Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5713
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidura uvāca / (1.1) Par.?
saptadaśemān rājendra manuḥ svāyaṃbhuvo 'bravīt / (1.2) Par.?
vaicitravīrya puruṣān ākāśaṃ muṣṭibhir ghnataḥ // (1.3) Par.?
tān evendrasya hi dhanur anāmyaṃ namato 'bravīt / (2.1) Par.?
atho marīcinaḥ pādān anāmyānnamatastathā // (2.2) Par.?
yaś cāśiṣyaṃ śāsati yaśca kupyate yaścātivelaṃ bhajate dviṣantam / (3.1) Par.?
striyaśca yo 'rakṣati bhadram astu te yaścāyācyaṃ yācati yaśca katthate // (3.2) Par.?
yaścābhijātaḥ prakarotyakāryaṃ yaścābalo balinā nityavairī / (4.1) Par.?
aśraddadhānāya ca yo bravīti yaścākāmyaṃ kāmayate narendra // (4.2) Par.?
vadhvā hāsaṃ śvaśuro yaśca manyate vadhvā vasann uta yo mānakāmaḥ / (5.1) Par.?
parakṣetre nirvapati yaśca bījaṃ striyaṃ ca yaḥ parivadate 'tivelam // (5.2) Par.?
yaścaiva labdhvā na smarāmītyuvāca dattvā ca yaḥ katthati yācyamānaḥ / (6.1) Par.?
yaścāsataḥ sāntvam upāsatīha ete 'nuyāntyanilaṃ pāśahastāḥ // (6.2) Par.?
yasmin yathā vartate yo manuṣyas tasmiṃstathā vartitavyaṃ sa dharmaḥ / (7.1) Par.?
māyācāro māyayā vartitavyaḥ sādhvācāraḥ sādhunā pratyudeyaḥ // (7.2) Par.?
dhṛtarāṣṭra uvāca / (8.1) Par.?
śatāyur uktaḥ puruṣaḥ sarvavedeṣu vai yadā / (8.2) Par.?
nāpnotyatha ca tat sarvam āyuḥ keneha hetunā // (8.3) Par.?
vidura uvāca / (9.1) Par.?
ativādo 'timānaśca tathātyāgo narādhipa / (9.2) Par.?
krodhaścātivivitsā ca mitradrohaśca tāni ṣaṭ // (9.3) Par.?
eta evāsayastīkṣṇāḥ kṛntantyāyūṃṣi dehinām / (10.1) Par.?
etāni mānavān ghnanti na mṛtyur bhadram astu te // (10.2) Par.?
viśvastasyaiti yo dārān yaścāpi gurutalpagaḥ / (11.1) Par.?
vṛṣalīpatir dvijo yaśca pānapaścaiva bhārata // (11.2) Par.?
śaraṇāgatahā caiva sarve brahmahaṇaiḥ samāḥ / (12.1) Par.?
etaiḥ sametya kartavyaṃ prāyaścittam iti śrutiḥ // (12.2) Par.?
gṛhī vadānyo 'napaviddhavākyaḥ śeṣānnabhoktāpyavihiṃsakaśca / (13.1) Par.?
nānarthakṛt tyaktakaliḥ kṛtajñaḥ satyo mṛduḥ svargam upaiti vidvān // (13.2) Par.?
sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ / (14.1) Par.?
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ // (14.2) Par.?
yo hi dharmaṃ vyapāśritya hitvā bhartuḥ priyāpriye / (15.1) Par.?
apriyāṇyāha pathyāni tena rājā sahāyavān // (15.2) Par.?
tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet / (16.1) Par.?
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // (16.2) Par.?
āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api / (17.1) Par.?
ātmānaṃ satataṃ rakṣed dārair api dhanair api // (17.2) Par.?
uktaṃ mayā dyūtakāle 'pi rājan naivaṃ yuktaṃ vacanaṃ prātipīya / (18.1) Par.?
tadauṣadhaṃ pathyam ivāturasya na rocate tava vaicitravīrya // (18.2) Par.?
kākair imāṃścitrabarhānmayūrān parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ / (19.1) Par.?
hitvā siṃhān kroṣṭukān gūhamānaḥ prāpte kāle śocitā tvaṃ narendra // (19.2) Par.?
yastāta na krudhyati sarvakālaṃ bhṛtyasya bhaktasya hite ratasya / (20.1) Par.?
tasmin bhṛtyā bhartari viśvasanti na cainam āpatsu parityajanti // (20.2) Par.?
