kāmo mahācūtas trayodaśa // (18.2) Par.?
baddharasāla
tasyāpi śreṣṭhato 'nyāmro rasālo baddhapūrvakaḥ / (19.1) Par.?
jñeyaś cakralatāmraś ca madhvāmraḥ sitajāmrakaḥ / (19.2) Par.?
vanejyo manmathānando madanecchāphalo muniḥ // (19.3) Par.?
rājāmrāḥ komalāḥ sarve kaṭvamlāḥ pittadāhadāḥ / (20.1) Par.?
supakvāḥ svādumādhuryāḥ puṣṭivīryabalapradāḥ // (20.2) Par.?
rājāmreṣu triṣu proktaṃ sāmyam eva rasādhikam / (21.1) Par.?
guṇādhikaṃ tu vijñeyaṃ paryāyād uttarottaram // (21.2) Par.?
bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam / (22.1) Par.?
pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam // (22.2) Par.?
āmratvacā kaṣāyā ca mūlaṃ saugandhi tādṛśam / (23.1) Par.?
rucyaṃ saṃgrāhi śiśiraṃ puṣpaṃ tu rucidīpanam // (23.2) Par.?
jambū
jambūs tu surabhipattrā nīlaphalā śyāmalā mahāskandhā / (24.1) Par.?
rājārhā rājaphalā śukapriyā meghamodinī navāhvā // (24.2) Par.?
jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī / (25.1) Par.?
śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca // (25.2) Par.?
mahājambū
mahājambū rājajambūḥ svarṇamātā mahāphalā / (26.1) Par.?
śukapriyā kokileṣṭā mahānīlā bṛhatphalā // (26.2) Par.?
mahājambūr uṣṇā samadhurakaṣāyā śramaharā nirasyaty āsyasthaṃ jhaṭiti jaḍimānaṃ svarakarī / (27.1) Par.?
vidhatte viṣṭambhaṃ śamayati ca śoṣaṃ vitanute śramātīsārārttiśvasitakaphakāsapraśamanam // (27.2) Par.?
kākajambū
kākajambūḥ kākaphalā nādeyī kākavallabhā / (28.1) Par.?
bhṛṅgeṣṭā kākanīlā ca dhvāṅkṣajambūr dhanapriyā // (28.2) Par.?
kākajambūḥ kaṣāyāmlā pāke tu madhurā guruḥ / (29.1) Par.?
dāhaśramātisāraghnī vīryapuṣṭibalapradā // (29.2) Par.?
bhūmijambū
anyā ca bhūmijambūr hrasvaphalā bhṛṅgavallabhā hrasvā / (30.1) Par.?
bhūjambūr bhramareṣṭā pikabhakṣā kāṣṭhajambūś ca // (30.2) Par.?
bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut / (31.1) Par.?
hṛdyā saṃgrāhihṛtkaṇṭhadoṣaghnī vīryapuṣṭidā // (31.2) Par.?
panasa
panasas tu mahāsarjaḥ phalinaḥ phalavṛkṣakaḥ / (32.1) Par.?
sthūlaḥ kaṇṭaphalaś caiva syān mūlaphaladaḥ smṛtaḥ / (32.2) Par.?
apuṣpaphaladaḥ pūtaphalo hy aṅkamitas tathā // (32.3) Par.?
panasaṃ madhuraṃ supicchilaṃ guru hṛdyaṃ balavīryavṛddhidam / (33.1) Par.?
śramadāhaviśoṣanāśanaṃ rucikṛd grāhi ca durjaraṃ param // (33.2) Par.?
īṣat kaṣāyaṃ madhuraṃ tadbījaṃ vātalaṃ guru / (34.1) Par.?
tatphalasya vikāraghnaṃ rucyaṃ tvagdoṣanāśanam // (34.2) Par.?
bālaṃ tu nīrasaṃ hṛdyaṃ madhyapakvaṃ tu dīpanam / (35.1) Par.?
rucidaṃ lavaṇādy uktaṃ panasasya phalaṃ smṛtam // (35.2) Par.?
kadalī
kadalī suphalā rambhā sukumārā sakṛtphalā / (36.1) Par.?
mocā gucchaphalā hastiviṣāṇī gucchadantikā // (36.2) Par.?
kāṣṭhīrasā ca niḥsārā rājeṣṭā bālakapriyā / (37.1) Par.?
ūrustambhā bhānuphalā vanalakṣmīś ca ṣoḍaśa // (37.2) Par.?
bālaṃ phalaṃ madhuram alpatayā kaṣāyaṃ pittāpahaṃ śiśirarucyam athāpi nālam / (38.1) Par.?
puṣpaṃ tad apy anuguṇaṃ krimihāri kandaṃ parṇaṃ ca śūlaśamakaṃ kadalībhavaṃ syāt // (38.2) Par.?
rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale / (39.1) Par.?
sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram // (39.2) Par.?
kāṣṭhakadalī
kāṣṭhakadalī sukāṣṭhā vanakadalī kāṣṭhikā śilārambhā / (40.1) Par.?
dārukadalī phalāḍhyā vanamocā cāśmakadalī ca // (40.2) Par.?
syāt kāṣṭhakadalī rucyā raktapittaharā himā / (41.1) Par.?
gurur mandāgnijananī durjarā madhurā parā // (41.2) Par.?
girikadalī
girikadalī girirambhā parvatamocāpy araṇyakadalī ca / (42.1) Par.?
bahubījā vanarambhā girijā gajavallabhābhihitā // (42.2) Par.?
girikadalī madhurahimā balavīryavivṛddhidāyinī rucyā / (43.1) Par.?
tṛṭpittadāhaśoṣapraśamanakartrī ca durjarā ca guruḥ // (43.2) Par.?
suvarṇakadalī
anyā suvarṇakadalī suvarṇarambhā ca kanakarambhā ca / (44.1) Par.?
pītā suvarṇamocā campakarambhā surambhikā subhagā // (44.2) Par.?
hemaphalā svarṇaphalā kanakastambhā ca pītarambhā ca / (45.1) Par.?
gaurā ca gaurarambhā kāñcanakadalī surapriyā ṣaḍbhūḥ // (45.2) Par.?
suvarṇamocā madhurā himā ca svalpāśane dīpanakāriṇī ca / (46.1) Par.?
tṛṣṇāpahā dāhavimocanī ca kaphāvahā vṛṣyakarī guruś ca // (46.2) Par.?
nārikela
nārikelo rasaphalaḥ sutuṅgaḥ kūrcaśekharaḥ / (47.1) Par.?
dṛḍhanīlo nīlatarur maṅgalyoccatarus tathā // (47.2) Par.?
tṛṇarājaḥ skandhatarur dākṣiṇātyo durāruhaḥ / (48.1) Par.?
lāṅgalī tryambakaphalas tathā dṛḍhaphalasthitiḥ // (48.2) Par.?
nārikelo guruḥ snigdhaḥ śītaḥ pittavināśanaḥ / (49.1) Par.?
ardhapakvas tṛṣāśoṣaśamano durjaraḥ paraḥ // (49.2) Par.?
nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi / (50.1) Par.?
pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti // (50.2) Par.?
nārikela::khubara
khubaraṃ nārikelasya snigdhaṃ guru ca durjaram / (51.1) Par.?
dāhaviṣṭambhadaṃ rucyaṃ balavīryavivardhanam // (51.2) Par.?
madhunārikelaka
madhunārikelako 'nyo mādhvīkaphalaś ca madhuphalo 'sitajaphalaḥ / (52.1) Par.?
mākṣikaphalo mṛduphalo bahukūrco hrasvaphalaś ca vasugaṇitāhvaḥ // (52.2) Par.?
madhuraṃ madhunārikelam uktaṃ śiśiraṃ dāhatṛṣārtipittahāri / (53.1) Par.?
balapuṣṭikaraṃ ca kāntim agryaṃ kurute vīryavivardhanaṃ ca rucyam // (53.2) Par.?
mādhvīka
mādhvīkaṃ nārikelaṃ phalam atimadhuraṃ durjaraṃ jantukāri snigdhaṃ vātātisāraśramaśamanam atha dhvaṃsanaṃ vahnidīpteḥ / (54.1) Par.?
