Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7488
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidura uvāca / (1.1) Par.?
yo 'bhyarthitaḥ sadbhir asajjamānaḥ karotyarthaṃ śaktim ahāpayitvā / (1.2) Par.?
kṣipraṃ yaśastaṃ samupaiti santam alaṃ prasannā hi sukhāya santaḥ // (1.3) Par.?
mahāntam apyartham adharmayuktaṃ yaḥ saṃtyajatyanupākruṣṭa eva / (2.1) Par.?
sukhaṃ sa duḥkhānyavamucya śete jīrṇāṃ tvacaṃ sarpa ivāvamucya // (2.2) Par.?
anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam / (3.1) Par.?
guroścālīkanirbandhaḥ samāni brahmahatyayā // (3.2) Par.?
asūyaikapadaṃ mṛtyur ativādaḥ śriyo vadhaḥ / (4.1) Par.?
aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ // (4.2) Par.?
sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham / (5.1) Par.?
sukhārthī vā tyajed vidyāṃ vidyārthī vā sukhaṃ tyajet // (5.2) Par.?
nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ / (6.1) Par.?
nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā // (6.2) Par.?
āśā dhṛtiṃ hanti samṛddhim antakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā / (7.1) Par.?
apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram // (7.2) Par.?
ajaśca kāṃsyaṃ ca rathaśca nityaṃ madhvākarṣaḥ śakuniḥ śrotriyaśca / (8.1) Par.?
vṛddho jñātir avasanno vayasya etāni te santu gṛhe sadaiva // (8.2) Par.?
ajokṣā candanaṃ vīṇā ādarśo madhusarpiṣī / (9.1) Par.?
viṣam audumbaraṃ śaṅkhaḥ svarṇaṃ nābhiśca rocanā // (9.2) Par.?
gṛhe sthāpayitavyāni dhanyāni manur abravīt / (10.1) Par.?
devabrāhmaṇapūjārtham atithīnāṃ ca bhārata // (10.2) Par.?
idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam / (11.1) Par.?
na jātu kāmānna bhayānna lobhād dharmaṃ tyajejjīvitasyāpi hetoḥ // (11.2) Par.?
nityo dharmaḥ sukhaduḥkhe tvanitye nityo jīvo dhātur asya tvanityaḥ / (12.1) Par.?
tyaktvānityaṃ pratitiṣṭhasva nitye saṃtuṣya tvaṃ toṣaparo hi lābhaḥ // (12.2) Par.?
mahābalān paśya mahānubhāvān praśāsya bhūmiṃ dhanadhānyapūrṇām / (13.1) Par.?
rājyāni hitvā vipulāṃśca bhogān gatānnarendrān vaśam antakasya // (13.2) Par.?
mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā utkṣipya rājan svagṛhānnirharanti / (14.1) Par.?
taṃ muktakeśāḥ karuṇaṃ rudantaś citāmadhye kāṣṭham iva kṣipanti // (14.2) Par.?
anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn / (15.1) Par.?
dvābhyām ayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ // (15.2) Par.?
utsṛjya vinivartante jñātayaḥ suhṛdaḥ sutāḥ / (16.1) Par.?
agnau prāstaṃ tu puruṣaṃ karmānveti svayaṃkṛtam // (16.2) Par.?
asmāl lokād ūrdhvam amuṣya cādho mahat tamastiṣṭhati hyandhakāram / (17.1) Par.?
tad vai mahāmohanam indriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan // (17.2) Par.?
idaṃ vacaḥ śakṣyasi ced yathāvan niśamya sarvaṃ pratipattum evam / (18.1) Par.?
yaśaḥ paraṃ prāpsyasi jīvaloke bhayaṃ na cāmutra na ceha te 'sti // (18.2) Par.?
ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ / (19.1) Par.?
tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityam ambho 'mbha eva // (19.2) Par.?
kāmakrodhagrāhavatīṃ pañcendriyajalāṃ nadīm / (20.1) Par.?
kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara // (20.2) Par.?
prajñāvṛddhaṃ dharmavṛddhaṃ svabandhuṃ vidyāvṛddhaṃ vayasā cāpi vṛddham / (21.1) Par.?
kāryākārye pūjayitvā prasādya yaḥ saṃpṛcchenna sa muhyet kadācit // (21.2) Par.?
dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā / (22.1) Par.?
cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā // (22.2) Par.?
nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī / (23.1) Par.?
ṛtaṃ bruvan gurave karma kurvan na brāhmaṇaścyavate brahmalokāt // (23.2) Par.?
adhītya vedān parisaṃstīrya cāgnīn iṣṭvā yajñaiḥ pālayitvā prajāśca / (24.1) Par.?
gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrāme kṣatriyaḥ svargam eti // (24.2) Par.?
vaiśyo 'dhītya brāhmaṇān kṣatriyāṃśca dhanaiḥ kāle saṃvibhajyāśritāṃśca / (25.1) Par.?
tretāpūtaṃ dhūmam āghrāya puṇyaṃ pretya svarge devasukhāni bhuṅkte // (25.2) Par.?
brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ krameṇaitānnyāyataḥ pūjayānaḥ / (26.1) Par.?
tuṣṭeṣveteṣvavyatho dagdhapāpas tyaktvā dehaṃ svargasukhāni bhuṅkte // (26.2) Par.?
cāturvarṇyasyaiṣa dharmastavokto hetuṃ cātra bruvato me nibodha / (27.1) Par.?
kṣātrād dharmāddhīyate pāṇḍuputras taṃ tvaṃ rājan rājadharme niyuṅkṣva // (27.2) Par.?
dhṛtarāṣṭra uvāca / (28.1) Par.?
evam etad yathā māṃ tvam anuśāsasi nityadā / (28.2) Par.?
mamāpi ca matiḥ saumya bhavatyevaṃ yathāttha mām // (28.3) Par.?
sā tu buddhiḥ kṛtāpyevaṃ pāṇḍavān prati me sadā / (29.1) Par.?
duryodhanaṃ samāsādya punar viparivartate // (29.2) Par.?
na diṣṭam abhyatikrāntuṃ śakyaṃ martyena kenacit / (30.1) Par.?
diṣṭam eva kṛtaṃ manye pauruṣaṃ tu nirarthakam // (30.2) Par.?
Duration=0.14679718017578 secs.