Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7487
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
anīśvaro 'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā / (1.2) Par.?
dhātrā tu diṣṭasya vaśe kilāyaṃ tasmād vada tvaṃ śravaṇe dhṛto 'ham // (1.3) Par.?
vidura uvāca / (2.1) Par.?
aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan / (2.2) Par.?
labhate buddhyavajñānam avamānaṃ ca bhārata // (2.3) Par.?
priyo bhavati dānena priyavādena cāparaḥ / (3.1) Par.?
mantraṃ mūlabalenānyo yaḥ priyaḥ priya eva saḥ // (3.2) Par.?
dveṣyo na sādhur bhavati na medhāvī na paṇḍitaḥ / (4.1) Par.?
priye śubhāni karmāṇi dveṣye pāpāni bhārata // (4.2) Par.?
na sa kṣayo mahārāja yaḥ kṣayo vṛddhim āvahet / (5.1) Par.?
kṣayaḥ sa tviha mantavyo yaṃ labdhvā bahu nāśayet // (5.2) Par.?
samṛddhā guṇataḥ kecid bhavanti dhanato 'pare / (6.1) Par.?
dhanavṛddhān guṇair hīnān dhṛtarāṣṭra vivarjayet // (6.2) Par.?
dhṛtarāṣṭra uvāca / (7.1) Par.?
sarvaṃ tvam āyatīyuktaṃ bhāṣase prājñasaṃmatam / (7.2) Par.?
na cotsahe sutaṃ tyaktuṃ yato dharmastato jayaḥ // (7.3) Par.?
vidura uvāca / (8.1) Par.?
svabhāvaguṇasampanno na jātu vinayānvitaḥ / (8.2) Par.?
susūkṣmam api bhūtānām upamardaṃ prayokṣyate // (8.3) Par.?
parāpavādaniratāḥ paraduḥkhodayeṣu ca / (9.1) Par.?
parasparavirodhe ca yatante satatotthitāḥ // (9.2) Par.?
sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahad bhayam / (10.1) Par.?
arthādāne mahān doṣaḥ pradāne ca mahad bhayam // (10.2) Par.?
ye pāpā iti vikhyātāḥ saṃvāse parigarhitāḥ / (11.1) Par.?
yuktāścānyair mahādoṣair ye narāstān vivarjayet // (11.2) Par.?
nivartamāne sauhārde prītir nīce praṇaśyati / (12.1) Par.?
yā caiva phalanirvṛttiḥ sauhṛde caiva yat sukham // (12.2) Par.?
yatate cāpavādāya yatnam ārabhate kṣaye / (13.1) Par.?
alpe 'pyapakṛte mohānna śāntim upagacchati // (13.2) Par.?
tādṛśaiḥ saṃgataṃ nīcair nṛśaṃsair akṛtātmabhiḥ / (14.1) Par.?
niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet // (14.2) Par.?
yo jñātim anugṛhṇāti daridraṃ dīnam āturam / (15.1) Par.?
sa putrapaśubhir vṛddhiṃ yaśaścāvyayam aśnute // (15.2) Par.?
jñātayo vardhanīyāstair ya icchantyātmanaḥ śubham / (16.1) Par.?
kulavṛddhiṃ ca rājendra tasmāt sādhu samācara // (16.2) Par.?
śreyasā yokṣyase rājan kurvāṇo jñātisatkriyām / (17.1) Par.?
viguṇā hyapi saṃrakṣyā jñātayo bharatarṣabha // (17.2) Par.?
kiṃ punar guṇavantaste tvatprasādābhikāṅkṣiṇaḥ / (18.1) Par.?
prasādaṃ kuru dīnānāṃ pāṇḍavānāṃ viśāṃ pate // (18.2) Par.?
dīyantāṃ grāmakāḥ kecit teṣāṃ vṛttyartham īśvara / (19.1) Par.?
evaṃ loke yaśaḥprāpto bhaviṣyasi narādhipa // (19.2) Par.?
vṛddhena hi tvayā kāryaṃ putrāṇāṃ tāta rakṣaṇam / (20.1) Par.?
mayā cāpi hitaṃ vācyaṃ viddhi māṃ tvaddhitaiṣiṇam // (20.2) Par.?
jñātibhir vigrahastāta na kartavyo bhavārthinā / (21.1) Par.?
sukhāni saha bhojyāni jñātibhir bharatarṣabha // (21.2) Par.?
saṃbhojanaṃ saṃkathanaṃ saṃprītiśca parasparam / (22.1) Par.?
jñātibhiḥ saha kāryāṇi na virodhaḥ kathaṃcana // (22.2) Par.?
jñātayastārayantīha jñātayo majjayanti ca / (23.1) Par.?
suvṛttāstārayantīha durvṛttā majjayanti ca // (23.2) Par.?
suvṛtto bhava rājendra pāṇḍavān prati mānada / (24.1) Par.?
adharṣaṇīyaḥ śatrūṇāṃ tair vṛtastvaṃ bhaviṣyasi // (24.2) Par.?
