Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5714
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidura uvāca / (1.1) Par.?
ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati / (1.2) Par.?
pratyutthānābhivādābhyāṃ punastān pratipadyate // (1.3) Par.?
pīṭhaṃ dattvā sādhave 'bhyāgatāya ānīyāpaḥ parinirṇijya pādau / (2.1) Par.?
sukhaṃ pṛṣṭvā prativedyātmasaṃsthaṃ tato dadyād annam avekṣya dhīraḥ // (2.2) Par.?
yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe / (3.1) Par.?
lobhād bhayād arthakārpaṇyato vā tasyānarthaṃ jīvitam āhur āryāḥ // (3.2) Par.?
cikitsakaḥ śalyakartāvakīrṇī stenaḥ krūro madyapo bhrūṇahā ca / (4.1) Par.?
senājīvī śrutivikrāyakaśca bhṛśaṃ priyo 'pyatithir nodakārhaḥ // (4.2) Par.?
avikreyaṃ lavaṇaṃ pakvam annaṃ dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca / (5.1) Par.?
tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca // (5.2) Par.?
aroṣaṇo yaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ / (6.1) Par.?
nindāpraśaṃsoparataḥ priyāpriye carann udāsīnavad eṣa bhikṣukaḥ // (6.2) Par.?
nīvāramūleṅgudaśākavṛttiḥ susaṃyatātmāgnikāryeṣv acodyaḥ / (7.1) Par.?
vane vasann atithiṣvapramatto dhuraṃdharaḥ puṇyakṛd eṣa tāpasaḥ // (7.2) Par.?
apakṛtvā buddhimato dūrastho 'smīti nāśvaset / (8.1) Par.?
dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ // (8.2) Par.?
na viśvased aviśvaste viśvaste nātiviśvaset / (9.1) Par.?
viśvāsād bhayam utpannaṃ mūlānyapi nikṛntati // (9.2) Par.?
anīrṣyur guptadāraḥ syāt saṃvibhāgī priyaṃvadaḥ / (10.1) Par.?
ślakṣṇo madhuravāk strīṇāṃ na cāsāṃ vaśago bhavet // (10.2) Par.?
pūjanīyā mahābhāgāḥ puṇyāśca gṛhadīptayaḥ / (11.1) Par.?
striyaḥ śriyo gṛhasyoktāstasmād rakṣyā viśeṣataḥ // (11.2) Par.?
pitur antaḥpuraṃ dadyānmātur dadyānmahānasam / (12.1) Par.?
goṣu cātmasamaṃ dadyāt svayam eva kṛṣiṃ vrajet / (12.2) Par.?
bhṛtyair vaṇijyācāraṃ ca putraiḥ seveta brāhmaṇān // (12.3) Par.?
adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam / (13.1) Par.?
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // (13.2) Par.?
nityaṃ santaḥ kule jātāḥ pāvakopamatejasaḥ / (14.1) Par.?
kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate // (14.2) Par.?
yasya mantraṃ na jānanti bāhyāścābhyantarāśca ye / (15.1) Par.?
sa rājā sarvataścakṣuściram aiśvaryam aśnute // (15.2) Par.?
kariṣyanna prabhāṣeta kṛtānyeva ca darśayet / (16.1) Par.?
dharmakāmārthakāryāṇi tathā mantro na bhidyate // (16.2) Par.?
giripṛṣṭham upāruhya prāsādaṃ vā rahogataḥ / (17.1) Par.?
araṇye niḥśalāke vā tatra mantro vidhīyate // (17.2) Par.?
nāsuhṛt paramaṃ mantraṃ bhāratārhati veditum / (18.1) Par.?
apaṇḍito vāpi suhṛt paṇḍito vāpyanātmavān / (18.2) Par.?
amātye hyarthalipsā ca mantrarakṣaṇam eva ca // (18.3) Par.?
kṛtāni sarvakāryāṇi yasya vā pārṣadā viduḥ / (19.1) Par.?
gūḍhamantrasya nṛpatestasya siddhir asaṃśayam // (19.2) Par.?
apraśastāni karmāṇi yo mohād anutiṣṭhati / (20.1) Par.?
sa teṣāṃ viparibhraṃśe bhraśyate jīvitād api // (20.2) Par.?
karmaṇāṃ tu praśastānām anuṣṭhānaṃ sukhāvaham / (21.1) Par.?
teṣām evānanuṣṭhānaṃ paścāttāpakaraṃ mahat // (21.2) Par.?
sthānavṛddhikṣayajñasya ṣāḍguṇyaviditātmanaḥ / (22.1) Par.?
anavajñātaśīlasya svādhīnā pṛthivī nṛpa // (22.2) Par.?
amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ / (23.1) Par.?
