Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5711
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
brūhi bhūyo mahābuddhe dharmārthasahitaṃ vacaḥ / (1.2) Par.?
śṛṇvato nāsti me tṛptir vicitrāṇīha bhāṣase // (1.3) Par.?
vidura uvāca / (2.1) Par.?
sarvatīrtheṣu vā snānaṃ sarvabhūteṣu cārjavam / (2.2) Par.?
ubhe ete same syātām ārjavaṃ vā viśiṣyate // (2.3) Par.?
ārjavaṃ pratipadyasva putreṣu satataṃ vibho / (3.1) Par.?
iha kīrtiṃ parāṃ prāpya pretya svargam avāpsyasi // (3.2) Par.?
yāvat kīrtir manuṣyasya puṇyā lokeṣu gīyate / (4.1) Par.?
tāvat sa puruṣavyāghra svargaloke mahīyate // (4.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (5.1) Par.?
virocanasya saṃvādaṃ keśinyarthe sudhanvanā // (5.2) Par.?
story of Virocana and Sudhanvan
keśinyuvāca / (6.1) Par.?
kiṃ brāhmaṇāḥ svicchreyāṃso ditijāḥ svid virocana / (6.2) Par.?
atha kena sma paryaṅkaṃ sudhanvā nādhirohati // (6.3) Par.?
virocana uvāca / (7.1) Par.?
prājāpatyā hi vai śreṣṭhā vayaṃ keśini sattamāḥ / (7.2) Par.?
asmākaṃ khalvime lokāḥ ke devāḥ ke dvijātayaḥ // (7.3) Par.?
keśinyuvāca / (8.1) Par.?
ihaivāssva pratīkṣāva upasthāne virocana / (8.2) Par.?
sudhanvā prātar āgantā paśyeyaṃ vāṃ samāgatau // (8.3) Par.?
virocana uvāca / (9.1) Par.?
tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase / (9.2) Par.?
sudhanvānaṃ ca māṃ caiva prātar draṣṭāsi saṃgatau // (9.3) Par.?
sudhanvovāca / (10.1) Par.?
anvālabhe hiraṇmayaṃ prāhrāde 'haṃ tavāsanam / (10.2) Par.?
ekatvam upasaṃpanno na tvāseyaṃ tvayā saha // (10.3) Par.?
virocana uvāca / (11.1) Par.?
anvāharantu phalakaṃ kūrcaṃ vāpyatha vā bṛsīm / (11.2) Par.?
sudhanvanna tvam arho 'si mayā saha samāsanam // (11.3) Par.?
sudhanvovāca / (12.1) Par.?
pitāpi te samāsīnam upāsītaiva mām adhaḥ / (12.2) Par.?
bālaḥ sukhaidhito gehe na tvaṃ kiṃcana budhyase // (12.3) Par.?
virocana uvāca / (13.1) Par.?
hiraṇyaṃ ca gavāśvaṃ ca yad vittam asureṣu naḥ / (13.2) Par.?
sudhanvan vipaṇe tena praśnaṃ pṛcchāva ye viduḥ // (13.3) Par.?
sudhanvovāca / (14.1) Par.?
hiraṇyaṃ ca gavāśvaṃ ca tavaivāstu virocana / (14.2) Par.?
prāṇayostu paṇaṃ kṛtvā praśnaṃ pṛcchāva ye viduḥ // (14.3) Par.?
virocana uvāca / (15.1) Par.?
āvāṃ kutra gamiṣyāvaḥ prāṇayor vipaṇe kṛte / (15.2) Par.?
na hi deveṣvahaṃ sthātā na manuṣyeṣu karhicit // (15.3) Par.?
sudhanvovāca / (16.1) Par.?
pitaraṃ te gamiṣyāvaḥ prāṇayor vipaṇe kṛte / (16.2) Par.?
putrasyāpi sa hetor hi prahrādo nānṛtaṃ vadet / (16.3) Par.?
prahrāda uvāca / (16.4) Par.?
imau tau sampradṛśyete yābhyāṃ na caritaṃ saha / (16.5) Par.?
āśīviṣāviva kruddhāvekamārgam ihāgatau // (16.6) Par.?
kiṃ vai sahaiva carato na purā carataḥ saha / (17.1) Par.?
virocanaitat pṛcchāmi kiṃ te sakhyaṃ sudhanvanā // (17.2) Par.?
virocana uvāca / (18.1) Par.?
na me sudhanvanā sakhyaṃ prāṇayor vipaṇāvahe / (18.2) Par.?
prahrāda tat tvāṃ pṛcchāmi mā praśnam anṛtaṃ vadīḥ // (18.3) Par.?
prahrāda uvāca / (19.1) Par.?
udakaṃ madhuparkaṃ cāpyānayantu sudhanvane / (19.2) Par.?
brahmann abhyarcanīyo 'si śvetā gauḥ pīvarīkṛtā // (19.3) Par.?
sudhanvovāca / (20.1) Par.?
