Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5709
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
dvāḥsthaṃ prāha mahāprājño dhṛtarāṣṭro mahīpatiḥ / (1.2) Par.?
viduraṃ draṣṭum icchāmi tam ihānaya māciram // (1.3) Par.?
prahito dhṛtarāṣṭreṇa dūtaḥ kṣattāram abravīt / (2.1) Par.?
īśvarastvāṃ mahārājo mahāprājña didṛkṣati // (2.2) Par.?
evam uktastu viduraḥ prāpya rājaniveśanam / (3.1) Par.?
abravīd dhṛtarāṣṭrāya dvāḥstha māṃ prativedaya // (3.2) Par.?
dvāḥstha uvāca / (4.1) Par.?
viduro 'yam anuprāpto rājendra tava śāsanāt / (4.2) Par.?
draṣṭum icchati te pādau kiṃ karotu praśādhi mām // (4.3) Par.?
dhṛtarāṣṭra uvāca / (5.1) Par.?
praveśaya mahāprājñaṃ viduraṃ dīrghadarśinam / (5.2) Par.?
ahaṃ hi vidurasyāsya nākālyo jātu darśane // (5.3) Par.?
dvāḥstha uvāca / (6.1) Par.?
praviśāntaḥpuraṃ kṣattar mahārājasya dhīmataḥ / (6.2) Par.?
na hi te darśane 'kālyo jātu rājā bravīti mām // (6.3) Par.?
vaiśaṃpāyana uvāca / (7.1) Par.?
tataḥ praviśya viduro dhṛtarāṣṭraniveśanam / (7.2) Par.?
abravīt prāñjalir vākyaṃ cintayānaṃ narādhipam // (7.3) Par.?
viduro 'haṃ mahāprājña samprāptastava śāsanāt / (8.1) Par.?
yadi kiṃcana kartavyam ayam asmi praśādhi mām // (8.2) Par.?
dhṛtarāṣṭra uvāca / (9.1) Par.?
saṃjayo vidura prāpto garhayitvā ca māṃ gataḥ / (9.2) Par.?
ajātaśatroḥ śvo vākyaṃ sabhāmadhye sa vakṣyati // (9.3) Par.?
tasyādya kuruvīrasya na vijñātaṃ vaco mayā / (10.1) Par.?
tanme dahati gātrāṇi tad akārṣīt prajāgaram // (10.2) Par.?
jāgrato dahyamānasya śreyo yad iha paśyasi / (11.1) Par.?
tad brūhi tvaṃ hi nastāta dharmārthakuśalo hyasi // (11.2) Par.?
yataḥ prāptaḥ saṃjayaḥ pāṇḍavebhyo na me yathāvanmanasaḥ praśāntiḥ / (12.1) Par.?
sarvendriyāṇyaprakṛtiṃ gatāni kiṃ vakṣyatītyeva hi me 'dya cintā // (12.2) Par.?
vidura uvāca / (13.1) Par.?
abhiyuktaṃ balavatā durbalaṃ hīnasādhanam / (13.2) Par.?
hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ // (13.3) Par.?
kaccid etair mahādoṣair na spṛṣṭo 'si narādhipa / (14.1) Par.?
kaccinna paravitteṣu gṛdhyan viparitapyase // (14.2) Par.?
dhṛtarāṣṭra uvāca / (15.1) Par.?
śrotum icchāmi te dharmyaṃ paraṃ naiḥśreyasaṃ vacaḥ / (15.2) Par.?
asmin rājarṣivaṃśe hi tvam ekaḥ prājñasaṃmataḥ // (15.3) Par.?
vidura uvāca / (16.1) Par.?
definition: paṇḍita
niṣevate praśastāni ninditāni na sevate / (16.2) Par.?
anāstikaḥ śraddadhāna etat paṇḍitalakṣaṇam // (16.3) Par.?
krodho harṣaśca darpaśca hrīstambho mānyamānitā / (17.1) Par.?
yam arthānnāpakarṣanti sa vai paṇḍita ucyate // (17.2) Par.?
yasya kṛtyaṃ na jānanti mantraṃ vā mantritaṃ pare / (18.1) Par.?
kṛtam evāsya jānanti sa vai paṇḍita ucyate // (18.2) Par.?
yasya kṛtyaṃ na vighnanti śītam uṣṇaṃ bhayaṃ ratiḥ / (19.1) Par.?