ātmapratyayakośasya vasudheyaṃ vasuṃdharā // (23.2) Par.?
nāmamātreṇa tuṣyeta chatreṇa ca mahīpatiḥ / (24.1) Par.?
bhṛtyebhyo visṛjed arthānnaikaḥ sarvaharo bhavet // (24.2) Par.?
brāhmaṇo brāhmaṇaṃ veda bhartā veda striyaṃ tathā / (25.1) Par.?
amātyaṃ nṛpatir veda rājā rājānam eva ca // (25.2) Par.?
na śatrur aṅkam āpanno moktavyo vadhyatāṃ gataḥ / (26.1) Par.?
ahatāddhi bhayaṃ tasmājjāyate nacirād iva // (26.2) Par.?
daivateṣu ca yatnena rājasu brāhmaṇeṣu ca / (27.1) Par.?
niyantavyaḥ sadā krodho vṛddhabālātureṣu ca // (27.2) Par.?
nirarthaṃ kalahaṃ prājño varjayenmūḍhasevitam / (28.1) Par.?
kīrtiṃ ca labhate loke na cānarthena yujyate // (28.2) Par.?
prasādo niṣphalo yasya krodhaścāpi nirarthakaḥ / (29.1) Par.?
na taṃ bhartāram icchanti ṣaṇḍhaṃ patim iva striyaḥ // (29.2) Par.?
na buddhir dhanalābhāya na jāḍyam asamṛddhaye / (30.1) Par.?
lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ // (30.2) Par.?
vidyāśīlavayovṛddhān buddhivṛddhāṃśca bhārata / (31.1) Par.?
dhanābhijanavṛddhāṃśca nityaṃ mūḍho 'vamanyate // (31.2) Par.?
anāryavṛttam aprājñam asūyakam adhārmikam / (32.1) Par.?
anarthāḥ kṣipram āyānti vāgduṣṭaṃ krodhanaṃ tathā // (32.2) Par.?
avisaṃvādanaṃ dānaṃ samayasyāvyatikramaḥ / (33.1) Par.?
āvartayanti bhūtāni samyak praṇihitā ca vāk // (33.2) Par.?
avisaṃvādako dakṣaḥ kṛtajño matimān ṛjuḥ / (34.1) Par.?
api saṃkṣīṇakośo 'pi labhate parivāraṇam // (34.2) Par.?
dhṛtiḥ śamo damaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā / (35.1) Par.?
mitrāṇāṃ cānabhidrohaḥ saptaitāḥ samidhaḥ śriyaḥ // (35.2) Par.?
asaṃvibhāgī duṣṭātmā kṛtaghno nirapatrapaḥ / (36.1) Par.?
tādṛṅ narādhamo loke varjanīyo narādhipa // (36.2) Par.?
na sa rātrau sukhaṃ śete sasarpa iva veśmani / (37.1) Par.?
yaḥ kopayati nirdoṣaṃ sadoṣo 'bhyantaraṃ janam // (37.2) Par.?
yeṣu duṣṭeṣu doṣaḥ syād yogakṣemasya bhārata / (38.1) Par.?
sadā prasādanaṃ teṣāṃ devatānām ivācaret // (38.2) Par.?
ye 'rthāḥ strīṣu samāsaktāḥ prathamotpatiteṣu ca / (39.1) Par.?
ye cānāryasamāsaktāḥ sarve te saṃśayaṃ gatāḥ // (39.2) Par.?
yatra strī yatra kitavo yatra bālo 'nuśāsti ca / (40.1) Par.?
majjanti te 'vaśā deśā nadyām aśmaplavā iva // (40.2) Par.?
prayojaneṣu ye saktā na viśeṣeṣu bhārata / (41.1) Par.?
tān ahaṃ paṇḍitānmanye viśeṣā hi prasaṅginaḥ // (41.2) Par.?
yaṃ praśaṃsanti kitavā yaṃ praśaṃsanti cāraṇāḥ / (42.1) Par.?
yaṃ praśaṃsanti bandhakyo na sa jīvati mānavaḥ // (42.2) Par.?
hitvā tān parameṣvāsān pāṇḍavān amitaujasaḥ / (43.1) Par.?
āhitaṃ bhārataiśvaryaṃ tvayā duryodhane mahat // (43.2) Par.?
taṃ drakṣyasi paribhraṣṭaṃ tasmāt tvaṃ nacirād iva / (44.1) Par.?
aiśvaryamadasaṃmūḍhaṃ baliṃ lokatrayād iva // (44.2) Par.?
Duration=0.15721797943115 secs.