śrīmantaṃ jñātim āsādya yo jñātir avasīdati / (25.1) Par.?
digdhahastaṃ mṛga iva sa enastasya vindati // (25.2) Par.?
paścād api naraśreṣṭha tava tāpo bhaviṣyati / (26.1) Par.?
tān vā hatān sutān vāpi śrutvā tad anucintaya // (26.2) Par.?
yena khaṭvāṃ samārūḍhaḥ paritapyeta karmaṇā / (27.1) Par.?
ādāveva na tat kuryād adhruve jīvite sati // (27.2) Par.?
na kaścinnāpanayate pumān anyatra bhārgavāt / (28.1) Par.?
śeṣasaṃpratipattistu buddhimatsveva tiṣṭhati // (28.2) Par.?
duryodhanena yadyetat pāpaṃ teṣu purā kṛtam / (29.1) Par.?
tvayā tat kulavṛddhena pratyāneyaṃ nareśvara // (29.2) Par.?
tāṃstvaṃ pade pratiṣṭhāpya loke vigatakalmaṣaḥ / (30.1) Par.?
bhaviṣyasi naraśreṣṭha pūjanīyo manīṣiṇām // (30.2) Par.?
suvyāhṛtāni dhīrāṇāṃ phalataḥ pravicintya yaḥ / (31.1) Par.?
adhyavasyati kāryeṣu ciraṃ yaśasi tiṣṭhati // (31.2) Par.?
avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ / (32.1) Par.?
hanti nityaṃ kṣamā krodham ācāro hantyalakṣaṇam // (32.2) Par.?
paricchadena kṣetreṇa veśmanā paricaryayā / (33.1) Par.?
parīkṣeta kulaṃ rājan bhojanācchādanena ca // (33.2) Par.?
yayościttena vā cittaṃ naibhṛtaṃ naibhṛtena vā / (34.1) Par.?
sameti prajñayā prajñā tayor maitrī na jīryate // (34.2) Par.?
durbuddhim akṛtaprajñaṃ channaṃ kūpaṃ tṛṇair iva / (35.1) Par.?
vivarjayīta medhāvī tasminmaitrī praṇaśyati // (35.2) Par.?
avalipteṣu mūrkheṣu raudrasāhasikeṣu ca / (36.1) Par.?
tathaivāpetadharmeṣu na maitrīm ācared budhaḥ // (36.2) Par.?
kṛtajñaṃ dhārmikaṃ satyam akṣudraṃ dṛḍhabhaktikam / (37.1) Par.?
jitendriyaṃ sthitaṃ sthityāṃ mitram atyāgi ceṣyate // (37.2) Par.?
indriyāṇām anutsargo mṛtyunā na viśiṣyate / (38.1) Par.?
atyarthaṃ punar utsargaḥ sādayed daivatānyapi // (38.2) Par.?
mārdavaṃ sarvabhūtānām anasūyā kṣamā dhṛtiḥ / (39.1) Par.?
āyuṣyāṇi budhāḥ prāhur mitrāṇāṃ cāvimānanā // (39.2) Par.?
apanītaṃ sunītena yo 'rthaṃ pratyāninīṣate / (40.1) Par.?
matim āsthāya sudṛḍhāṃ tad akāpuruṣavratam // (40.2) Par.?
āyatyāṃ pratikārajñastadātve dṛḍhaniścayaḥ / (41.1) Par.?
atīte kāryaśeṣajño naro 'rthair na prahīyate // (41.2) Par.?
karmaṇā manasā vācā yad abhīkṣṇaṃ niṣevate / (42.1) Par.?
tad evāpaharatyenaṃ tasmāt kalyāṇam ācaret // (42.2) Par.?
maṅgalālambhanaṃ yogaḥ śrutam utthānam ārjavam / (43.1) Par.?
bhūtim etāni kurvanti satāṃ cābhīkṣṇadarśanam // (43.2) Par.?
anirvedaḥ śriyo mūlaṃ duḥkhanāśe sukhasya ca / (44.1) Par.?
mahān bhavatyanirviṇṇaḥ sukhaṃ cātyantam aśnute // (44.2) Par.?
nātaḥ śrīmattaraṃ kiṃcid anyat pathyatamaṃ tathā / (45.1) Par.?
prabhaviṣṇor yathā tāta kṣamā sarvatra sarvadā // (45.2) Par.?
kṣamed aśaktaḥ sarvasya śaktimān dharmakāraṇāt / (46.1) Par.?
arthānarthau samau yasya tasya nityaṃ kṣamā hitā // (46.2) Par.?
yat sukhaṃ sevamāno 'pi dharmārthābhyāṃ na hīyate / (47.1) Par.?
kāmaṃ tad upaseveta na mūḍhavratam ācaret // (47.2) Par.?
duḥkhārteṣu pramatteṣu nāstikeṣvalaseṣu ca / (48.1) Par.?
na śrīr vasatyadānteṣu ye cotsāhavivarjitāḥ // (48.2) Par.?