āmaśleṣmaprakopaṃ janayati kurute cārukāntiṃ balaṃ ca sthairyaṃ dehasya dhatte ghanamadanakalāvardhanaṃ pittanāśam // (54.2) Par.?
kharjūrī
kharjūrī tu kharaskandhā duṣpradharṣā durāruhā / (55.1) Par.?
niḥśreṇī ca kaṣāyā ca yavaneṣṭā haripriyā // (55.2) Par.?
kharjūrī tu kaṣāyā ca pakvā gaulyakaṣāyakā / (56.1) Par.?
pittaghnī kaphadā caiva krimikṛd vṛṣyabṛṃhaṇī // (56.2) Par.?
madhukharjūrī
madhukharjūrī tv anyā madhukarkaṭikā ca kolakarkaṭikā / (57.1) Par.?
kaṇṭakinī madhuphalikā mādhvī madhurā ca madhurakharjūrī // (57.2) Par.?
madhukharjūrī madhurā vṛṣyā saṃtāpapittaśāntikarī / (58.1) Par.?
śiśirā ca jantukarī bahuvīryavivardhanaṃ tanute // (58.2) Par.?
bhūkharjūrī
bhūkharjūrī bhuktā vasudhākharjūrikā ca bhūmikharjūrī / (59.1) Par.?
bhūkharjūrī madhurā śiśirā ca vidāhapittaharā // (59.2) Par.?
piṇḍakharjūrī
dīpyā ca piṇḍakharjūrī sthalapiṇḍā madhusravā / (60.1) Par.?
phalapuṣpā svādupiṇḍā hayabhakṣyā svarābhidhā // (60.2) Par.?
rājakharjūrī
tathānyā rājakharjūrī rājapiṇḍā nṛpapriyā / (61.1) Par.?
munikharjūrikā vanyā rājeṣṭā ripusaṃmitā // (61.2) Par.?
piṇḍakharjūrikāyugmaṃ gaulyaṃ svāde himaṃ guru / (62.1) Par.?
pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam // (62.2) Par.?
dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā / (63.1) Par.?
vahner māndyakarī gurur viṣaharā hṛdyā ca datte balaṃ snigdhā vīryavivardhanī ca kathitā piṇḍākhyakharjūrikā // (63.2) Par.?
cāra
cāraḥ khadruḥ kharaskandho lalanaś cārakas tathā / (64.1) Par.?
bahuvalkaḥ priyālaś ca navadrus tāpasapriyaḥ / (64.2) Par.?
snehabījaś copavaṭo bhakṣabījaḥ karendudhā // (64.3) Par.?
cārasya ca phalaṃ pakvaṃ vṛṣyaṃ gaulyāmlakaṃ guru / (65.1) Par.?
tadbījaṃ madhuraṃ vṛṣyaṃ pittadāhārtināśanam // (65.2) Par.?
bhallātaka
bhallātako 'gnir dahanas tapano 'ruṣkaro 'nalaḥ / (66.1) Par.?
krimighnas tailabījaś ca vātāriḥ sphoṭabījakaḥ // (66.2) Par.?
pṛthagbījo dhanurbījo bhallāto bījapādapaḥ / (67.1) Par.?
vahnir varataruś ceti vijñeyaḥ ṣoḍaśāhvayaḥ // (67.2) Par.?
bhallātakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ krimīñ jayet / (68.1) Par.?
kaphavātodarānāhamehadurnāmanāśanaḥ // (68.2) Par.?
bhallātaka::fruit
bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam / (69.1) Par.?
tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā // (69.2) Par.?
rājādana
rājādano rājaphalaḥ kṣīravṛkṣo nṛpadrumaḥ / (70.1) Par.?
nimbabījo madhuphalaḥ kapīṣṭo mādhavodbhavaḥ // (70.2) Par.?
kṣīrī gucchaphalaḥ proktaḥ śukeṣṭo rājavallabhaḥ / (71.1) Par.?
śrīphalo 'tha dṛḍhaskandhaḥ kṣīraśuklas tripañcadhā // (71.2) Par.?
rājādanī tu madhurā pittahṛd gurutarpaṇī / (72.1) Par.?
vṛṣyā sthaulyakarī hṛdyā susnigdhā mehanāśakṛt // (72.2) Par.?
dāḍima
dāḍimo dāḍimīsāraḥ kuṭṭimaḥ phalaṣāḍavaḥ / (73.1) Par.?
karako raktabījaś ca suphalo dantabījakaḥ // (73.2) Par.?
madhubījaḥ kucaphalo rocanaḥ śukavallabhaḥ / (74.1) Par.?
maṇibījas tathā valkaphalo vṛttaphalaś ca saḥ / (74.2) Par.?
sunīlo nīlapattraś ca jñeyaḥ saptadaśāhvayaḥ // (74.3) Par.?
dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi / (75.1) Par.?
grāhi dīpanakaraṃ ca laghūṣṇaṃ śītalaṃ śramaharaṃ rucidāyi // (75.2) Par.?
dāḍimaṃ dvividham īritam āryair amlam ekam aparaṃ madhuraṃ ca / (76.1) Par.?
tatra vātakaphahāri kilāmlaṃ tāpahāri madhuraṃ laghu pathyam // (76.2) Par.?
tinduka
tinduko nīlasāraś ca kālaskandho 'timuktakaḥ / (77.1) Par.?
sphūrjako rāmaṇaś caiva sphūrjanaḥ syandanāhvayaḥ // (77.2) Par.?
tindukas tu kaṣāyaḥ syāt saṃgrāhī vātakṛt paraḥ / (78.1) Par.?
pakvas tu madhuraḥ snigdho durjaraḥ śleṣmalo guruḥ // (78.2) Par.?
tinduka::kākapīlu
tinduko 'nyaḥ kākapīluḥ kākāṇḍaḥ kākatindukaḥ / (79.1) Par.?
kākasphūrjaś ca kākenduḥ kākāhvaḥ kākabījakaḥ // (79.2) Par.?
kākatinduḥ kaṣāyo 'mlo gurur vātavikārakṛt / (80.1) Par.?
pakvas tu madhuraḥ kiṃcit kaphakṛt pittavāntihṛt // (80.2) Par.?
akṣoṭa
akṣoṭaḥ pārvatīyaś ca phalasneho guḍāśayaḥ / (81.1) Par.?
kīreṣṭaḥ kandarālaś ca madhumajjā bṛhacchadaḥ // (81.2) Par.?
akṣoṭo madhuro balyaḥ snigdhoṣṇo vātapittajit / (82.1) Par.?
raktadoṣapraśamanaḥ śītalaḥ kaphakopanaḥ // (82.2) Par.?
