Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5712
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidura uvāca / (1.1) Par.?
atraivodāharantīmam itihāsaṃ purātanam / (1.2) Par.?
ātreyasya ca saṃvādaṃ sādhyānāṃ ceti naḥ śrutam // (1.3) Par.?
carantaṃ haṃsarūpeṇa maharṣiṃ saṃśitavratam / (2.1) Par.?
sādhyā devā mahāprājñaṃ paryapṛcchanta vai purā // (2.2) Par.?
sādhyā devā vayam asmo maharṣe dṛṣṭvā bhavantaṃ na śaknumo 'numātum / (3.1) Par.?
śrutena dhīro buddhimāṃstvaṃ mato naḥ kāvyāṃ vācaṃ vaktum arhasyudārām // (3.2) Par.?
haṃsa uvāca / (4.1) Par.?
etat kāryam amarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ / (4.2) Par.?
granthiṃ vinīya hṛdayasya sarvaṃ priyāpriye cātmavaśaṃ nayīta // (4.3) Par.?
ākruśyamāno nākrośenmanyur eva titikṣitaḥ / (5.1) Par.?
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // (5.2) Par.?
nākrośī syānnāvamānī parasya mitradrohī nota nīcopasevī / (6.1) Par.?
na cātimānī na ca hīnavṛtto rūkṣāṃ vācaṃ ruśatīṃ varjayīta // (6.2) Par.?
marmāṇyasthīni hṛdayaṃ tathāsūn ghorā vāco nirdahantīha puṃsām / (7.1) Par.?
tasmād vācaṃ ruśatīṃ rūkṣarūpāṃ dharmārāmo nityaśo varjayīta // (7.2) Par.?
aruṃtudaṃ paruṣaṃ rūkṣavācaṃ vākkaṇṭakair vitudantaṃ manuṣyān / (8.1) Par.?
vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam // (8.2) Par.?
paraśced enam adhividhyeta bāṇair bhṛśaṃ sutīkṣṇair analārkadīptaiḥ / (9.1) Par.?
viricyamāno 'pyatiricyamāno vidyāt kaviḥ sukṛtaṃ me dadhāti // (9.2) Par.?
yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva / (10.1) Par.?
vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti // (10.2) Par.?
vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet / (11.1) Par.?
yo hantukāmasya na pāpam icchet tasmai devāḥ spṛhayantyāgatāya // (11.2) Par.?
avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam / (12.1) Par.?
priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham // (12.2) Par.?
yādṛśaiḥ saṃvivadate yādṛśāṃścopasevate / (13.1) Par.?
yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ // (13.2) Par.?
yato yato nivartate tatastato vimucyate / (14.1) Par.?
nivartanāddhi sarvato na vetti duḥkham aṇvapi // (14.2) Par.?
na jīyate nota jigīṣate 'nyān na vairakṛccāpratighātakaśca / (15.1) Par.?
nindāpraśaṃsāsu samasvabhāvo na śocate hṛṣyati naiva cāyam // (15.2) Par.?
bhāvam icchati sarvasya nābhāve kurute matim / (16.1) Par.?
satyavādī mṛdur dānto yaḥ sa uttamapūruṣaḥ // (16.2) Par.?
nānarthakaṃ sāntvayati pratijñāya dadāti ca / (17.1) Par.?
rāddhāparāddhe jānāti yaḥ sa madhyamapūruṣaḥ // (17.2) Par.?
duḥśāsanastūpahantā na śāstā nāvartate manyuvaśāt kṛtaghnaḥ / (18.1) Par.?
na kasyacinmitram atho durātmā kalāścaitā adhamasyeha puṃsaḥ // (18.2) Par.?
na śraddadhāti kalyāṇaṃ parebhyo 'pyātmaśaṅkitaḥ / (19.1) Par.?
nirākaroti mitrāṇi yo vai so 'dhamapūruṣaḥ // (19.2) Par.?
uttamān eva seveta prāpte kāle tu madhyamān / (20.1) Par.?
adhamāṃstu na seveta ya icchecchreya ātmanaḥ // (20.2) Par.?
prāpnoti vai vittam asadbalena nityotthānāt prajñayā pauruṣeṇa / (21.1) Par.?
na tveva samyag labhate praśaṃsāṃ na vṛttam āpnoti mahākulānām // (21.2) Par.?
dhṛtarāṣṭra uvāca / (22.1) Par.?
mahākulānāṃ spṛhayanti devā dharmārthavṛddhāśca bahuśrutāśca / (22.2) Par.?
pṛcchāmi tvāṃ vidura praśnam etaṃ bhavanti vai kāni mahākulāni // (22.3) Par.?
vidura uvāca / (23.1) Par.?
tapo damo brahmavittvaṃ vitānāḥ puṇyā vivāhāḥ satatānnadānam / (23.2) Par.?
yeṣvevaite sapta guṇā bhavanti samyag vṛttāstāni mahākulāni // (23.3) Par.?
yeṣāṃ na vṛttaṃ vyathate na yonir vṛttaprasādena caranti dharmam / (24.1) Par.?
ye kīrtim icchanti kule viśiṣṭāṃ tyaktānṛtāstāni mahākulāni // (24.2) Par.?
anijyayā vivāhaiśca vedasyotsādanena ca / (25.1) Par.?
kulānyakulatāṃ yānti dharmasyātikrameṇa ca // (25.2) Par.?
devadravyavināśena brahmasvaharaṇena ca / (26.1) Par.?