na bhṛtyānāṃ vṛttisaṃrodhanena bāhyaṃ janaṃ saṃjighṛkṣed apūrvam / (21.1) Par.?
tyajanti hyenam ucitāvaruddhāḥ snigdhā hyamātyāḥ parihīnabhogāḥ // (21.2) Par.?
kṛtyāni pūrvaṃ parisaṃkhyāya sarvāṇy āyavyayāvanurūpāṃ ca vṛttim / (22.1) Par.?
saṃgṛhṇīyād anurūpān sahāyān sahāyasādhyāni hi duṣkarāṇi // (22.2) Par.?
abhiprāyaṃ yo viditvā tu bhartuḥ sarvāṇi kāryāṇi karotyatandrīḥ / (23.1) Par.?
vaktā hitānām anurakta āryaḥ śaktijña ātmeva hi so 'nukampyaḥ // (23.2) Par.?
vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ / (24.1) Par.?
prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛk tvarayaiva bhṛtyaḥ // (24.2) Par.?
astabdham aklībam adīrghasūtraṃ sānukrośaṃ ślakṣṇam ahāryam anyaiḥ / (25.1) Par.?
arogajātīyam udāravākyaṃ dūtaṃ vadantyaṣṭaguṇopapannam // (25.2) Par.?
na viśvāsājjātu parasya gehaṃ gacchennaraścetayāno vikāle / (26.1) Par.?
na catvare niśi tiṣṭhennigūḍho na rājanyāṃ yoṣitaṃ prārthayīta // (26.2) Par.?
na nihnavaṃ satragatasya gacchet saṃsṛṣṭamantrasya kusaṃgatasya / (27.1) Par.?
na ca brūyānnāśvasāmi tvayīti sakāraṇaṃ vyapadeśaṃ tu kuryāt // (27.2) Par.?
ghṛṇī rājā puṃścalī rājabhṛtyaḥ putro bhrātā vidhavā bālaputrā / (28.1) Par.?
senājīvī coddhṛtabhakta eva vyavahāre vai varjanīyāḥ syur ete // (28.2) Par.?
guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ / (29.1) Par.?
sparśaśca gandhaśca viśuddhatā ca śrīḥ saukumāryaṃ pravarāśca nāryaḥ // (29.2) Par.?
guṇāśca ṣaṇmitabhuktaṃ bhajante ārogyam āyuśca sukhaṃ balaṃ ca / (30.1) Par.?
anāvilaṃ cāsya bhaved apatyaṃ na cainam ādyūna iti kṣipanti // (30.2) Par.?
akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam / (31.1) Par.?
adeśakālajñam aniṣṭaveṣam etān gṛhe na prativāsayīta // (31.2) Par.?
kadaryam ākrośakam aśrutaṃ ca varākasambhūtam amānyamāninam / (32.1) Par.?
niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam etān bhṛśārto 'pi na jātu yācet // (32.2) Par.?
saṃkliṣṭakarmāṇam atipravādaṃ nityānṛtaṃ cādṛḍhabhaktikaṃ ca / (33.1) Par.?
vikṛṣṭarāgaṃ bahumāninaṃ cāpy etānna seveta narādhamān ṣaṭ // (33.2) Par.?
sahāyabandhanā hyarthāḥ sahāyāścārthabandhanāḥ / (34.1) Par.?
anyonyabandhanāvetau vinānyonyaṃ na sidhyataḥ // (34.2) Par.?
utpādya putrān anṛṇāṃśca kṛtvā vṛttiṃ ca tebhyo 'nuvidhāya kāṃcit / (35.1) Par.?
sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet // (35.2) Par.?
hitaṃ yat sarvabhūtānām ātmanaśca sukhāvaham / (36.1) Par.?
tat kuryād īśvaro hyetanmūlaṃ dharmārthasiddhaye // (36.2) Par.?
buddhiḥ prabhāvastejaśca sattvam utthānam eva ca / (37.1) Par.?
vyavasāyaśca yasya syāt tasyāvṛttibhayaṃ kutaḥ // (37.2) Par.?
paśya doṣān pāṇḍavair vigrahe tvaṃ yatra vyatherann api devāḥ saśakrāḥ / (38.1) Par.?
putrair vairaṃ nityam udvignavāso yaśaḥpraṇāśo dviṣatāṃ ca harṣaḥ // (38.2) Par.?
bhīṣmasya kopastava cendrakalpa droṇasya rājñaśca yudhiṣṭhirasya / (39.1) Par.?
utsādayellokam imaṃ pravṛddhaḥ śveto grahastiryag ivāpatan khe // (39.2) Par.?