pīlu
pīluḥ śītaḥ sahasrāṃśī dhānī guḍaphalas tathā / (83.1) Par.?
virecanaphalaḥ śākhī śyāmaḥ karabhavallabhaḥ // (83.2) Par.?
pīlu:: medic. properties
aṅkāhvaḥ kaṭukaḥ pīluḥ kaṣāyo madhurāmlakaḥ / (84.1) Par.?
saraḥ svāduś ca gulmārśaḥśamano dīpanaḥ paraḥ // (84.2) Par.?
bṛhatpīlu
anyaś caiva bṛhatpīlur mahāpīlur mahāphalaḥ / (85.1) Par.?
rājapīlur mahāvṛkṣo madhupīluḥ ṣaḍāhvayaḥ // (85.2) Par.?
madhuras tu mahāpīlur vṛṣyo viṣavināśanaḥ / (86.1) Par.?
pittapraśamano rucya āmaghno dīpanīyakaḥ // (86.2) Par.?
pārevata
pārevataṃ tu raivatam ārevatakaṃ ca kiṃca raivatakam / (87.1) Par.?
madhuphalam amṛtaphalākhyaṃ pārevatakaṃ ca saptāhvam // (87.2) Par.?
pārevataṃ tu madhuraṃ krimivātahāri vṛṣyaṃ tṛṣājvaravidāhaharaṃ ca hṛdyam / (88.1) Par.?
mūrchābhramaśramaviśoṣavināśakāri snigdhaṃ ca rucyam uditaṃ bahuvīryadāyi // (88.2) Par.?
mahāpārevata
mahāpārevataṃ cānyat svarṇapārevataṃ tathā / (89.1) Par.?
sāmrāṇijaṃ khārikaṃ ca raktaraivatakaṃ ca tat / (89.2) Par.?
bṛhatpārevataṃ proktaṃ dvīpajaṃ dvīpakharjūrī // (89.3) Par.?
mahāpārevataṃ gaulyaṃ balakṛt puṣṭivardhanam / (90.1) Par.?
vṛṣyaṃ mūrchājvaraghnaṃ ca pūrvoktād adhikaṃ guṇaiḥ // (90.2) Par.?
madhūka
madhūko madhuvṛkṣaḥ syāt madhuṣṭhīlo madhusravaḥ / (91.1) Par.?
guḍapuṣpo lodhrapuṣpo vānaprasthaś ca mādhavaḥ // (91.2) Par.?
madhukaṃ madhuraṃ śītaṃ pittadāhaśramāpaham / (92.1) Par.?
vātalaṃ jantudoṣaghnaṃ vīryapuṣṭivivardhanam // (92.2) Par.?
jalamadhūka
anyo jalamadhūko maṅgalyo dīrghapattrako madhupuṣpaḥ / (93.1) Par.?
kṣaudrapriyaḥ pataṅgaḥ kīreṣṭo gairikākṣaś ca // (93.2) Par.?
jñeyo jalamadhūkas tu madhuro vraṇanāśanaḥ / (94.1) Par.?
vṛṣyo vāntiharaḥ śīto balakārī rasāyanaḥ // (94.2) Par.?
madhūkapuṣpaṃ madhuraṃ ca vṛṣyaṃ hṛdyaṃ himaṃ pittavidāhahāri / (95.1) Par.?
phalaṃ ca vātāmayapittanāśi jñeyaṃ madhūkadvayam evam etat // (95.2) Par.?
bhavya
bhavyaṃ bhavaṃ bhaviṣyaṃ ca bhāvanaṃ vaktraśodhanam / (96.1) Par.?
tathā picchalabījaṃ ca tac ca lomaphalaṃ matam // (96.2) Par.?
bhavyam amlaṃ kaṭūṣṇaṃ ca bālaṃ vātakaphāpaham / (97.1) Par.?
pakvaṃ tu madhurāmlaṃ ca rucikṛt sāmaśūlahṛt // (97.2) Par.?
āruka
ārukaṃ vīrasenaṃ ca vīraṃ vīrārukaṃ tathā / (98.1) Par.?
tatra vidyāc caturjātīḥ patrapuṣpādibhedataḥ // (98.2) Par.?
ārukāṇi ca sarvāṇi madhurāṇi himāni ca / (99.1) Par.?
arśaḥpramehagulmāsradoṣavidhvaṃsanāni ca // (99.2) Par.?
drākṣā
drākṣā cāruphalā kṛṣṇā priyālā tāpasapriyā / (100.1) Par.?
gucchaphalā rasālā ca jñeyāmṛtaphalā ca sā // (100.2) Par.?
drākṣātimadhurāmlā ca śītā pittārtidāhajit / (101.1) Par.?
mūtradoṣaharā rucyā vṛṣyā saṃtarpaṇī parā // (101.2) Par.?
kapiladrākṣā
anyā kapiladrākṣā mṛdvīkā gostanī ca kapilaphalā / (102.1) Par.?
amṛtarasā dīrghaphalā madhuvallī madhuphalā madhūlī ca // (102.2) Par.?
haritā ca hārahūrā suphalā mṛdvī himottarāpathikā / (103.1) Par.?
haimavatī śatavīryā kāśmīrī gajarājamahigaṇitā // (103.2) Par.?
gostanī madhurā śītā hṛdyā ca madaharṣaṇī / (104.1) Par.?
dāhamūrchājvaraśvāsatṛṣāhṛllāsanāśinī // (104.2) Par.?
anyā sā kākalīdrākṣā jambukā ca phalottamā / (105.1) Par.?
laghudrākṣā ca nirbījā suvṛttā rucikāriṇī / (105.2) Par.?
śiśirā śvāsahṛllāsanāśinī janavallabhā // (105.3) Par.?
drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam / (106.1) Par.?
pakvaṃ cen madhuraṃ tathāmlasahitaṃ tṛṣṇāsrapittāpahaṃ pakvaṃ śuṣkatamaṃ śramārtiśamanaṃ saṃtarpaṇaṃ puṣṭidam // (106.2) Par.?
śītā pittāsradoṣaṃ damayati madhurā snigdhapākātirucyā cakṣuṣyā śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī / (107.1) Par.?
dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte // (107.2) Par.?
karmāra
karmāraḥ karmarakaḥ pītaphalaḥ karmaraś ca mudgarakaḥ / (108.1) Par.?
mudgaraphalaś ca dhārāphalakas tu karmārakaś caiva // (108.2) Par.?
karmārako 'mla uṣṇaś ca vātahṛt pittakārakaḥ / (109.1) Par.?
pakvas tu madhurāmlaḥ syād balapuṣṭirucipradaḥ // (109.2) Par.?
parūṣaka
parūṣakaṃ tīlaparṇaṃ giripīlu parāvaram / (110.1) Par.?
nīlamaṇḍalam alpāsthi paruṣaṃ ca parus tathā // (110.2) Par.?
parūṣam amlaṃ kaṭukaṃ kaphārtijid vātāpahaṃ tatphalam eva pittadam / (111.1) Par.?
soṣṇaṃ ca pakvaṃ madhuraṃ rucipradaṃ pittāpahaṃ śophaharaṃ ca pītam // (111.2) Par.?
aśvattha
aśvatthaś cācyutāvāsaś calapattraḥ pavitrakaḥ / (112.1) Par.?
śubhado bodhivṛkṣaś ca yājñiko gajabhakṣakaḥ // (112.2) Par.?
