Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7492
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
sanatsujāta yad imāṃ parārthāṃ brāhmīṃ vācaṃ pravadasi viśvarūpām / (1.2) Par.?
parāṃ hi kāmeṣu sudurlabhāṃ kathāṃ tad brūhi me vākyam etat kumāra // (1.3) Par.?
sanatsujāta uvāca / (2.1) Par.?
naitad brahma tvaramāṇena labhyaṃ yanmāṃ pṛcchasyabhihṛṣyasyatīva / (2.2) Par.?
avyaktavidyām abhidhāsye purāṇīṃ buddhyā ca teṣāṃ brahmacaryeṇa siddhām // (2.3) Par.?
dhṛtarāṣṭra uvāca / (3.1) Par.?
avyaktavidyām iti yat sanātanīṃ bravīṣi tvaṃ brahmacaryeṇa siddhām / (3.2) Par.?
anārabhyā vasatīhārya kāle kathaṃ brāhmaṇyam amṛtatvaṃ labheta // (3.3) Par.?
sanatsujāta uvāca / (4.1) Par.?
ye 'smiṃl loke vijayantīha kāmān brāhmīṃ sthitim anutitikṣamāṇāḥ / (4.2) Par.?
ta ātmānaṃ nirharantīha dehān muñjād iṣīkām iva sattvasaṃsthāḥ // (4.3) Par.?
śarīram etau kurutaḥ pitā mātā ca bhārata / (5.1) Par.?
ācāryaśāstā yā jātiḥ sā satyā sājarāmarā // (5.2) Par.?
ācāryayonim iha ye praviśya bhūtvā garbhaṃ brahmacaryaṃ caranti / (6.1) Par.?
ihaiva te śāstrakārā bhavanti prahāya dehaṃ paramaṃ yānti yogam // (6.2) Par.?
ya āvṛṇotyavitathena karṇāvṛtaṃ kurvann amṛtaṃ samprayacchan / (7.1) Par.?
taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan // (7.2) Par.?
guruṃ śiṣyo nityam abhimanyamānaḥ svādhyāyam icchecchucir apramattaḥ / (8.1) Par.?
mānaṃ na kuryānna dadhīta roṣam eṣa prathamo brahmacaryasya pādaḥ // (8.2) Par.?
ācāryasya priyaṃ kuryāt prāṇair api dhanair api / (9.1) Par.?
karmaṇā manasā vācā dvitīyaḥ pāda ucyate // (9.2) Par.?
samā gurau yathā vṛttir gurupatnyāṃ tathā bhavet / (10.1) Par.?
yathoktakārī priyakṛt tṛtīyaḥ pāda ucyate // (10.2) Par.?
nācāryāyehopakṛtvā pravādaṃ prājñaḥ kurvīta naitad ahaṃ karomi / (11.1) Par.?
itīva manyeta na bhāṣayeta sa vai caturtho brahmacaryasya pādaḥ // (11.2) Par.?
evaṃ vasantaṃ yad upaplaved dhanam ācāryāya tad anuprayacchet / (12.1) Par.?
satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā // (12.2) Par.?
evaṃ vasan sarvato vardhatīha bahūn putrāṃl labhate ca pratiṣṭhām / (13.1) Par.?
varṣanti cāsmai pradiśo diśaśca vasantyasmin brahmacarye janāśca // (13.2) Par.?
etena brahmacaryeṇa devā devatvam āpnuvan / (14.1) Par.?
ṛṣayaśca mahābhāgā brahmalokaṃ manīṣiṇaḥ // (14.2) Par.?
gandharvāṇām anenaiva rūpam apsarasām abhūt / (15.1) Par.?
etena brahmacaryeṇa sūryo 'hnāya jāyate // (15.2) Par.?
ya āśayet pāṭayeccāpi rājan sarvaṃ śarīraṃ tapasā tapyamānaḥ / (16.1) Par.?
etenāsau bālyam atyeti vidvān mṛtyuṃ tathā rodhayatyantakāle // (16.2) Par.?
antavantaḥ kṣatriya te jayanti lokāñ janāḥ karmaṇā nirmitena / (17.1) Par.?
brahmaiva vidvāṃstena abhyeti sarvaṃ nānyaḥ panthā ayanāya vidyate // (17.2) Par.?
dhṛtarāṣṭra uvāca / (18.1) Par.?
ābhāti śuklam iva lohitam iva atho kṛṣṇam athāñjanaṃ kādravaṃ vā / (18.2) Par.?
tad brāhmaṇaḥ paśyati yo 'tra vidvān kathaṃrūpaṃ tad amṛtam akṣaraṃ padam // (18.3) Par.?
sanatsujāta uvāca / (19.1) Par.?
nābhāti śuklam iva lohitam iva atho kṛṣṇam āyasam arkavarṇam / (19.2) Par.?
na pṛthivyāṃ tiṣṭhati nāntarikṣe naitat samudre salilaṃ bibharti // (19.3) Par.?
na tārakāsu na ca vidyudāśritaṃ na cābhreṣu dṛśyate rūpam asya / (20.1) Par.?
na cāpi vāyau na ca devatāsu na taccandre dṛśyate nota sūrye // (20.2) Par.?
naivarkṣu tanna yajuḥṣu nāpyatharvasu na caiva dṛśyatyamaleṣu sāmasu / (21.1) Par.?
rathaṃtare bārhate cāpi rājan mahāvrate naiva dṛśyed dhruvaṃ tat // (21.2) Par.?
apāraṇīyaṃ tamasaḥ parastāt tad antako 'pyeti vināśakāle / (22.1) Par.?
aṇīyarūpaṃ kṣuradhārayā tan mahacca rūpaṃ tvapi parvatebhyaḥ // (22.2) Par.?
sā pratiṣṭhā tad amṛtaṃ lokāstad brahma tad yaśaḥ / (23.1) Par.?
bhūtāni jajñire tasmāt pralayaṃ yānti tatra ca // (23.2) Par.?
anāmayaṃ tanmahad udyataṃ yaśo vāco vikārān kavayo vadanti / (24.1) Par.?
tasmiñjagat sarvam idaṃ pratiṣṭhitaṃ ye tad vidur amṛtāste bhavanti // (24.2) Par.?
Duration=0.13477301597595 secs.