Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7491
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
ṛco yajūṃṣyadhīte yaḥ sāmavedaṃ ca yo dvijaḥ / (1.2) Par.?
pāpāni kurvan pāpena lipyate na sa lipyate // (1.3) Par.?
sanatsujāta uvāca / (2.1) Par.?
nainaṃ sāmāny ṛco vāpi na yajūṃṣi vicakṣaṇa / (2.2) Par.?
trāyante karmaṇaḥ pāpānna te mithyā bravīmyaham // (2.3) Par.?
na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam / (3.1) Par.?
nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle // (3.2) Par.?
dhṛtarāṣṭra uvāca / (4.1) Par.?
na ced vedā vedavidaṃ śaktāstrātuṃ vicakṣaṇa / (4.2) Par.?
atha kasmāt pralāpo 'yaṃ brāhmaṇānāṃ sanātanaḥ // (4.3) Par.?
sanatsujāta uvāca / (5.1) Par.?
asmiṃlloke tapastaptaṃ phalam anyatra dṛśyate / (5.2) Par.?
brāhmaṇānām ime lokā ṛddhe tapasi saṃyatāḥ // (5.3) Par.?
dhṛtarāṣṭra uvāca / (6.1) Par.?
kathaṃ samṛddham apy ṛddhaṃ tapo bhavati kevalam / (6.2) Par.?
sanatsujāta tad brūhi yathā vidyāma tad vayam // (6.3) Par.?
sanatsujāta uvāca / (7.1) Par.?
krodhādayo dvādaśa yasya doṣās tathā nṛśaṃsādi ṣaḍ atra rājan / (7.2) Par.?
dharmādayo dvādaśa cātatānāḥ śāstre guṇā ye viditā dvijānām // (7.3) Par.?
krodhaḥ kāmo lobhamohau vivitsākṛpāsūyā mānaśokau spṛhā ca / (8.1) Par.?
īrṣyā jugupsā ca manuṣyadoṣā varjyāḥ sadā dvādaśaite nareṇa // (8.2) Par.?
ekaikam ete rājendra manuṣyān paryupāsate / (9.1) Par.?
lipsamāno 'ntaraṃ teṣāṃ mṛgāṇām iva lubdhakaḥ // (9.2) Par.?
vikatthanaḥ spṛhayālur manasvī bibhrat kopaṃ capalo 'rakṣaṇaśca / (10.1) Par.?
ete prāptāḥ ṣaṇ narān pāpadharmān prakurvate nota santaḥ sudurge // (10.2) Par.?
saṃbhogasaṃvid dviṣam edhamāno dattānutāpī kṛpaṇo 'balīyān / (11.1) Par.?
vargapraśaṃsī vanitāsu dveṣṭā ete 'pare sapta nṛśaṃsadharmāḥ // (11.2) Par.?
dharmaśca satyaṃ ca damastapaśca amātsaryaṃ hrīstitikṣānasūyā / (12.1) Par.?
yajñaśca dānaṃ ca dhṛtiḥ śrutaṃ ca mahāvratā dvādaśa brāhmaṇasya // (12.2) Par.?
yastvetebhyaḥ pravased dvādaśebhyaḥ sarvām apīmāṃ pṛthivīṃ praśiṣyāt / (13.1) Par.?
tribhir dvābhyām ekato vā viśiṣṭo nāsya svam astīti sa veditavyaḥ // (13.2) Par.?
damastyāgo 'pramādaśca eteṣvamṛtam āhitam / (14.1) Par.?
tāni satyamukhānyāhur brāhmaṇā ye manīṣiṇaḥ // (14.2) Par.?
damo 'ṣṭādaśadoṣaḥ syāt pratikūlaṃ kṛtākṛte / (15.1) Par.?
anṛtaṃ cābhyasūyā ca kāmārthau ca tathā spṛhā // (15.2) Par.?
krodhaḥ śokastathā tṛṣṇā lobhaḥ paiśunyam eva ca / (16.1) Par.?
matsaraśca vivitsā ca paritāpastathā ratiḥ // (16.2) Par.?
apasmāraḥ sātivādastathā saṃbhāvanātmani / (17.1) Par.?
etair vimukto doṣair yaḥ sa damaḥ sadbhir ucyate // (17.2) Par.?