śrīmān kṣīradrumo vipro maṅgalyaḥ śyāmalaś ca saḥ / (113.1) Par.?
pippalo guhyapuṣpaś ca sevyaḥ satyaḥ śucidrumaḥ / (113.2) Par.?
caityadrumo dharmavṛkṣo jñeyo viṃśatisaṃjñakaḥ // (113.3) Par.?
pippalaḥ sumadhuras tu kaṣāyaḥ śītalaś ca kaphapittavināśī / (114.1) Par.?
raktadāhaśamanaḥ sa hi sadyo yonidoṣaharaṇaḥ kila pakvaḥ // (114.2) Par.?
aśvatthavṛkṣasya phalāni pakvāny atīvahṛdyāni ca śītalāni / (115.1) Par.?
kurvanti pittāsraviṣārtidāhavicchardiśoṣārucidoṣanāśam // (115.2) Par.?
vaṭa
syād atha vaṭo jaṭālo nyagrodho rohiṇo 'varohī ca / (116.1) Par.?
viṭapī raktaphalaś ca skandharuho maṇḍalī mahācchāyaḥ // (116.2) Par.?
śṛṅgī yakṣāvāso yakṣataruḥ pādarohiṇo nīlaḥ / (117.1) Par.?
kṣīrī śiphāruhaḥ syād bahupādaḥ sa tu vanaspatir navabhūḥ // (117.2) Par.?
vaṭaḥ kaṣāyo madhuraḥ śiśiraḥ kaphapittajit / (118.1) Par.?
jvaradāhatṛṣāmohavraṇaśophāpahārakaḥ // (118.2) Par.?
nadīvaṭa
nadīvaṭo yajñavṛkṣaḥ siddhārtho vaṭako vaṭī / (119.1) Par.?
amarā saṅginī caiva kṣīrakāṣṭhā ca kīrtitā // (119.2) Par.?
vaṭī kaṣāyamadhurā śiśirā pittahāriṇī / (120.1) Par.?
dāhatṛṣṇāśramaśvāsavicchardiśamanī parā // (120.2) Par.?
aśvatthī
aśvatthī laghupattrī syāt pavitrā hrasvapattrikā / (121.1) Par.?
pippalikā vanasthā ca kṣudrā cāśvatthasaṃnibhā // (121.2) Par.?
aśvatthikā tu madhurā kaṣāyā cāsrapittajit / (122.1) Par.?
viṣadāhapraśamanī gurviṇyā hitakāriṇī // (122.2) Par.?
plakṣa
plakṣaḥ kapītanaḥ kṣīrī supārśvo 'tha kamaṇḍaluḥ / (123.1) Par.?
śṛṅgī varohaśākhī ca gardabhāṇḍaḥ kapītakaḥ / (123.2) Par.?
dṛḍhaprarohaḥ plavakaḥ plavaṃgaś ca mahābalaḥ // (123.3) Par.?
hrasvaplakṣa
plakṣaś caivāparo hrasvaḥ suśītaḥ śītavīryakaḥ / (124.1) Par.?
puṇḍro mahāvarohaś ca hrasvaparṇas tu pimpariḥ / (124.2) Par.?
bhiduro maṅgalacchāyo jñeyo dvāviṃśadhābhidhaḥ // (124.3) Par.?
plakṣaḥ kaṭukaṣāyaś ca śiśiro raktadoṣajit / (125.1) Par.?
mūrchābhramapralāpaghno hrasvaplakṣo viśeṣataḥ // (125.2) Par.?
udumbara
udumbaraḥ kṣīravṛkṣo hemadugdhaḥ sadāphalaḥ / (126.1) Par.?
kālaskandho yajñayogyo yajñīyaḥ supratiṣṭhitaḥ // (126.2) Par.?
śītavalko jantuphalaḥ puṣpaśūnyaḥ pavitrakaḥ / (127.1) Par.?
saumyaḥ śītaphalaś ceti manusaṃjñaḥ samīritaḥ // (127.2) Par.?
udumbaraṃ kaṣāyaṃ syāt pakvaṃ tu madhuraṃ himam / (128.1) Par.?
kṛmikṛt pittaraktaghnaṃ mūrchādāhatṛṣāpaham // (128.2) Par.?
audumbaraṃ phalam atīva himaṃ supakvaṃ pittāpahaṃ ca madhuraṃ śramaśophahāri / (129.1) Par.?
āmaṃ kaṣāyam atidīpanarocanaṃ ca māṃsasya vṛddhikaram asravikārakāri // (129.2) Par.?
nadyudumbarikā
nadyudumbarikā cānyā laghupattraphalā tathā / (130.1) Par.?
proktā laghuhemadugdhā laghupūrvasadāphalā // (130.2) Par.?
laghvādyumbarāhvā syād bāṇāhvā ca prakīrtitā / (131.1) Par.?
rasavīryavipākeṣu kiṃcin nyūnā ca pūrvataḥ // (131.2) Par.?
kākodumbarikā
kṛṣṇodumbarikā cānyā kharapattrī ca rājikā / (132.1) Par.?
udumbarī ca kaṭhinā kuṣṭhaghnī phalguvāṭikā // (132.2) Par.?
ajākṣī phalgunī caiva malapūś citrabheṣajā / (133.1) Par.?
kākodumbarikā caiva dhvāṅkṣanāmnī trayodaśa // (133.2) Par.?
kākodumbarikā śītā pakvā gaulyāmlikā kaṭuḥ / (134.1) Par.?
tvagdoṣapittaraktaghnī tadvalkaṃ cātisārajit // (134.2) Par.?
udumbara::bark
udumbaratvacā śītā kaṣāyā vraṇanāśinī / (135.1) Par.?
gurviṇīgarbhasaṃrakṣe hitā stanyapradāyinī // (135.2) Par.?
badara
badaro badarī kolī karkandhūḥ kolaphenilau / (136.1) Par.?
sauvīrako guḍaphalo bāleṣṭaḥ phalaśaiśiraḥ // (136.2) Par.?
dṛḍhabījo vṛttaphalaḥ kaṇṭakī vakrakaṇṭakaḥ / (137.1) Par.?
subījaḥ suphalaḥ svacchaḥ surasaḥ smṛtisaṃmitaḥ // (137.2) Par.?
badaraṃ madhuraṃ kaṣāyam amlaṃ paripakvaṃ madhurāmlam uṣṇam etat / (138.1) Par.?
kaphakṛt pacanātisāraraktaśramaśoṣārtivināśanaṃ ca rucyam // (138.2) Par.?
badarasya patralepo jvaradāhavināśanaḥ / (139.1) Par.?
tvacā visphoṭaśamanī bījaṃ netrāmayāpaham // (139.2) Par.?
rājabadara
rājabadaro nṛpeṣṭo nṛpabadaro rājavallabhaś caiva / (140.1) Par.?
pṛthukolas tanubījo madhuraphalo rājakolaś ca // (140.2) Par.?
rājabadaraḥ sumadhuraḥ śiśiro dāhārtipittavātaharaḥ / (141.1) Par.?
vṛṣyaś ca vīryavṛddhiṃ kurute śoṣaśramaṃ harati // (141.2) Par.?
bhūbadarī
bhūbadarī kṣitibadarī vallībadarī ca badarivallī ca / (142.1) Par.?
bahuphalikā laghubadarī badaraphalī sūkṣmabadarī ca // (142.2) Par.?
bhūbadarī madhurāmlā kaphavātavikārahāriṇī pathyā / (143.1) Par.?
