UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7498
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1)
Par.?
sarva ete mahotsāhā ye tvayā parikīrtitāḥ / (1.2)
Par.?
ekatastveva te sarve sametā bhīma ekataḥ // (1.3)
Par.?
bhīmasenāddhi me bhūyo bhayaṃ saṃjāyate mahat / (2.1)
Par.?
kruddhād amarṣaṇāt tāta vyāghrād iva mahāruroḥ // (2.2)
Par.?
jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṃ ca niḥśvasan / (3.1)
Par.?
bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ // (3.2)
Par.?
na hi tasya mahābāhoḥ śakrapratimatejasaḥ / (4.1)
Par.?
sainye 'smin pratipaśyāmi ya enaṃ viṣahed yudhi // (4.2) Par.?
amarṣaṇaśca kaunteyo dṛḍhavairaśca pāṇḍavaḥ / (5.1)
Par.?
anarmahāsī sonmādastiryakprekṣī mahāsvanaḥ // (5.2)
Par.?
mahāvego mahotsāho mahābāhur mahābalaḥ / (6.1)
Par.?
mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati // (6.2)
Par.?
ūrugrāhagṛhītānāṃ gadāṃ bibhrad vṛkodaraḥ / (7.1)
Par.?
kurūṇām ṛṣabho yuddhe daṇḍapāṇir ivāntakaḥ // (7.2)
Par.?
śaikyāyasamayīṃ ghorāṃ gadāṃ kāñcanabhūṣitām / (8.1)
Par.?
manasāhaṃ prapaśyāmi brahmadaṇḍam ivodyatam // (8.2)
Par.?
yathā rurūṇāṃ yūtheṣu siṃho jātabalaścaret / (9.1)
Par.?
māmakeṣu tathā bhīmo baleṣu vicariṣyati // (9.2)
Par.?
sarveṣāṃ mama putrāṇāṃ sa ekaḥ krūravikramaḥ / (10.1)
Par.?
bahvāśī vipratīpaśca bālye 'pi rabhasaḥ sadā // (10.2)
Par.?
udvepate me hṛdayaṃ yadā duryodhanādayaḥ / (11.1)
Par.?
bālye 'pi tena yudhyanto vāraṇeneva marditāḥ // (11.2)
Par.?
tasya vīryeṇa saṃkliṣṭā nityam eva sutā mama / (12.1)
Par.?
sa eva hetur bhedasya bhīmo bhīmaparākramaḥ // (12.2)
Par.?
grasamānam anīkāni naravāraṇavājinām / (13.1)
Par.?
paśyāmīvāgrato bhīmaṃ krodhamūrchitam āhave // (13.2)
Par.?
astre droṇārjunasamaṃ vāyuvegasamaṃ jave / (14.1)
Par.?
saṃjayācakṣva me śūraṃ bhīmasenam amarṣaṇam // (14.2)
Par.?
atilābhaṃ tu manye 'haṃ yat tena ripughātinā / (15.1)
Par.?
tadaiva na hatāḥ sarve mama putrā manasvinā // (15.2)
Par.?
yena bhīmabalā yakṣā rākṣasāśca samāhatāḥ / (16.1)
Par.?
kathaṃ tasya raṇe vegaṃ mānuṣaḥ prasahiṣyati // (16.2)
Par.?
na sa jātu vaśe tasthau mama bālo 'pi saṃjaya / (17.1)
Par.?
kiṃ punar mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ // (17.2)
Par.?
niṣṭhuraḥ sa ca naiṣṭhuryād bhajyed api na saṃnamet / (18.1)
Par.?
tiryakprekṣī saṃhatabhrūḥ kathaṃ śāmyed vṛkodaraḥ // (18.2)
Par.?
bṛhadaṃso 'pratibalo gaurastāla ivodgataḥ / (19.1)
Par.?
pramāṇato bhīmasenaḥ prādeśenādhiko 'rjunāt // (19.2)
Par.?
javena vājino 'tyeti balenātyeti kuñjarān / (20.1)
Par.?
avyaktajalpī madhvakṣo madhyamaḥ pāṇḍavo balī // (20.2)
Par.?
iti bālye śrutaḥ pūrvaṃ mayā vyāsamukhāt purā / (21.1)
Par.?
rūpato vīryataścaiva yāthātathyena pāṇḍavaḥ // (21.2)
Par.?