udakaṃ madhuparkaṃ ca patha evārpitaṃ mama / (20.2) Par.?
prahrāda tvaṃ tu nau praśnaṃ tathyaṃ prabrūhi pṛcchatoḥ // (20.3) Par.?
prahrāda uvāca / (21.1) Par.?
putro vānyo bhavān brahman sākṣye caiva bhavet sthitaḥ / (21.2) Par.?
tayor vivadatoḥ praśnaṃ katham asmadvidho vadet // (21.3) Par.?
atha yo naiva prabrūyāt satyaṃ vā yadi vānṛtam / (22.1) Par.?
etat sudhanvan pṛcchāmi durvivaktā sma kiṃ vaset // (22.2) Par.?
sudhanvovāca / (23.1) Par.?
yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ / (23.2) Par.?
yāṃ ca bhārābhitaptāṅgo durvivaktā sma tāṃ vaset // (23.3) Par.?
nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ / (24.1) Par.?
amitrān bhūyasaḥ paśyan durvivaktā sma tāṃ vaset // (24.2) Par.?
pañca paśvanṛte hanti daśa hanti gavānṛte / (25.1) Par.?
śatam aśvānṛte hanti sahasraṃ puruṣānṛte // (25.2) Par.?
hanti jātān ajātāṃśca hiraṇyārthe 'nṛtaṃ vadan / (26.1) Par.?
sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ // (26.2) Par.?
prahrāda uvāca / (27.1) Par.?
mattaḥ śreyān aṅgirā vai sudhanvā tvad virocana / (27.2) Par.?
mātāsya śreyasī mātustasmāt tvaṃ tena vai jitaḥ // (27.3) Par.?
virocana sudhanvāyaṃ prāṇānām īśvarastava / (28.1) Par.?
sudhanvan punar icchāmi tvayā dattaṃ virocanam // (28.2) Par.?
sudhanvovāca / (29.1) Par.?
yad dharmam avṛṇīthāstvaṃ na kāmād anṛtaṃ vadīḥ / (29.2) Par.?
punar dadāmi te tasmāt putraṃ prahrāda durlabham // (29.3) Par.?
eṣa prahrāda putraste mayā datto virocanaḥ / (30.1) Par.?
pādaprakṣālanaṃ kuryāt kumāryāḥ saṃnidhau mama // (30.2) Par.?
vidura uvāca / (31.1) Par.?
tasmād rājendra bhūmyarthe nānṛtaṃ vaktum arhasi / (31.2) Par.?
mā gamaḥ sasutāmātyo 'tyayaṃ putrān anubhraman // (31.3) Par.?
na devā yaṣṭim ādāya rakṣanti paśupālavat / (32.1) Par.?
yaṃ tu rakṣitum icchanti buddhyā saṃvibhajanti tam // (32.2) Par.?
yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ / (33.1) Par.?
tathā tathāsya sarvārthāḥ sidhyante nātra saṃśayaḥ // (33.2) Par.?
na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam / (34.1) Par.?
nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle // (34.2) Par.?
mattāpānaṃ kalahaṃ pūgavairaṃ bhāryāpatyor antaraṃ jñātibhedam / (35.1) Par.?
rājadviṣṭaṃ strīpumāṃsor vivādaṃ varjyānyāhur yaśca panthāḥ praduṣṭaḥ // (35.2) Par.?
sāmudrikaṃ vaṇijaṃ corapūrvaṃ śalākadhūrtaṃ ca cikitsakaṃ ca / (36.1) Par.?
ariṃ ca mitraṃ ca kuśīlavaṃ ca naitān sākṣyeṣvadhikurvīta sapta // (36.2) Par.?
mānāgnihotram uta mānamaunaṃ mānenādhītam uta mānayajñaḥ / (37.1) Par.?
etāni catvāryabhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni // (37.2) Par.?
agāradāhī garadaḥ kuṇḍāśī somavikrayī / (38.1) Par.?
parvakāraśca sūcī ca mitradhruk pāradārikaḥ // (38.2) Par.?
bhrūṇahā gurutalpī ca yaśca syāt pānapo dvijaḥ / (39.1) Par.?
atitīkṣṇaśca kākaśca nāstiko vedanindakaḥ // (39.2) Par.?
sruvapragrahaṇo vrātyaḥ kīnāśaścārthavān api / (40.1) Par.?
rakṣetyuktaśca yo hiṃsyāt sarve brahmahaṇaiḥ samāḥ // (40.2) Par.?
tṛṇolkayā jñāyate jātarūpaṃ yuge bhadro vyavahāreṇa sādhuḥ / (41.1) Par.?
śūro bhayeṣvarthakṛcchreṣu dhīraḥ kṛcchrāsvāpatsu suhṛdaścārayaśca // (41.2) Par.?
jarā rūpaṃ harati hi dhairyam āśā mṛtyuḥ prāṇān dharmacaryām asūyā / (42.1) Par.?
krodhaḥ śriyaṃ śīlam anāryasevā hriyaṃ kāmaḥ sarvam evābhimānaḥ // (42.2) Par.?