dīpanapācanakartrī kiṃcit pittāsrakāriṇī rucyā // (143.2) Par.?
sūkṣmaphala
sūkṣmaphalo laghubadaro bahukaṇṭaḥ sūkṣmapattrako duḥsparśaḥ / (144.1) Par.?
madhuraḥ śambarāhāraḥ śikhipriyaś caiva nirdiṣṭaḥ // (144.2) Par.?
laghubadaraṃ madhurāmlaṃ pakvaṃ kaphavātanāśanaṃ rucyam / (145.1) Par.?
snigdhaṃ tu jantukārakam īṣat pittārtidāhaśoṣaghnam // (145.2) Par.?
bījapūra
bījapūro bījapūrṇaṃ pūrṇabījaḥ sukesaraḥ / (146.1) Par.?
bījakaḥ keśarāmlaś ca mātuluṅgaḥ supūrakaḥ // (146.2) Par.?
rucako bījaphalako jantughno danturatvacaḥ / (147.1) Par.?
pūrako rocanaphalo dvidevamunisaṃmitaḥ // (147.2) Par.?
bījapūraphalam amlakaṭūṣṇaṃ śvāsakāsaśamanaṃ pacanaṃ ca / (148.1) Par.?
kaṇṭhaśodhanaparaṃ laghu hṛdyaṃ dīpanaṃ ca rucikṛj jaraṇaṃ ca // (148.2) Par.?
bālaṃ pittamarutkaphāsrakaraṇaṃ madhyaṃ ca tādṛgvidhaṃ pakvaṃ varṇakaraṃ ca hṛdyam atha tat puṣṇāti puṣṭiṃ balam / (149.1) Par.?
śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā // (149.2) Par.?
tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam / (150.1) Par.?
vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam // (150.2) Par.?
vanabījapūraka
vanabījapūrako 'nyo vanajo vanapūrakaś ca vanabījaḥ / (151.1) Par.?
atyamlā gandhāḍhyā vanodbhavā devadūtī ca // (151.2) Par.?
pītā ca devadāsī deveṣṭā mātuluṅgikā caiva / (152.1) Par.?
pavanī mahāphalā ca syād iyam iti vedabhūmimitā // (152.2) Par.?
amlaḥ kaṭūṣṇo vanabījapūro ruciprado vātavināśanaś ca / (153.1) Par.?
syād amladoṣakṛmināśakārī kaphāpahaḥ śvāsaniṣūdanaś ca // (153.2) Par.?
madhurabījapūra
madhurabījapūro madhuparṇī madhurakarkaṭī madhuvallī / (154.1) Par.?
madhukarkaṭī madhuraphalā mahāphalā vardhamānā ca // (154.2) Par.?
madhukarkaṭī madhurā śiśirā dāhanāśanī / (155.1) Par.?
tridoṣaśamanī rucyā vṛṣyā ca gurudurjarā // (155.2) Par.?
āmalakī
āmalakī vayaḥsthā ca śrīphalā dhātrikā tathā / (156.1) Par.?
amṛtā ca śivā śāntā śītāmṛtaphalā tathā // (156.2) Par.?
jātīphalā ca dhātreyī jñeyā dhātrīphalā tathā / (157.1) Par.?
vṛṣyā vṛttaphalā caiva rocanī śarabhūhvayā // (157.2) Par.?
āmalakaṃ kaṣāyāmlaṃ madhuraṃ śiśiraṃ laghu / (158.1) Par.?
dāhapittavamīmehaśophaghnaṃ ca rasāyanam // (158.2) Par.?
kaṭu madhurakaṣāyaṃ kiṃcid amlaṃ kaphaghnaṃ rucikaram atiśītaṃ hanti pittāsratāpam / (159.1) Par.?
śramavamanavibandhādhmānaviṣṭambhadoṣapraśamanam amṛtābhaṃ cāmalakyāḥ phalaṃ syāt // (159.2) Par.?
kāṣṭhadhātrīphala
anyac cāmalakaṃ proktaṃ kāṣṭhadhātrīphalaṃ tathā / (160.1) Par.?
kṣudrāmalakasamproktaṃ kṣudrajātīphalaṃ ca tat // (160.2) Par.?
kāṣṭhadhātrīphalaṃ svāde kaṣāyaṃ kaṭukaṃ tathā / (161.1) Par.?
śītaṃ pittāsradoṣaghnaṃ pūrvoktam adhikaṃ guṇaiḥ // (161.2) Par.?
ciñcā
ciñcā tu cukrikā cukrā sāmlikā śākacukrikā / (162.1) Par.?
amlī sutintiḍī cāmlā cukrikā ca navābhidhā // (162.2) Par.?
ciñcātyamlā bhaved āmā pakvā tu madhurāmlikā / (163.1) Par.?
vātaghnī pittadāhāsrakaphadoṣaprakopaṇī // (163.2) Par.?
amlikāyāḥ phalaṃ tv āmam atyamlaṃ laghu pittakṛt / (164.1) Par.?
pakvaṃ tu madhurāmlaṃ syād bhedi viṣṭambhavātajit // (164.2) Par.?
pakvaciñcāphalaraso madhurāmlo rucipradaḥ / (165.1) Par.?
śophapākakaro lepād vraṇadoṣavināśanaḥ // (165.2) Par.?
ciñcāpattraṃ ca śophaghnaṃ raktadoṣavyathāpaham / (166.1) Par.?
tasyāḥ śuṣkatvacākṣāraṃ śūlamandāgnināśanam // (166.2) Par.?
amlasāra
amlasāras tu śākāmlaṃ cukrāmlaṃ cāmlacukrikā / (167.1) Par.?
ciñcāmlam amlacūḍaś ca ciñcāraso 'pi saptadhā // (167.2) Par.?
amlasāras tv atīvāmlo vātaghnaḥ kaphadāhakṛt / (168.1) Par.?
sāmyena śarkarāmiśro dāhapittakaphārttinut // (168.2) Par.?
āmrātaka
āmrātakaḥ pītanakaḥ kapicūto 'mlavāṭakaḥ / (169.1) Par.?
śṛṅgī kapirasāḍhyaś ca tanukṣīraḥ kapipriyaḥ // (169.2) Par.?
āmrātakaṃ kaṣāyāmlam āmahṛt kaṇṭhaharṣaṇam / (170.1) Par.?
pakvaṃ tu madhurāmlāḍhyaṃ snigdhaṃ pittakaphāpaham // (170.2) Par.?
nāraṅga
nāraṅgaḥ syān nāgaraṅgaḥ suraṅgas tvaggandhaś cairāvato vaktravāsaḥ / (171.1) Par.?
yogīraṅgo nāgaro yogaraṅgaḥ gandhāḍhyo 'yaṃ gandhapattro ravīṣṭaḥ // (171.2) Par.?
nāraṅgaṃ madhuraṃ cāmlaṃ gurūṣṇaṃ caiva rocanam / (172.1) Par.?
vātāmakrimiśūlaghnaṃ śramahṛd balarucyadam // (172.2) Par.?
nimbū
nimbūkaḥ syād amlajambīrakākhyo vahnir dīpyo vahnibījo 'mlasāraḥ / (173.1) Par.?
dantāghātaḥ śodhano jantumārī nimbūś ca syād rocano rudrasaṃjñaḥ // (173.2) Par.?
nimbūphalaṃ prathitam amlarasaṃ kaṭūṣṇaṃ gulmāmavātaharam agnivivṛddhikāri / (174.1) Par.?
cakṣuṣyam etad atha kāsakaphārttikaṇṭhavicchardihāri paripakvam atīva rucyam // (174.2) Par.?
jambīra
jambīro dantaśaṭho jambho jambhīrajambhalau caiva / (175.1) Par.?
rocanako mukhaśodhī jāḍyārir jantujin navadhā // (175.2) Par.?
jambīrasya phalaṃ rase 'mlamadhuraṃ vātāpahaṃ pittakṛt pathyaṃ pācanarocanaṃ balakaraṃ vahner vivṛddhipradam / (176.1) Par.?
pakvaṃ cen madhuraṃ kaphārttiśamanaṃ pittāsradoṣāpanud varṇyaṃ vīryavivarddhanaṃ ca rucikṛt puṣṭipradaṃ tarpaṇam // (176.2) Par.?
madhujambīra
anyo madhujambīro madhujambho madhurajambhalaś caiva / (177.1) Par.?