samṛddhir asamṛddhir vā sa vai paṇḍita ucyate // (19.2) Par.?
yasya saṃsāriṇī prajñā dharmārthāvanuvartate / (20.1) Par.?
kāmād arthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate // (20.2) Par.?
yathāśakti cikīrṣanti yathāśakti ca kurvate / (21.1) Par.?
na kiṃcid avamanyante paṇḍitā bharatarṣabha // (21.2) Par.?
kṣipraṃ vijānāti ciraṃ śṛṇoti vijñāya cārthaṃ bhajate na kāmāt / (22.1) Par.?
nāsaṃpṛṣṭo vyupayuṅkte parārthe tat prajñānaṃ prathamaṃ paṇḍitasya // (22.2) Par.?
nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum / (23.1) Par.?
āpatsu ca na muhyanti narāḥ paṇḍitabuddhayaḥ // (23.2) Par.?
niścitya yaḥ prakramate nāntar vasati karmaṇaḥ / (24.1) Par.?
avandhyakālo vaśyātmā sa vai paṇḍita ucyate // (24.2) Par.?
āryakarmaṇi rajyante bhūtikarmāṇi kurvate / (25.1) Par.?
hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha // (25.2) Par.?
na hṛṣyatyātmasaṃmāne nāvamānena tapyate / (26.1) Par.?
gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate // (26.2) Par.?
tattvajñaḥ sarvabhūtānāṃ yogajñaḥ sarvakarmaṇām / (27.1) Par.?
upāyajño manuṣyāṇāṃ naraḥ paṇḍita ucyate // (27.2) Par.?
pravṛttavāk citrakatha ūhavān pratibhānavān / (28.1) Par.?
āśu granthasya vaktā ca sa vai paṇḍita ucyate // (28.2) Par.?
śrutaṃ prajñānugaṃ yasya prajñā caiva śrutānugā / (29.1) Par.?
asaṃbhinnāryamaryādaḥ paṇḍitākhyāṃ labheta saḥ // (29.2) Par.?
definition: mūḍha
aśrutaśca samunnaddho daridraśca mahāmanāḥ / (30.1) Par.?
arthāṃścākarmaṇā prepsur mūḍha ityucyate budhaiḥ // (30.2) Par.?
svam arthaṃ yaḥ parityajya parārtham anutiṣṭhati / (31.1) Par.?
mithyā carati mitrārthe yaśca mūḍhaḥ sa ucyate // (31.2) Par.?
akāmān kāmayati yaḥ kāmayānān paridviṣan / (32.1) Par.?
balavantaṃ ca yo dveṣṭi tam āhur mūḍhacetasam // (32.2) Par.?
amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca / (33.1) Par.?
karma cārabhate duṣṭaṃ tam āhur mūḍhacetasam // (33.2) Par.?
saṃsārayati kṛtyāni sarvatra vicikitsate / (34.1) Par.?
ciraṃ karoti kṣiprārthe sa mūḍho bharatarṣabha // (34.2) Par.?
anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate / (35.1) Par.?
viśvasatyapramatteṣu mūḍhacetā narādhamaḥ // (35.2) Par.?
paraṃ kṣipati doṣeṇa vartamānaḥ svayaṃ tathā / (36.1) Par.?
yaśca krudhyatyanīśaḥ san sa ca mūḍhatamo naraḥ // (36.2) Par.?
ātmano balam ajñāya dharmārthaparivarjitam / (37.1) Par.?
alabhyam icchannaiṣkarmyānmūḍhabuddhir ihocyate // (37.2) Par.?
aśiṣyaṃ śāsti yo rājan yaśca śūnyam upāsate / (38.1) Par.?
kadaryaṃ bhajate yaśca tam āhur mūḍhacetasam // (38.2) Par.?
further reflections
arthaṃ mahāntam āsādya vidyām aiśvaryam eva vā / (39.1) Par.?
vicaratyasamunnaddho yaḥ sa paṇḍita ucyate // (39.2) Par.?
ekaḥ sampannam aśnāti vaste vāsaśca śobhanam / (40.1) Par.?
yo 'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsatarastataḥ // (40.2) Par.?
ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ / (41.1) Par.?
bhoktāro vipramucyante kartā doṣeṇa lipyate // (41.2) Par.?
ekaṃ hanyānna vā hanyād iṣur mukto dhanuṣmatā / (42.1) Par.?
buddhir buddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam // (42.2) Par.?
ekayā dve viniścitya trīṃścaturbhir vaśe kuru / (43.1) Par.?
pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava // (43.2) Par.?
ekaṃ viṣaraso hanti śastreṇaikaśca vadhyate / (44.1) Par.?
sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ // (44.2) Par.?
ekaḥ svādu na bhuñjīta ekaścārthānna cintayet / (45.1) Par.?
eko na gacched adhvānaṃ naikaḥ supteṣu jāgṛyāt // (45.2) Par.?
ekam evādvitīyaṃ tad yad rājannāvabudhyase / (46.1) Par.?
satyaṃ svargasya sopānaṃ pārāvārasya naur iva // (46.2) Par.?
ekaḥ kṣamāvatāṃ doṣo dvitīyo nopalabhyate / (47.1) Par.?
yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ // (47.2) Par.?
eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntir uttamā / (48.1) Par.?
vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā // (48.2) Par.?
dvāvimau grasate bhūmiḥ sarpo bilaśayān iva / (49.1) Par.?
rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam // (49.2) Par.?
dve karmaṇī naraḥ kurvann asmiṃlloke virocate / (50.1) Par.?
abruvan paruṣaṃ kiṃcid asato nārthayaṃstathā // (50.2) Par.?
dvāvimau puruṣavyāghra parapratyayakāriṇau / (51.1) Par.?
striyaḥ kāmitakāminyo lokaḥ pūjitapūjakaḥ // (51.2) Par.?
dvāvimau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau / (52.1) Par.?
yaścādhanaḥ kāmayate yaśca kupyatyanīśvaraḥ // (52.2) Par.?
dvāvimau puruṣau rājan svargasyopari tiṣṭhataḥ / (53.1) Par.?
prabhuśca kṣamayā yukto daridraśca pradānavān // (53.2) Par.?
nyāyāgatasya dravyasya boddhavyau dvāvatikramau / (54.1) Par.?
apātre pratipattiśca pātre cāpratipādanam // (54.2) Par.?
trayo nyāyā manuṣyāṇāṃ śrūyante bharatarṣabha / (55.1) Par.?
kanīyānmadhyamaḥ śreṣṭha iti vedavido viduḥ // (55.2) Par.?
trividhāḥ puruṣā rājann uttamādhamamadhyamāḥ / (56.1) Par.?
niyojayed yathāvat tāṃstrividheṣveva karmasu // (56.2) Par.?
traya evādhanā rājan bhāryā dāsastathā sutaḥ / (57.1) Par.?
yat te samadhigacchanti yasya te tasya tad dhanam // (57.2) Par.?
catvāri rājñā tu mahābalena varjyānyāhuḥ paṇḍitastāni vidyāt / (58.1) Par.?
alpaprajñaiḥ saha mantraṃ na kuryān na dīrghasūtrair alasaiścāraṇaiśca // (58.2) Par.?
catvāri te tāta gṛhe vasantu śriyābhijuṣṭasya gṛhasthadharme / (59.1) Par.?
vṛddho jñātir avasannaḥ kulīnaḥ sakhā daridro bhaginī cānapatyā // (59.2) Par.?
catvāryāha mahārāja sadyaskāni bṛhaspatiḥ / (60.1) Par.?
pṛcchate tridaśendrāya tānīmāni nibodha me // (60.2) Par.?
devatānāṃ ca saṃkalpam anubhāvaṃ ca dhīmatām / (61.1) Par.?
vinayaṃ kṛtavidyānāṃ vināśaṃ pāpakarmaṇām // (61.2) Par.?
pañcāgnayo manuṣyeṇa paricaryāḥ prayatnataḥ / (62.1) Par.?
pitā mātāgnir ātmā ca guruśca bharatarṣabha // (62.2) Par.?
pañcaiva pūjayaṃlloke yaśaḥ prāpnoti kevalam / (63.1) Par.?
devān pitṝnmanuṣyāṃśca bhikṣūn atithipañcamān // (63.2) Par.?
pañca tvānugamiṣyanti yatra yatra gamiṣyasi / (64.1) Par.?
mitrāṇyamitrā madhyasthā upajīvyopajīvinaḥ // (64.2) Par.?
pañcendriyasya martyasya chidraṃ ced ekam indriyam / (65.1) Par.?
tato 'sya sravati prajñā dṛteḥ pādād ivodakam // (65.2) Par.?