tava putraśataṃ caiva karṇaḥ pañca ca pāṇḍavāḥ / (40.1) Par.?
pṛthivīm anuśāseyur akhilāṃ sāgarāmbarām // (40.2) Par.?
dhārtarāṣṭrā vanaṃ rājan vyāghrāḥ pāṇḍusutā matāḥ / (41.1) Par.?
mā vanaṃ chinddhi savyāghraṃ mā vyāghrānnīnaśo vanāt // (41.2) Par.?
na syād vanam ṛte vyāghrān vyāghrā na syur ṛte vanam / (42.1) Par.?
vanaṃ hi rakṣyate vyāghrair vyāghrān rakṣati kānanam // (42.2) Par.?
na tathecchantyakalyāṇāḥ pareṣāṃ vedituṃ guṇān / (43.1) Par.?
yathaiṣāṃ jñātum icchanti nairguṇyaṃ pāpacetasaḥ // (43.2) Par.?
arthasiddhiṃ parām icchan dharmam evāditaścaret / (44.1) Par.?
na hi dharmād apaityarthaḥ svargalokād ivāmṛtam // (44.2) Par.?
yasyātmā virataḥ pāpāt kalyāṇe ca niveśitaḥ / (45.1) Par.?
tena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca yā // (45.2) Par.?
yo dharmam arthaṃ kāmaṃ ca yathākālaṃ niṣevate / (46.1) Par.?
dharmārthakāmasaṃyogaṃ so 'mutreha ca vindati // (46.2) Par.?
saṃniyacchati yo vegam utthitaṃ krodhaharṣayoḥ / (47.1) Par.?
sa śriyo bhājanaṃ rājan yaścāpatsu na muhyati // (47.2) Par.?
balaṃ pañcavidhaṃ nityaṃ puruṣāṇāṃ nibodha me / (48.1) Par.?
yat tu bāhubalaṃ nāma kaniṣṭhaṃ balam ucyate // (48.2) Par.?
amātyalābho bhadraṃ te dvitīyaṃ balam ucyate / (49.1) Par.?
dhanalābhastṛtīyaṃ tu balam āhur jigīṣavaḥ // (49.2) Par.?
yat tvasya sahajaṃ rājan pitṛpaitāmahaṃ balam / (50.1) Par.?
abhijātabalaṃ nāma taccaturthaṃ balaṃ smṛtam // (50.2) Par.?
yena tvetāni sarvāṇi saṃgṛhītāni bhārata / (51.1) Par.?
yad balānāṃ balaṃ śreṣṭhaṃ tat prajñābalam ucyate // (51.2) Par.?
mahate yo 'pakārāya narasya prabhavennaraḥ / (52.1) Par.?
tena vairaṃ samāsajya dūrastho 'smīti nāśvaset // (52.2) Par.?
strīṣu rājasu sarpeṣu svādhyāye śatruseviṣu / (53.1) Par.?
bhoge cāyuṣi viśvāsaṃ kaḥ prājñaḥ kartum arhati // (53.2) Par.?
prajñāśareṇābhihatasya jantoś cikitsakāḥ santi na cauṣadhāni / (54.1) Par.?
na homamantrā na ca maṅgalāni nātharvaṇā nāpyagadāḥ susiddhāḥ // (54.2) Par.?
sarpaścāgniśca siṃhaśca kulaputraśca bhārata / (55.1) Par.?
nāvajñeyā manuṣyeṇa sarve te hyatitejasaḥ // (55.2) Par.?
agnistejo mahalloke gūḍhastiṣṭhati dāruṣu / (56.1) Par.?
na copayuṅkte tad dāru yāvanno dīpyate paraiḥ // (56.2) Par.?
sa eva khalu dārubhyo yadā nirmathya dīpyate / (57.1) Par.?
tadā tacca vanaṃ cānyannirdahatyāśu tejasā // (57.2) Par.?
evam eva kule jātāḥ pāvakopamatejasaḥ / (58.1) Par.?
kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate // (58.2) Par.?
latādharmā tvaṃ saputraḥ śālāḥ pāṇḍusutā matāḥ / (59.1) Par.?
na latā vardhate jātu mahādrumam anāśritā // (59.2) Par.?
vanaṃ rājaṃstvaṃ saputro 'mbikeya siṃhān vane pāṇḍavāṃstāta viddhi / (60.1) Par.?
siṃhair vihīnaṃ hi vanaṃ vinaśyet siṃhā vinaśyeyur ṛte vanena // (60.2) Par.?
Duration=0.26658415794373 secs.