śaṅkhadrāvī śarkarakaḥ pittadrāvī ca ṣaṭsaṃjñaḥ // (177.2) Par.?
madhuro madhujambīraḥ śiśiraḥ kaphapittanut / (178.1) Par.?
śoṣaghnas tarpaṇo vṛṣyaḥ śramaghnaḥ puṣṭikārakaḥ // (178.2) Par.?
mālūra
mālūras tu kapittho maṅgalyo nīlamallikā ca dadhi / (179.1) Par.?
grāhiphalaś cirapākī granthiphalaḥ kucaphalo dadhiphalaś ca // (179.2) Par.?
gandhaphalaś ca kapīṣṭo vṛttaphalaḥ karabhavallabhaś caiva / (180.1) Par.?
dantaśaṭhaḥ kaṭhinaphalaḥ karaṇḍaphalakaś ca saptadaśasaṃjñaḥ // (180.2) Par.?
kapittho madhurāmlaś ca kaṣāyas tiktaśītalaḥ / (181.1) Par.?
vṛṣyaḥ pittānilaṃ hanti saṃgrāhī vraṇanāśanaḥ // (181.2) Par.?
āmaṃ kapittham amloṣṇaṃ kaphaghnaṃ grāhi vātalam / (182.1) Par.?
doṣatrayaharaṃ pakvaṃ madhurāmlarasaṃ guru // (182.2) Par.?
āmaṃ kaṇṭharujaṃ kapittham adhikaṃ jihvājaḍatvāvahaṃ tad doṣatrayavardhanaṃ viṣaharaṃ saṃgrāhakaṃ rocakam / (183.1) Par.?
pakvaṃ śvāsavamiśramaklamaharaṃ hikkāpanodakṣamaṃ sarvaṃ grāhi rucipradaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā // (183.2) Par.?
tumbaru
tumbaruḥ saurabhaḥ sauro vanajaḥ sānujo dvijaḥ / (184.1) Par.?
tīkṣṇavalkas tīkṣṇaphalas tīkṣṇapattro mahāmuniḥ / (184.2) Par.?
sphuṭaphalaḥ sugandhiś ca sa prokto dvādaśāhvayaḥ // (184.3) Par.?
tumbarur madhuras tiktaḥ kaṭūṣṇaḥ kaphavātanut / (185.1) Par.?
śūlagulmodarādhmānakṛmighno vahnidīpanaḥ // (185.2) Par.?
rudrākṣa
rudrākṣaś ca śivākṣaś ca śarvākṣo bhūtanāśanaḥ / (186.1) Par.?
pāvano nīlakaṇṭhākṣo harākṣaś ca śivapriyaḥ // (186.2) Par.?
rudrākṣam amlam uṣṇaṃ ca vātaghnaṃ kaphanāśanam / (187.1) Par.?
śiraārtiśamanaṃ rucyaṃ bhūtagrahavināśanam // (187.2) Par.?
bilva
bilvaḥ śalyo hṛdyagandhaḥ śalāṭuḥ śāṇḍilyaḥ syāc chrīphalaḥ karkaṭāhvaḥ / (188.1) Par.?
śailūṣaḥ syācchaivapattraḥ śiveṣṭaḥ pattraśreṣṭho gandhapattras tripattraḥ // (188.2) Par.?
lakṣmīphalo gandhaphalo durāruhas triśākapattras triśikhaḥ śivadrumaḥ / (189.1) Par.?
sadāphalaḥ satphaladaḥ subhūtikaḥ samīrasāraḥ śikhinetrasaṃjñitaḥ // (189.2) Par.?
bilvas tu madhuro hṛdyaḥ kaṣāyaḥ pittajit guruḥ / (190.1) Par.?
kaphajvarātisāraghno rucikṛd dīpanaḥ paraḥ // (190.2) Par.?
bilva::root
bilvamūlaṃ tridoṣaghnaṃ madhuraṃ laghu vātanut / (191.1) Par.?
phalaṃ tu komalaṃ snigdhaṃ guru saṃgrāhi dīpanam // (191.2) Par.?
tad eva pakvaṃ vijñeyaṃ madhuraṃ sarasaṃ guru / (192.1) Par.?
kaṭutiktakaṣāyoṣṇaṃ saṃgrāhi ca tridoṣajit // (192.2) Par.?
sallaka
sallakaḥ sallakī sallī sugandhā surabhisravā / (193.1) Par.?
surabhir gajabhakṣyā ca suvahā gajavallabhā // (193.2) Par.?
gandhamūlā mukhāmodā suśrīkā jalavikramā / (194.1) Par.?
hṛdyā kuṇṭarikā caiva proktā tryasraphalā ca sā / (194.2) Par.?
chinnaruhā gandhaphalā jñeyā cāṣṭādaśāhvayā // (194.3) Par.?
sallakī tiktamadhurā kaṣāyā grāhiṇī parā / (195.1) Par.?
kuṣṭhāsrakaphavātārśovraṇadoṣārtināśinī // (195.2) Par.?
kataka
katako 'mbuprasādaś ca katas tiktaphalas tathā / (196.1) Par.?
rucyas tu chedanīyaś ca jñeyo guḍaphalaḥ smṛtaḥ / (196.2) Par.?
proktaḥ kataphalas tiktamarīcaś ca navāhvayaḥ // (196.3) Par.?
katakaḥ kaṭutiktoṣṇaś cakṣuṣyaḥ kṛmidoṣanut / (197.1) Par.?
rucikṛcchūladoṣaghno bījam ambuprasādanam // (197.2) Par.?
karkaṭa
karkaṭaḥ kārkaṭaḥ karkaḥ kṣudradhātrī ca sa smṛtaḥ / (198.1) Par.?
kṣudrāmalakasaṃjñaś ca proktaḥ karkaphalaś ca ṣaṭ // (198.2) Par.?
kārkaṭaṃ tu phalaṃ rucyaṃ kaṣāyaṃ dīpanaṃ param / (199.1) Par.?
kaphapittaharaṃ grāhi cakṣuṣyaṃ laghu śītalam // (199.2) Par.?
śleṣmātaka
śleṣmātako bahuvāraḥ picchalo dvijakutsitaḥ / (200.1) Par.?
śeluḥ śītaphalaḥ śītaḥ śākaṭaḥ karbudārakaḥ / (200.2) Par.?
bhūtadrumo gandhapuṣpaḥ khyāta ekādaśāhvayaḥ // (200.3) Par.?