śrīr maṅgalāt prabhavati prāgalbhyāt sampravardhate / (43.1) Par.?
dākṣyāt tu kurute mūlaṃ saṃyamāt pratitiṣṭhati // (43.2) Par.?
aṣṭau guṇāḥ puruṣaṃ dīpayanti prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca / (44.1) Par.?
parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca // (44.2) Par.?
etān guṇāṃstāta mahānubhāvān eko guṇaḥ saṃśrayate prasahya / (45.1) Par.?
rājā yadā satkurute manuṣyaṃ sarvān guṇān eṣa guṇo 'tibhāti // (45.2) Par.?
aṣṭau nṛpemāni manuṣyaloke svargasya lokasya nidarśanāni / (46.1) Par.?
catvāryeṣām anvavetāni sadbhiś catvāryeṣām anvavayanti santaḥ // (46.2) Par.?
yajño dānam adhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ / (47.1) Par.?
damaḥ satyam ārjavam ānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ // (47.2) Par.?
na sā sabhā yatra na santi vṛddhā na te vṛddhā ye na vadanti dharmam / (48.1) Par.?
nāsau dharmo yatra na satyam asti na tat satyaṃ yacchalenānuviddham // (48.2) Par.?
satyaṃ rūpaṃ śrutaṃ vidyā kaulyaṃ śīlaṃ balaṃ dhanam / (49.1) Par.?
śauryaṃ ca citrabhāṣyaṃ ca daśa saṃsargayonayaḥ // (49.2) Par.?
pāpaṃ kurvan pāpakīrtiḥ pāpam evāśnute phalam / (50.1) Par.?
puṇyaṃ kurvan puṇyakīrtiḥ puṇyam evāśnute phalam // (50.2) Par.?
pāpaṃ prajñāṃ nāśayati kriyamāṇaṃ punaḥ punaḥ / (51.1) Par.?
naṣṭaprajñaḥ pāpam eva nityam ārabhate naraḥ // (51.2) Par.?
puṇyaṃ prajñāṃ vardhayati kriyamāṇaṃ punaḥ punaḥ / (52.1) Par.?
vṛddhaprajñaḥ puṇyam eva nityam ārabhate naraḥ // (52.2) Par.?
asūyako dandaśūko niṣṭhuro vairakṛnnaraḥ / (53.1) Par.?
sa kṛcchraṃ mahad āpnoti nacirāt pāpam ācaran // (53.2) Par.?
anasūyaḥ kṛtaprajñaḥ śobhanānyācaran sadā / (54.1) Par.?
akṛcchrāt sukham āpnoti sarvatra ca virājate // (54.2) Par.?
prajñām evāgamayati yaḥ prājñebhyaḥ sa paṇḍitaḥ / (55.1) Par.?
prājño hyavāpya dharmārthau śaknoti sukham edhitum // (55.2) Par.?
divasenaiva tat kuryād yena rātrau sukhaṃ vaset / (56.1) Par.?
aṣṭamāsena tat kuryād yena varṣāḥ sukhaṃ vaset // (56.2) Par.?
pūrve vayasi tat kuryād yena vṛddhaḥ sukhaṃ vaset / (57.1) Par.?
yāvajjīvena tat kuryād yena pretya sukhaṃ vaset // (57.2) Par.?
jīrṇam annaṃ praśaṃsanti bhāryāṃ ca gatayauvanām / (58.1) Par.?
śūraṃ vigatasaṃgrāmaṃ gatapāraṃ tapasvinam // (58.2) Par.?
dhanenādharmalabdhena yacchidram apidhīyate / (59.1) Par.?
asaṃvṛtaṃ tad bhavati tato 'nyad avadīryate // (59.2) Par.?
gurur ātmavatāṃ śāstā śāstā rājā durātmanām / (60.1) Par.?
atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ // (60.2) Par.?
ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahātmanām / (61.1) Par.?
prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca // (61.2) Par.?
dvijātipūjābhirato dātā jñātiṣu cārjavī / (62.1) Par.?
kṣatriyaḥ svargabhāg rājaṃściraṃ pālayate mahīm // (62.2) Par.?
suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣāstrayaḥ / (63.1) Par.?
śūraśca kṛtavidyaśca yaśca jānāti sevitum // (63.2) Par.?
buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata / (64.1) Par.?
tāni jaṅghājaghanyāni bhārapratyavarāṇi ca // (64.2) Par.?
duryodhane ca śakunau mūḍhe duḥśāsane tathā / (65.1) Par.?
karṇe caiśvaryam ādhāya kathaṃ tvaṃ bhūtim icchasi // (65.2) Par.?
sarvair guṇair upetāśca pāṇḍavā bharatarṣabha / (66.1) Par.?
pitṛvat tvayi vartante teṣu vartasva putravat // (66.2) Par.?
Duration=0.26408290863037 secs.