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca // (26.2) Par.?
brāhmaṇānāṃ paribhavāt parivādācca bhārata / (27.1) Par.?
kulānyakulatāṃ yānti nyāsāpaharaṇena ca // (27.2) Par.?
kulāni samupetāni gobhiḥ puruṣato 'śvataḥ / (28.1) Par.?
kulasaṃkhyāṃ na gacchanti yāni hīnāni vṛttataḥ // (28.2) Par.?
vṛttatastvavihīnāni kulānyalpadhanānyapi / (29.1) Par.?
kulasaṃkhyāṃ tu gacchanti karṣanti ca mahad yaśaḥ // (29.2) Par.?
mā naḥ kule vairakṛt kaścid astu rājāmātyo mā parasvāpahārī / (30.1) Par.?
mitradrohī naikṛtiko 'nṛtī vā pūrvāśī vā pitṛdevātithibhyaḥ // (30.2) Par.?
yaśca no brāhmaṇaṃ hanyād yaśca no brāhmaṇān dviṣet / (31.1) Par.?
na naḥ sa samitiṃ gacched yaśca no nirvapet kṛṣim // (31.2) Par.?
tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā / (32.1) Par.?
satām etāni geheṣu nocchidyante kadācana // (32.2) Par.?
śraddhayā parayā rājann upanītāni satkṛtim / (33.1) Par.?
pravṛttāni mahāprājña dharmiṇāṃ puṇyakarmaṇām // (33.2) Par.?
sūkṣmo 'pi bhāraṃ nṛpate syandano vai śakto voḍhuṃ na tathānye mahījāḥ / (34.1) Par.?
evaṃ yuktā bhārasahā bhavanti mahākulīnā na tathānye manuṣyāḥ // (34.2) Par.?
na tanmitraṃ yasya kopād bibheti yad vā mitraṃ śaṅkitenopacaryam / (35.1) Par.?
yasminmitre pitarīvāśvasīta tad vai mitraṃ saṃgatānītarāṇi // (35.2) Par.?
yadi ced apyasaṃbandho mitrabhāvena vartate / (36.1) Par.?
sa eva bandhustanmitraṃ sā gatistatparāyaṇam // (36.2) Par.?
calacittasya vai puṃso vṛddhān anupasevataḥ / (37.1) Par.?
pāriplavamater nityam adhruvo mitrasaṃgrahaḥ // (37.2) Par.?
calacittam anātmānam indriyāṇāṃ vaśānugam / (38.1) Par.?
arthāḥ samativartante haṃsāḥ śuṣkaṃ saro yathā // (38.2) Par.?
akasmād eva kupyanti prasīdantyanimittataḥ / (39.1) Par.?
śīlam etad asādhūnām abhraṃ pāriplavaṃ yathā // (39.2) Par.?
satkṛtāśca kṛtārthāśca mitrāṇāṃ na bhavanti ye / (40.1) Par.?
tānmṛtān api kravyādāḥ kṛtaghnānnopabhuñjate // (40.2) Par.?
arthayed eva mitrāṇi sati vāsati vā dhane / (41.1) Par.?
nānarthayan vijānāti mitrāṇāṃ sāraphalgutām // (41.2) Par.?
saṃtāpād bhraśyate rūpaṃ saṃtāpād bhraśyate balam / (42.1) Par.?
saṃtāpād bhraśyate jñānaṃ saṃtāpād vyādhim ṛcchati // (42.2) Par.?
anavāpyaṃ ca śokena śarīraṃ copatapyate / (43.1) Par.?
amitrāśca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ // (43.2) Par.?
punar naro mriyate jāyate ca punar naro hīyate vardhate punaḥ / (44.1) Par.?
punar naro yācati yācyate ca punar naraḥ śocati śocyate punaḥ // (44.2) Par.?
sukhaṃ ca duḥkhaṃ ca bhavābhavau ca lābhālābhau maraṇaṃ jīvitaṃ ca / (45.1) Par.?
paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna śocet // (45.2) Par.?
calāni hīmāni ṣaḍindriyāṇi teṣāṃ yad yad vartate yatra yatra / (46.1) Par.?
tatastataḥ sravate buddhir asya chidrodakumbhād iva nityam ambhaḥ // (46.2) Par.?
dhṛtarāṣṭra uvāca / (47.1) Par.?
tanur ucchaḥ śikhī rājā mithyopacarito mayā / (47.2) Par.?
mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati // (47.3) Par.?
nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ / (48.1) Par.?
yat tat padam anudvignaṃ tanme vada mahāmate // (48.2) Par.?
vidura uvāca / (49.1) Par.?
nānyatra vidyātapasor nānyatrendriyanigrahāt / (49.2) Par.?