śreyāṃstu ṣaḍvidhastyāgaḥ priyaṃ prāpya na hṛṣyati / (18.1) Par.?
apriye tu samutpanne vyathāṃ jātu na cārcchati // (18.2) Par.?
iṣṭān dārāṃśca putrāṃśca na cānyaṃ yad vaco bhavet / (19.1) Par.?
arhate yācamānāya pradeyaṃ tad vaco bhavet / (19.2) Par.?
apyavācyaṃ vadatyeva sa tṛtīyo guṇaḥ smṛtaḥ // (19.3) Par.?
tyaktair dravyair yo bhavati nopayuṅkte ca kāmataḥ / (20.1) Par.?
na ca karmasu taddhīnaḥ śiṣyabuddhir naro yathā / (20.2) Par.?
sarvair eva guṇair yukto dravyavān api yo bhavet // (20.3) Par.?
apramādo 'ṣṭadoṣaḥ syāt tān doṣān parivarjayet / (21.1) Par.?
indriyebhyaśca pañcabhyo manasaścaiva bhārata / (21.2) Par.?
atītānāgatebhyaśca mukto hyetaiḥ sukhī bhavet // (21.3) Par.?
doṣair etair vimuktaṃ tu guṇair etaiḥ samanvitam / (22.1) Par.?
etat samṛddham apy ṛddhaṃ tapo bhavati kevalam / (22.2) Par.?
yanmāṃ pṛcchasi rājendra kiṃ bhūyaḥ śrotum icchasi // (22.3) Par.?
dhṛtarāṣṭra uvāca / (23.1) Par.?
ākhyānapañcamair vedair bhūyiṣṭhaṃ kathyate janaḥ / (23.2) Par.?
tathaivānye caturvedāstrivedāśca tathāpare // (23.3) Par.?
dvivedāścaikavedāśca anṛcaśca tathāpare / (24.1) Par.?
teṣāṃ tu katamaḥ sa syād yam ahaṃ veda brāhmaṇam // (24.2) Par.?
sanatsujāta uvāca / (25.1) Par.?
ekasya vedasyājñānād vedāste bahavo 'bhavan / (25.2) Par.?
satyasyaikasya rājendra satye kaścid avasthitaḥ / (25.3) Par.?
evaṃ vedam anutsādya prajñāṃ mahati kurvate // (25.4) Par.?
dānam adhyayanaṃ yajño lobhād etat pravartate / (26.1) Par.?
satyāt pracyavamānānāṃ saṃkalpo vitatho bhavet // (26.2) Par.?
tato yajñaḥ pratāyeta satyasyaivāvadhāraṇāt / (27.1) Par.?
manasānyasya bhavati vācānyasyota karmaṇā / (27.2) Par.?
saṃkalpasiddhaḥ puruṣaḥ saṃkalpān adhitiṣṭhati // (27.3) Par.?
anaibhṛtyena vai tasya dīkṣitavratam ācaret / (28.1) Par.?
nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param / (28.2) Par.?
jñānaṃ vai nāma pratyakṣaṃ parokṣaṃ jāyate tapaḥ // (28.3) Par.?
vidyād bahu paṭhantaṃ tu bahupāṭhīti brāhmaṇam / (29.1) Par.?
tasmāt kṣatriya mā maṃsthā jalpitenaiva brāhmaṇam / (29.2) Par.?
ya eva satyānnāpaiti sa jñeyo brāhmaṇastvayā // (29.3) Par.?
chandāṃsi nāma kṣatriya tānyatharvā jagau purastād ṛṣisarga eṣaḥ / (30.1) Par.?
chandovidaste ya u tān adhītya na vedyavedasya vidur na vedyam // (30.2) Par.?
na vedānāṃ veditā kaścid asti kaścid vedān budhyate vāpi rājan / (31.1) Par.?
yo veda vedānna sa veda vedyaṃ satye sthito yastu sa veda vedyam // (31.2) Par.?
abhijānāmi brāhmaṇam ākhyātāraṃ vicakṣaṇam / (32.1) Par.?
yaśchinnavicikitsaḥ sann ācaṣṭe sarvasaṃśayān // (32.2) Par.?
tasya paryeṣaṇaṃ gacchet prācīnaṃ nota dakṣiṇam / (33.1) Par.?
nārvācīnaṃ kutastiryaṅ nādiśaṃ tu kathaṃcana // (33.2) Par.?
tūṣṇīṃbhūta upāsīta na ceṣṭenmanasā api / (34.1) Par.?
abhyāvarteta brahmāsya antarātmani vai śritam // (34.2) Par.?
maunāddhi sa munir bhavati nāraṇyavasanānmuniḥ / (35.1) Par.?
akṣaraṃ tat tu yo veda sa muniḥ śreṣṭha ucyate // (35.2) Par.?
sarvārthānāṃ vyākaraṇād vaiyākaraṇa ucyate / (36.1) Par.?
pratyakṣadarśī lokānāṃ sarvadarśī bhavennaraḥ // (36.2) Par.?
satye vai brāhmaṇastiṣṭhan brahma paśyati kṣatriya / (37.1) Par.?
vedānāṃ cānupūrvyeṇa etad vidvan bravīmi te // (37.2) Par.?
Duration=0.2418520450592 secs.