śleṣmātakaḥ kaṭuhimo madhuraḥ kaṣāyaḥ svāduś ca pācanakaraḥ krimiśūlahārī / (201.1) Par.?
āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca // (201.2) Par.?
bhūkarbudāraka
bhūkarbudārakaś cānyaḥ kṣudraśleṣmātakas tathā / (202.1) Par.?
bhūśelur laghuśeluś ca picchalo laghupūrvakaḥ / (202.2) Par.?
laghuśītaḥ sūkṣmaphalo laghubhūtadrumaś ca saḥ // (202.3) Par.?
bhūkarbudāro madhuraḥ krimidoṣavināśanaḥ / (203.1) Par.?
vātaprakopaṇaḥ kiṃcit saśītaḥ svarṇamārakaḥ // (203.2) Par.?
muṣkaka
muṣkako mocako muṣko mokṣako muñcakas tathā / (204.1) Par.?
gauliko mehanaś caiva kṣāravṛkṣaś ca pāṭaliḥ // (204.2) Par.?
viṣāpaho jaṭālaś ca vanavāsī sutīkṣṇakaḥ / (205.1) Par.?
śvetaḥ kṛṣṇaś ca sa dvedhā syāt trayodaśasaṃjñakaḥ // (205.2) Par.?
muṣkakaḥ kaṭuko 'mlaś ca rocanaḥ pācanaḥ paraḥ / (206.1) Par.?
plīhagulmodarārtighno dvidhā tulyaguṇānvitaḥ // (206.2) Par.?
karamarda
karamardaḥ suṣeṇaś ca karāmlaḥ karamardakaḥ / (207.1) Par.?
avignaḥ pāṇimardaś ca kṛṣṇapākaphalo muniḥ // (207.2) Par.?
karamardaḥ satiktāmlo bālo dīpanadāhakaḥ / (208.1) Par.?
pakvas tridoṣaśamano 'rucighno viṣanāśanaḥ // (208.2) Par.?
tejaḥphala
tejaḥphalo bahuphalas tathoktaḥ śālmalīphalaḥ / (209.1) Par.?
phalas tīkṣṇādisaṃyuktaḥ phalāntastavakādikaḥ / (209.2) Par.?
steyīphalo gandhaphalaḥ kaṇṭavṛkṣaḥ prakīrtitaḥ // (209.3) Par.?
tejaḥphalaḥ kaṭus tīkṣṇaḥ sugandhir dīpanaḥ paraḥ / (210.1) Par.?
vātaśleṣmārucighnaś ca bālarakṣākaraḥ paraḥ // (210.2) Par.?
vikaṇṭaka
vikaṇṭako mṛduphalo granthilaḥ svādukaṇṭakaḥ / (211.1) Par.?
gokaṇṭakaḥ kākanāśo vyāghrapādo ghanadrumaḥ // (211.2) Par.?
garjāphalo ghanaphalo meghastanitodbhavaś ca mudiraphalaḥ / (212.1) Par.?
prāvṛṣyo hāsyaphalaḥ stanitaphalaḥ pañcadaśasaṃjñaḥ // (212.2) Par.?
vikaṇṭakaḥ kaṣāyaḥ syāt kaṭū rūkṣo rucipradaḥ / (213.1) Par.?
dīpanaḥ kaphahārī ca vastraraṅgavidhāyakaḥ // (213.2) Par.?
harītakī
harītakī hemavatī jayābhayā śivāvyathā cetanikā ca rohiṇī / (214.1) Par.?
pathyā prapathyāpi pūtanāmṛtā jīvapriyā jīvanikā bhiṣagvarā // (214.2) Par.?
jīvantī prāṇadā jīvyā kāyasthā śreyasī ca sā / (215.1) Par.?
devī divyā ca vijayā vahninetramitābhidhā // (215.2) Par.?
harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā / (216.1) Par.?
rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī // (216.2) Par.?
bījāsthitiktā madhurā tadantastvagbhāgataḥ sā kaṭur uṣṇavīryā / (217.1) Par.?
māṃsāṃśataś cāmlakaṣāyayuktā harītakī pañcarasā smṛteyam // (217.2) Par.?
harītaky amṛtotpannā saptabhedair udīritā / (218.1) Par.?
tasyā nāmāni varṇāṃś ca vakṣyāmy atha yathākramam // (218.2) Par.?
vijayā rohiṇī caiva pūtanā cāmṛtābhayā / (219.1) Par.?
jīvantī cetakī ceti nāmnā saptavidhā matā // (219.2) Par.?
alābunābhir vijayā suvṛttā rohiṇī matā / (220.1) Par.?
svalpatvak pūtanā jñeyā sthūlamāṃsāmṛtā smṛtā // (220.2) Par.?
pañcāsrā cābhayā jñeyā jīvantī svarṇavarṇabhāk / (221.1) Par.?
tryasrāṃ tu cetakīṃ vidyād ity āsāṃ rūpalakṣaṇam // (221.2) Par.?
vindhyādrau vijayā himācalabhavā syāc cetakī pūtanā sindhau syād atha rohiṇī tu vijayā jātā pratiṣṭhānake / (222.1) Par.?
campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā saptaprabhedā budhaiḥ // (222.2) Par.?
sarvaprayoge vijayā ca rohiṇī kṣateṣu lepeṣu tu pūtanoditā / (223.1) Par.?
virecane syād amṛtā guṇādhikā jīvantikā syād iha jīrṇarogajit // (223.2) Par.?
syāc cetakī sarvarujāpahārikā netrāmayaghnīm abhayāṃ vadanti / (224.1) Par.?
itthaṃ yathāyogam iyaṃ prayojitā jñeyā guṇāḍhyā na kadācid anyathā // (224.2) Par.?
cetakī ca dhṛtā haste yāvat tiṣṭhati dehinaḥ / (225.1) Par.?
tāvad viricyate vegāt tatprabhāvān na saṃśayaḥ // (225.2) Par.?
saptānām api jātīnāṃ pradhānaṃ vijayā smṛtā / (226.1) Par.?
sukhaprayogasulabhā sarvavyādhiṣu śasyate // (226.2) Par.?
kṣiptāpsu nimajjati yā sā jñeyā guṇavatī bhiṣagvaryaiḥ / (227.1) Par.?
yasyā yasyā bhūyo nimajjanaṃ sā guṇāḍhyā syāt // (227.2) Par.?
harate prasabhaṃ vyādhīn bhūyas tarati yad vapuḥ / (228.1) Par.?
harītakī tu sā proktā tatra kīrdīptivācakaḥ // (228.2) Par.?
harītakī tu tṛṣṇāyāṃ hanustambhe galagrahe / (229.1) Par.?