ārjavena naraṃ yuktam ārjavāt savyapatrapam / (49.1) Par.?
aśaktimantaṃ manyanto dharṣayanti kubuddhayaḥ // (49.2) Par.?
atyāryam atidātāram atiśūram ativratam / (50.1) Par.?
prajñābhimāninaṃ caiva śrīr bhayānnopasarpati // (50.2) Par.?
agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam / (51.1) Par.?
ratiputraphalā dārā dattabhuktaphalaṃ dhanam // (51.2) Par.?
adharmopārjitair arthair yaḥ karotyaurdhvadehikam / (52.1) Par.?
na sa tasya phalaṃ pretya bhuṅkte 'rthasya durāgamāt // (52.2) Par.?
kāntāravanadurgeṣu kṛcchrāsvāpatsu saṃbhrame / (53.1) Par.?
udyateṣu ca śastreṣu nāsti śeṣavatāṃ bhayam // (53.2) Par.?
utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ / (54.1) Par.?
samīkṣya ca samārambho viddhi mūlaṃ bhavasya tat // (54.2) Par.?
tapo balaṃ tāpasānāṃ brahma brahmavidāṃ balam / (55.1) Par.?
hiṃsā balam asādhūnāṃ kṣamā guṇavatāṃ balam // (55.2) Par.?
aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ / (56.1) Par.?
havir brāhmaṇakāmyā ca guror vacanam auṣadham // (56.2) Par.?
na tatparasya saṃdadhyāt pratikūlaṃ yadātmanaḥ / (57.1) Par.?
saṃgraheṇaiṣa dharmaḥ syāt kāmād anyaḥ pravartate // (57.2) Par.?
akrodhena jayet krodham asādhuṃ sādhunā jayet / (58.1) Par.?
jayet kadaryaṃ dānena jayet satyena cānṛtam // (58.2) Par.?
strīdhūrtake 'lase bhīrau caṇḍe puruṣamānini / (59.1) Par.?
caure kṛtaghne viśvāso na kāryo na ca nāstike // (59.2) Par.?
abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ / (60.1) Par.?
catvāri sampravardhante kīrtir āyur yaśobalam // (60.2) Par.?
atikleśena ye 'rthāḥ syur dharmasyātikrameṇa ca / (61.1) Par.?
arer vā praṇipātena mā sma teṣu manaḥ kṛthāḥ // (61.2) Par.?
avidyaḥ puruṣaḥ śocyaḥ śocyaṃ mithunam aprajam / (62.1) Par.?
nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭram arājakam // (62.2) Par.?
adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā / (63.1) Par.?
asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā // (63.2) Par.?
anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam / (64.1) Par.?
kautūhalamalā sādhvī vipravāsamalāḥ striyaḥ // (64.2) Par.?
suvarṇasya malaṃ rūpyaṃ rūpyasyāpi malaṃ trapu / (65.1) Par.?
jñeyaṃ trapumalaṃ sīsaṃ sīsasyāpi malaṃ malam // (65.2) Par.?
na svapnena jayennidrāṃ na kāmena striyaṃ jayet / (66.1) Par.?
nendhanena jayed agniṃ na pānena surāṃ jayet // (66.2) Par.?
yasya dānajitaṃ mitram amitrā yudhi nirjitāḥ / (67.1) Par.?
annapānajitā dārāḥ saphalaṃ tasya jīvitam // (67.2) Par.?
sahasriṇo 'pi jīvanti jīvanti śatinastathā / (68.1) Par.?
dhṛtarāṣṭraṃ vimuñcecchāṃ na kathaṃcinna jīvyate // (68.2) Par.?
yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ / (69.1) Par.?
nālam ekasya tat sarvam iti paśyanna muhyati // (69.2) Par.?
rājan bhūyo bravīmi tvāṃ putreṣu samam ācara / (70.1) Par.?
samatā yadi te rājan sveṣu pāṇḍusuteṣu ca // (70.2) Par.?
Duration=0.27022409439087 secs.