ṣaḍ doṣāḥ puruṣeṇeha hātavyā bhūtim icchatā / (66.1) Par.?
nidrā tandrī bhayaṃ krodha ālasyaṃ dīrghasūtratā // (66.2) Par.?
ṣaḍ imān puruṣo jahyād bhinnāṃ nāvam ivārṇave / (67.1) Par.?
apravaktāram ācāryam anadhīyānam ṛtvijam // (67.2) Par.?
arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm / (68.1) Par.?
grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam // (68.2) Par.?
ṣaḍ eva tu guṇāḥ puṃsā na hātavyāḥ kadācana / (69.1) Par.?
satyaṃ dānam anālasyam anasūyā kṣamā dhṛtiḥ // (69.2) Par.?
ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati / (70.1) Par.?
na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ // (70.2) Par.?
ṣaḍ ime ṣaṭsu jīvanti saptamo nopalabhyate / (71.1) Par.?
corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ // (71.2) Par.?
pramadāḥ kāmayāneṣu yajamāneṣu yājakāḥ / (72.1) Par.?
rājā vivadamāneṣu nityaṃ mūrkheṣu paṇḍitāḥ // (72.2) Par.?
sapta doṣāḥ sadā rājñā hātavyā vyasanodayāḥ / (73.1) Par.?
prāyaśo yair vinaśyanti kṛtamūlāśca pārthivāḥ // (73.2) Par.?
striyo 'kṣā mṛgayā pānaṃ vākpāruṣyaṃ ca pañcamam / (74.1) Par.?
mahacca daṇḍapāruṣyam arthadūṣaṇam eva ca // (74.2) Par.?
aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ / (75.1) Par.?
brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiśca virudhyate // (75.2) Par.?
brāhmaṇasvāni cādatte brāhmaṇāṃśca jighāṃsati / (76.1) Par.?
ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati // (76.2) Par.?
naitān smarati kṛtyeṣu yācitaścābhyasūyati / (77.1) Par.?
etān doṣānnaraḥ prājño buddhyā buddhvā vivarjayet // (77.2) Par.?
aṣṭāvimāni harṣasya navanītāni bhārata / (78.1) Par.?
vartamānāni dṛśyante tānyeva susukhānyapi // (78.2) Par.?
samāgamaśca sakhibhir mahāṃścaiva dhanāgamaḥ / (79.1) Par.?
putreṇa ca pariṣvaṅgaḥ saṃnipātaśca maithune // (79.2) Par.?
samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ / (80.1) Par.?
abhipretasya lābhaśca pūjā ca janasaṃsadi // (80.2) Par.?
navadvāram idaṃ veśma tristhūṇaṃ pañcasākṣikam / (81.1) Par.?
kṣetrajñādhiṣṭhitaṃ vidvān yo veda sa paraḥ kaviḥ // (81.2) Par.?
daśa dharmaṃ na jānanti dhṛtarāṣṭra nibodha tān / (82.1) Par.?
mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ // (82.2) Par.?
tvaramāṇaśca bhīruśca lubdhaḥ kāmī ca te daśa / (83.1) Par.?
tasmād eteṣu bhāveṣu na prasajjeta paṇḍitaḥ // (83.2) Par.?
atraivodāharantīmam itihāsaṃ purātanam / (84.1) Par.?
putrārtham asurendreṇa gītaṃ caiva sudhanvanā // (84.2) Par.?
yaḥ kāmamanyū prajahāti rājā pātre pratiṣṭhāpayate dhanaṃ ca / (85.1) Par.?
viśeṣavicchrutavān kṣiprakārī taṃ sarvalokaḥ kurute pramāṇam // (85.2) Par.?
jānāti viśvāsayituṃ manuṣyān vijñātadoṣeṣu dadhāti daṇḍam / (86.1) Par.?
jānāti mātrāṃ ca tathā kṣamāṃ ca taṃ tādṛśaṃ śrīr juṣate samagrā // (86.2) Par.?
sudurbalaṃ nāvajānāti kaṃcid yukto ripuṃ sevate buddhipūrvam / (87.1) Par.?
na vigrahaṃ rocayate balasthaiḥ kāle ca yo vikramate sa dhīraḥ // (87.2) Par.?
prāpyāpadaṃ na vyathate kadācid udyogam anvicchati cāpramattaḥ / (88.1) Par.?
