Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7489
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
anuktaṃ yadi te kiṃcid vācā vidura vidyate / (1.2) Par.?
tanme śuśrūṣave brūhi vicitrāṇi hi bhāṣase // (1.3) Par.?
vidura uvāca / (2.1) Par.?
dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ / (2.2) Par.?
sanatsujātaḥ provāca mṛtyur nāstīti bhārata // (2.3) Par.?
sa te guhyān prakāśāṃśca sarvān hṛdayasaṃśrayān / (3.1) Par.?
pravakṣyati mahārāja sarvabuddhimatāṃ varaḥ // (3.2) Par.?
dhṛtarāṣṭra uvāca / (4.1) Par.?
kiṃ tvaṃ na veda tad bhūyo yanme brūyāt sanātanaḥ / (4.2) Par.?
tvam eva vidura brūhi prajñāśeṣo 'sti cet tava // (4.3) Par.?
vidura uvāca / (5.1) Par.?
śūdrayonāvahaṃ jāto nāto 'nyad vaktum utsahe / (5.2) Par.?
kumārasya tu yā buddhir veda tāṃ śāśvatīm aham // (5.3) Par.?
brāhmīṃ hi yonim āpannaḥ suguhyam api yo vadet / (6.1) Par.?
na tena garhyo devānāṃ tasmād etad bravīmi te // (6.2) Par.?
dhṛtarāṣṭra uvāca / (7.1) Par.?
bravīhi vidura tvaṃ me purāṇaṃ taṃ sanātanam / (7.2) Par.?
katham etena dehena syād ihaiva samāgamaḥ // (7.3) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
cintayāmāsa vidurastam ṛṣiṃ saṃśitavratam / (8.2) Par.?
sa ca taccintitaṃ jñātvā darśayāmāsa bhārata // (8.3) Par.?
sa cainaṃ pratijagrāha vidhidṛṣṭena karmaṇā / (9.1) Par.?
sukhopaviṣṭaṃ viśrāntam athainaṃ viduro 'bravīt // (9.2) Par.?
bhagavan saṃśayaḥ kaścid dhṛtarāṣṭrasya mānase / (10.1) Par.?
yo na śakyo mayā vaktuṃ tam asmai vaktum arhasi / (10.2) Par.?
yaṃ śrutvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet // (10.3) Par.?
lābhālābhau priyadveṣyau yathainaṃ na jarāntakau / (11.1) Par.?
viṣaheran bhayāmarṣau kṣutpipāse madodbhavau / (11.2) Par.?
aratiścaiva tandrī ca kāmakrodhau kṣayodayau // (11.3) Par.?
Duration=0.099451065063477 secs.