śoṣe navajvare jīrṇe gurviṇyāṃ naiva śasyate // (229.2) Par.?
vibhītaka
vibhītakas tailaphalo bhūtāvāsaḥ kalidrumaḥ / (230.1) Par.?
saṃvartakas tu vāsantaḥ kalkivṛkṣo vaheḍakaḥ // (230.2) Par.?
hāryaḥ karṣaphalaḥ kalkir dharmaghno 'kṣo 'nilaghnakaḥ / (231.1) Par.?
bahuvīryaś ca kāsaghnaḥ sa proktaḥ ṣoḍaśāhvayaḥ // (231.2) Par.?
vibhītakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ kaphāpahaḥ / (232.1) Par.?
cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ // (232.2) Par.?
pūga
pūgas tu pūgavṛkṣaś ca kramuko dīrghapādapaḥ / (233.1) Par.?
valkatarur dṛḍhavalkaś cikkaṇaś ca munir mataḥ // (233.2) Par.?
pūgavṛkṣasya niryāso himaḥ saṃmohano guruḥ / (234.1) Par.?
vipāke soṣṇakakṣāraḥ sāmlo vātaghnapittalaḥ // (234.2) Par.?
pūga::fruit
pūgaṃ tu cikkaṇī cikkā cikkaṇaṃ ślakṣṇakaṃ tathā / (235.1) Par.?
udvegaṃ kramukaphalaṃ jñeyaṃ pūgaphalaṃ vasu // (235.2) Par.?
serī ca madhurā rucyā kaṣāyāmlā kaṭus tathā / (236.1) Par.?
pathyā ca kaphavātaghnī sārikā mukhadoṣanut // (236.2) Par.?
tailvanaṃ madhuraṃ rucyaṃ kaṇṭhaśuddhikaraṃ laghu / (237.1) Par.?
tridoṣaśamanaṃ dīpyaṃ rasālaṃ pācanaṃ samam // (237.2) Par.?
gaulyaṃ guhāgaraṃ ślakṣṇaṃ kaṣāyaṃ kaṭu pācanam / (238.1) Par.?
viṣṭambhajaṭharādhmānaharaṇaṃ drāvakaṃ laghu // (238.2) Par.?
ghoṇṭā
ghoṇṭā kaṭukaṣāyoṣṇā kaṭhinā rucikāriṇī / (239.1) Par.?
malaviṣṭambhaśamanī pittahṛd dīpanī ca sā // (239.2) Par.?
pūgīphalaṃ ceulasaṃjñakaṃ yat tat koṅkaṇeṣu prathitaṃ sugandhi / (240.1) Par.?
śleṣmāpahaṃ dīpanapācanaṃ ca balapradaṃ puṣṭikaraṃ rasāḍhyam // (240.2) Par.?
yat koṅkaṇe valligulābhidhānakaṃ grāmodbhavaṃ pūgaphalaṃ tridoṣanut / (241.1) Par.?
āmāpahaṃ rocanarucyapācanaṃ viṣṭambhatundāmayahāri dīpanam // (241.2) Par.?
candrāpurodbhavaṃ pūgaṃ kaphaghnaṃ malaśodhanam / (242.1) Par.?
kaṭu svādu kaṣāyaṃ ca rucyaṃ dīpanapācanam / (242.2) Par.?
āndhradeśodbhavaṃ pūgaṃ kaṣāyaṃ madhuraṃ rase / (242.3) Par.?
vātajid vaktrajāḍyaghnam īṣad amlaṃ kaphāpaham // (242.4) Par.?
pūgaṃ sammohakṛt sarvaṃ kaṣāyaṃ svādu recanam / (243.1) Par.?
tridoṣaśamanaṃ rucyaṃ vaktrakledamalāpaham // (243.2) Par.?
āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca / (244.1) Par.?
śuṣkaṃ kaṇṭhāmayaghnaṃ rucikaram uditaṃ pācanaṃ recanaṃ syāt tat parṇenāyutaṃ cet jhaṭiti vitanute pāṇḍuvātaṃ ca śoṣam // (244.2) Par.?
nāgavallī (Betel)
atha bhavati nāgavallī tāmbūlī phaṇilatā ca saptaśirā / (245.1) Par.?
parṇalatā phaṇivallī bhujagalatā bhakṣyapattrī ca // (245.2) Par.?
nāgavallī kaṭus tīkṣṇā tiktā pīnasavātajit / (246.1) Par.?
kaphakāsaharā rucyā dāhakṛd dīpanī parā // (246.2) Par.?
sā śrīvāṭyamlādivāṭādinānāgrāmastomasthānabhedād vibhinnā / (247.1) Par.?
ekāpy eṣā deśamṛtsnāviśeṣān nānākāraṃ yāti kāye guṇe ca // (247.2) Par.?
śrīvāṭī
śrīvāṭī madhurā tīkṣṇā vātapittakaphāpahā / (248.1) Par.?
rasāḍhyā surasā rucyā vipāke śiśirā smṛtā // (248.2) Par.?
amlavāṭī
syād amlavāṭī kaṭukāmlatiktā tīkṣṇā tathoṣṇā mukhapākakartrī / (249.1) Par.?
vidāhapittāsravikopanī ca viṣṭambhadā vātanibarhaṇī ca // (249.2) Par.?
satasā
satasā madhurā tīkṣṇā kaṭur uṣṇā ca pācanī / (250.1) Par.?
gulmodarādhmānaharā rucikṛd dīpanī parā // (250.2) Par.?
guhāgare saptaśirā prasiddhā sāparṇajūrṇātirasātirucyā / (251.1) Par.?
sugandhitīkṣṇā madhurātihṛdyā sandīpanī puṃstvakarātibalyā // (251.2) Par.?
nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī / (252.1) Par.?
strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā // (252.2) Par.?
andhre paṭulikā nāma kaṣāyoṣṇā kaṭus tathā / (253.1) Par.?
malāpakarṣā kaṇṭhasya pittakṛd vātanāśanī // (253.2) Par.?
hvesaṇīyā kaṭus tīkṣṇā hṛdyā dīrghadalā ca sā / (254.1) Par.?
kaphavātaharā rucyā kaṭur dīpanapācanī // (254.2) Par.?
sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam / (255.1) Par.?
yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut // (255.2) Par.?
kṛṣṇaṃ parṇaṃ tiktam uṣṇaṃ kaṣāyaṃ dhatte dāhaṃ vaktrajāḍyaṃ malaṃ ca / (256.1) Par.?
śubhraṃ parṇaṃ śleṣmavātāmayaghnaṃ pathyaṃ rucyaṃ dīpanaṃ pācanaṃ ca // (256.2) Par.?
śirā parṇasya śaithilyaṃ kuryāt tasyāsrahṛd rasaḥ / (257.1) Par.?
śīrṇaṃ tvagdoṣadaṃ tasya bhakṣite ca śitaṃ sadā // (257.2) Par.?
anidhāya mukhe parṇaṃ pūgaṃ khādate yo naraḥ / (258.1) Par.?
matibhraṃśo daridraḥ syād ante smarati no harim // (258.2) Par.?
parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī / (259.1) Par.?
sārādhikye khādire śoṣadātrī cūrṇādhikye pittakṛt pūtigandhā // (259.2) Par.?
cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam / (260.1) Par.?
pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam // (260.2) Par.?
itthaṃ nānāphalatarulatānāmatattadguṇādivyaktākhyānapraguṇaracanācārusaurabhyasāram / (261.1) Par.?
vargaṃ vaktrāmburuhavalabhīlāsyalīlārasālaṃ vidyāvaidyaḥ khalu saphalayed etam āmnāyabhūmnā // (261.2) Par.?
yāny upabhuñjānānāṃ sa bhavati saṃsārapādapaḥ saphalaḥ / (262.1) Par.?
teṣām eṣa phalānāṃ vargaḥ phalavarga iti kathitaḥ // (262.2) Par.?
yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ / (263.1) Par.?
tasyāyaṃ kavituḥ kṛtau naraharer āmrādir ekādaśo vargaḥ svargasabhābhiṣagbhir abhidhācūḍāmaṇāv īritaḥ // (263.2) Par.?
Duration=1.3375990390778 secs.