nānyatra lobhasaṃtyāgācchāntiṃ paśyāmi te 'nagha // (49.3) Par.?
buddhyā bhayaṃ praṇudati tapasā vindate mahat / (50.1) Par.?
guruśuśrūṣayā jñānaṃ śāntiṃ tyāgena vindati // (50.2) Par.?
anāśritā dānapuṇyaṃ vedapuṇyam anāśritāḥ / (51.1) Par.?
rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ // (51.2) Par.?
svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ / (52.1) Par.?
tapasaśca sutaptasya tasyānte sukham edhate // (52.2) Par.?
svāstīrṇāni śayanāni prapannā na vai bhinnā jātu nidrāṃ labhante / (53.1) Par.?
na strīṣu rājan ratim āpnuvanti na māgadhaiḥ stūyamānā na sūtaiḥ // (53.2) Par.?
na vai bhinnā jātu caranti dharmaṃ na vai sukhaṃ prāpnuvantīha bhinnāḥ / (54.1) Par.?
na vai bhinnā gauravaṃ mānayanti na vai bhinnāḥ praśamaṃ rocayanti // (54.2) Par.?
na vai teṣāṃ svadate pathyam uktaṃ yogakṣemaṃ kalpate nota teṣām / (55.1) Par.?
bhinnānāṃ vai manujendra parāyaṇaṃ na vidyate kiṃcid anyad vināśāt // (55.2) Par.?
saṃbhāvyaṃ goṣu sampannaṃ saṃbhāvyaṃ brāhmaṇe tapaḥ / (56.1) Par.?
saṃbhāvyaṃ strīṣu cāpalyaṃ saṃbhāvyaṃ jñātito bhayam // (56.2) Par.?
tantavo 'pyāyatā nityaṃ tantavo bahulāḥ samāḥ / (57.1) Par.?
bahūn bahutvād āyāsān sahantītyupamā satām // (57.2) Par.?
dhūmāyante vyapetāni jvalanti sahitāni ca / (58.1) Par.?
dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha // (58.2) Par.?
brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca / (59.1) Par.?
vṛntād iva phalaṃ pakvaṃ dhṛtarāṣṭra patanti te // (59.2) Par.?
mahān apyekajo vṛkṣo balavān supratiṣṭhitaḥ / (60.1) Par.?
prasahya eva vātena śākhāskandhaṃ vimarditum // (60.2) Par.?
atha ye sahitā vṛkṣāḥ saṃghaśaḥ supratiṣṭhitāḥ / (61.1) Par.?
te hi śīghratamān vātān sahante 'nyonyasaṃśrayāt // (61.2) Par.?
evaṃ manuṣyam apyekaṃ guṇair api samanvitam / (62.1) Par.?
śakyaṃ dviṣanto manyante vāyur drumam ivaikajam // (62.2) Par.?
anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca / (63.1) Par.?
jñātayaḥ sampravardhante sarasīvotpalānyuta // (63.2) Par.?
avadhyā brāhmaṇā gāvaḥ striyo bālāśca jñātayaḥ / (64.1) Par.?
yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ // (64.2) Par.?
na manuṣye guṇaḥ kaścid anyo dhanavatām api / (65.1) Par.?
anāturatvād bhadraṃ te mṛtakalpā hi rogiṇaḥ // (65.2) Par.?
avyādhijaṃ kaṭukaṃ śīrṣarogaṃ pāpānubandhaṃ paruṣaṃ tīkṣṇam ugram / (66.1) Par.?
satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya // (66.2) Par.?
rogārditā na phalānyādriyante na vai labhante viṣayeṣu tattvam / (67.1) Par.?
duḥkhopetā rogiṇo nityam eva na budhyante dhanabhogānna saukhyam // (67.2) Par.?
purā hyukto nākarostvaṃ vaco me dyūte jitāṃ draupadīṃ prekṣya rājan / (68.1) Par.?
duryodhanaṃ vārayetyakṣavatyāṃ kitavatvaṃ paṇḍitā varjayanti // (68.2) Par.?
na tad balaṃ yanmṛdunā virudhyate miśro dharmastarasā sevitavyaḥ / (69.1) Par.?
pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān // (69.2) Par.?
dhārtarāṣṭrāḥ pāṇḍavān pālayantu pāṇḍoḥ sutāstava putrāṃśca pāntu / (70.1) Par.?
ekārimitrāḥ kuravo hyekamantrā jīvantu rājan sukhinaḥ samṛddhāḥ // (70.2) Par.?
meḍhībhūtaḥ kauravāṇāṃ tvam adya tvayyādhīnaṃ kurukulam ājamīḍha / (71.1) Par.?
pārthān bālān vanavāsaprataptān gopāyasva svaṃ yaśastāta rakṣan // (71.2) Par.?
saṃdhatsva tvaṃ kauravān pāṇḍuputrair mā te 'ntaraṃ ripavaḥ prārthayantu / (72.1) Par.?
satye sthitāste naradeva sarve duryodhanaṃ sthāpaya tvaṃ narendra // (72.2) Par.?
Duration=0.27117991447449 secs.