āyasena sa daṇḍena rathānnāgān hayānnarān / (22.1)
Par.?
haniṣyati raṇe kruddho bhīmaḥ praharatāṃ varaḥ // (22.2)
Par.?
amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ / (23.1)
Par.?
mama tāta pratīpāni kurvan pūrvaṃ vimānitaḥ // (23.2)
Par.?
niṣkīrṇām āyasīṃ sthūlāṃ suparvāṃ kāñcanīṃ gadām / (24.1)
Par.?
śataghnīṃ śatanirhrādāṃ kathaṃ śakṣyanti me sutāḥ // (24.2)
Par.?
apāram aplavāgādhaṃ samudraṃ śaraveginam / (25.1)
Par.?
bhīmasenamayaṃ durgaṃ tāta mandāstitīrṣavaḥ // (25.2)
Par.?
krośato me na śṛṇvanti bālāḥ paṇḍitamāninaḥ / (26.1)
Par.?
viṣamaṃ nāvabudhyante prapātaṃ madhudarśinaḥ // (26.2)
Par.?
saṃyugaṃ ye kariṣyanti nararūpeṇa vāyunā / (27.1)
Par.?
niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ // (27.2)
Par.?
śaikyāṃ tāta catuṣkiṣkuṃ ṣaḍasrim amitaujasam / (28.1)
Par.?
prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ // (28.2)
Par.?
gadāṃ bhrāmayatastasya bhindato hastimastakān / (29.1)
Par.?
sṛkkiṇī lelihānasya bāṣpam utsṛjato muhuḥ // (29.2)
Par.?
uddiśya pātān patataḥ kurvato bhairavān ravān / (30.1)
Par.?
pratīpān patato mattān kuñjarān pratigarjataḥ // (30.2)
Par.?
vigāhya rathamārgeṣu varān uddiśya nighnataḥ / (31.1)
Par.?
agneḥ prajvalitasyeva api mucyeta me prajā // (31.2)
Par.?
vīthīṃ kurvanmahābāhur drāvayanmama vāhinīm / (32.1)
Par.?
nṛtyann iva gadāpāṇir yugāntaṃ darśayiṣyati // (32.2)
Par.?
prabhinna iva mātaṅgaḥ prabhañjan puṣpitān drumān / (33.1)
Par.?
pravekṣyati raṇe senāṃ putrāṇāṃ me vṛkodaraḥ // (33.2)
Par.?
kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān / (34.1)
Par.?
ārujan puruṣavyāghro rathinaḥ sādinastathā // (34.2)
Par.?
gaṅgāvega ivānūpāṃstīrajān vividhān drumān / (35.1)
Par.?
pravekṣyati mahāsenāṃ putrāṇāṃ mama saṃjaya // (35.2)
Par.?
vaśaṃ nūnaṃ gamiṣyanti bhīmasenabalārditāḥ / (36.1)
Par.?
mama putrāśca bhṛtyāśca rājānaścaiva saṃjaya // (36.2)
Par.?
yena rājā mahāvīryaḥ praviśyāntaḥpuraṃ purā / (37.1)
Par.?
vāsudevasahāyena jarāsaṃdho nipātitaḥ // (37.2)
Par.?
kṛtsneyaṃ pṛthivī devī jarāsaṃdhena dhīmatā / (38.1)
Par.?
māgadhendreṇa balinā vaśe kṛtvā pratāpitā // (38.2)
Par.?
bhīṣmapratāpāt kuravo nayenāndhakavṛṣṇayaḥ / (39.1)
Par.?
te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā // (39.2)
Par.?
sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā / (40.1)
Par.?
anāyudhena vīreṇa nihataḥ kiṃ tato 'dhikam // (40.2)
Par.?
dīrghakālena saṃsiktaṃ viṣam āśīviṣo yathā / (41.1)
Par.?
sa mokṣyati raṇe tejaḥ putreṣu mama saṃjaya // (41.2)
Par.?
mahendra iva vajreṇa dānavān devasattamaḥ / (42.1)
Par.?
bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān // (42.2)
Par.?
aviṣahyam anāvāryaṃ tīvravegaparākramam / (43.1)
Par.?
paśyāmīvātitāmrākṣam āpatantaṃ vṛkodaram // (43.2)
Par.?
agadasyāpyadhanuṣo virathasya vivarmaṇaḥ / (44.1)
Par.?
bāhubhyāṃ yudhyamānasya kastiṣṭhed agrataḥ pumān // (44.2)
Par.?
bhīṣmo droṇaśca vipro 'yaṃ kṛpaḥ śāradvatastathā / (45.1)
Par.?
jānantyete yathaivāhaṃ vīryajñastasya dhīmataḥ // (45.2)
Par.?
āryavrataṃ tu jānantaḥ saṃgarānna bibhitsavaḥ / (46.1)
Par.?
senāmukheṣu sthāsyanti māmakānāṃ nararṣabhāḥ // (46.2)
Par.?
balīyaḥ sarvato diṣṭaṃ puruṣasya viśeṣataḥ / (47.1)
Par.?
paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān // (47.2)
Par.?
te purāṇaṃ maheṣvāsā mārgam aindraṃ samāsthitāḥ / (48.1)
Par.?
tyakṣyanti tumule prāṇān rakṣantaḥ pārthivaṃ yaśaḥ // (48.2)
Par.?
yathaiṣāṃ māmakāstāta tathaiṣāṃ pāṇḍavā api / (49.1)
Par.?
pautrā bhīṣmasya śiṣyāśca droṇasya ca kṛpasya ca // (49.2)
Par.?
yat tvasmad āśrayaṃ kiṃcid dattam iṣṭaṃ ca saṃjaya / (50.1)
Par.?
tasyāpacitim āryatvāt kartāraḥ sthavirāstrayaḥ // (50.2)
Par.?
ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ / (51.1)
Par.?
nidhanaṃ brāhmaṇasyājau varam evāhur uttamam // (51.2)
Par.?
sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān / (52.1)
Par.?
vikruṣṭaṃ vidureṇādau tad etad bhayam āgatam // (52.2)
Par.?
na tu manye vighātāya jñānaṃ duḥkhasya saṃjaya / (53.1)
Par.?
bhavatyatibale hyetajjñānam apyupaghātakam // (53.2)
Par.?
ṛṣayo hyapi nirmuktāḥ paśyanto lokasaṃgrahān / (54.1)
Par.?
sukhe bhavanti sukhinastathā duḥkhena duḥkhitāḥ // (54.2)
Par.?
kiṃ punar yo 'ham āsaktastatra tatra sahasradhā / (55.1)
Par.?
putreṣu rājyadāreṣu pautreṣvapi ca bandhuṣu // (55.2)
Par.?
saṃśaye tu mahatyasmin kiṃ nu me kṣamam uttamam / (56.1)
Par.?
vināśaṃ hyeva paśyāmi kurūṇām anucintayan // (56.2)
Par.?
dyūtapramukham ābhāti kurūṇāṃ vyasanaṃ mahat / (57.1)
Par.?
mandenaiśvaryakāmena lobhāt pāpam idaṃ kṛtam // (57.2)
Par.?
manye paryāyadharmo 'yaṃ kālasyātyantagāminaḥ / (58.1)
Par.?
cakre pradhir ivāsakto nāsya śakyaṃ palāyitum // (58.2)
Par.?
kiṃ nu kāryaṃ kathaṃ kuryāṃ kva nu gacchāmi saṃjaya / (59.1)
Par.?
ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ // (59.2)
Par.?
avaśo 'haṃ purā tāta putrāṇāṃ nihate śate / (60.1)
Par.?
śroṣyāmi ninadaṃ strīṇāṃ kathaṃ māṃ maraṇaṃ spṛśet // (60.2)
Par.?
yathā nidāghe jvalanaḥ samiddho dahet kakṣaṃ vāyunā codyamānaḥ / (61.1)
Par.?
gadāhastaḥ pāṇḍavastadvad eva hantā madīyān sahito 'rjunena // (61.2)
Par.?
Duration=0.61136484146118 secs.