duḥkhaṃ ca kāle sahate jitātmā dhuraṃdharastasya jitāḥ sapatnāḥ // (88.2) Par.?
anarthakaṃ vipravāsaṃ gṛhebhyaḥ pāpaiḥ saṃdhiṃ paradārābhimarśam / (89.1) Par.?
dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva // (89.2) Par.?
na saṃrambheṇārabhate 'rthavargam ākāritaḥ śaṃsati tathyam eva / (90.1) Par.?
na mātrārthe rocayate vivādaṃ nāpūjitaḥ kupyati cāpyamūḍhaḥ // (90.2) Par.?
na yo 'bhyasūyatyanukampate ca na durbalaḥ prātibhāvyaṃ karoti / (91.1) Par.?
nātyāha kiṃcit kṣamate vivādaṃ sarvatra tādṛg labhate praśaṃsām // (91.2) Par.?
yo noddhataṃ kurute jātu veṣaṃ na pauruṣeṇāpi vikatthate 'nyān / (92.1) Par.?
na mūrchitaḥ kaṭukānyāha kiṃcit priyaṃ sadā taṃ kurute jano 'pi // (92.2) Par.?
na vairam uddīpayati praśāntaṃ na darpam ārohati nāstam eti / (93.1) Par.?
na durgato 'smīti karoti manyuṃ tam āryaśīlaṃ param āhur agryam // (93.2) Par.?
na sve sukhe vai kurute praharṣaṃ nānyasya duḥkhe bhavati pratītaḥ / (94.1) Par.?
dattvā na paścāt kurute 'nutāpaṃ na katthate satpuruṣāryaśīlaḥ // (94.2) Par.?
deśācārān samayāñjātidharmān bubhūṣate yastu parāvarajñaḥ / (95.1) Par.?
sa tatra tatrādhigataḥ sadaiva mahājanasyādhipatyaṃ karoti // (95.2) Par.?
dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ rājadviṣṭaṃ paiśunaṃ pūgavairam / (96.1) Par.?
mattonmattair durjanaiścāpi vādaṃ yaḥ prajñāvān varjayet sa pradhānaḥ // (96.2) Par.?
damaṃ śaucaṃ daivataṃ maṅgalāni prāyaścittaṃ vividhāṃllokavādān / (97.1) Par.?
etāni yaḥ kurute naityakāni tasyotthānaṃ devatā rādhayanti // (97.2) Par.?
samair vivāhaṃ kurute na hīnaiḥ samaiḥ sakhyaṃ vyavahāraṃ kathāśca / (98.1) Par.?
guṇair viśiṣṭāṃśca purodadhāti vipaścitastasya nayāḥ sunītāḥ // (98.2) Par.?
mitaṃ bhuṅkte saṃvibhajyāśritebhyo mitaṃ svapityamitaṃ karma kṛtvā / (99.1) Par.?
dadātyamitreṣvapi yācitaḥ saṃs tam ātmavantaṃ prajahatyanarthāḥ // (99.2) Par.?
cikīrṣitaṃ viprakṛtaṃ ca yasya nānye janāḥ karma jānanti kiṃcit / (100.1) Par.?
mantre gupte samyag anuṣṭhite ca svalpo nāsya vyathate kaścid arthaḥ // (100.2) Par.?
yaḥ sarvabhūtapraśame niviṣṭaḥ satyo mṛdur dānakṛcchuddhabhāvaḥ / (101.1) Par.?
atīva saṃjñāyate jñātimadhye mahāmaṇir jātya iva prasannaḥ // (101.2) Par.?
ya ātmanāpatrapate bhṛśaṃ naraḥ sa sarvalokasya gurur bhavatyuta / (102.1) Par.?
anantatejāḥ sumanāḥ samāhitaḥ svatejasā sūrya ivāvabhāsate // (102.2) Par.?
vane jātāḥ śāpadagdhasya rājñaḥ pāṇḍoḥ putrāḥ pañca pañcendrakalpāḥ / (103.1) Par.?
tvayaiva bālā vardhitāḥ śikṣitāśca tavādeśaṃ pālayantyāmbikeya // (103.2) Par.?
pradāyaiṣām ucitaṃ tāta rājyaṃ sukhī putraiḥ sahito modamānaḥ / (104.1) Par.?
na devānāṃ nāpi ca mānuṣāṇāṃ bhaviṣyasi tvaṃ tarkaṇīyo narendra // (104.2) Par.?
Duration=0.40351676940918 secs.