Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7493
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatsujāta uvāca / (1.1) Par.?
yat tacchukraṃ mahajjyotir dīpyamānaṃ mahad yaśaḥ / (1.2) Par.?
tad vai devā upāsante yasmād arko virājate / (1.3) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (1.4) Par.?
śukrād brahma prabhavati brahma śukreṇa vardhate / (2.1) Par.?
tacchukraṃ jyotiṣāṃ madhye 'taptaṃ tapati tāpanam / (2.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (2.3) Par.?
āpo 'tha adbhyaḥ salilasya madhye ubhau devau śiśriyāte 'ntarikṣe / (3.1) Par.?
sa sadhrīcīḥ sa viṣūcīr vasānā ubhe bibharti pṛthivīṃ divaṃ ca / (3.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (3.3) Par.?
ubhau ca devau pṛthivīṃ divaṃ ca diśaśca śukraṃ bhuvanaṃ bibharti / (4.1) Par.?
tasmād diśaḥ saritaśca sravanti tasmāt samudrā vihitā mahāntaḥ / (4.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (4.3) Par.?
cakre rathasya tiṣṭhantaṃ dhruvasyāvyayakarmaṇaḥ / (5.1) Par.?
ketumantaṃ vahantyaśvāstaṃ divyam ajaraṃ divi / (5.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (5.3) Par.?
na sādṛśye tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścid enam / (6.1) Par.?
manīṣayātho manasā hṛdā ca ya evaṃ vidur amṛtāste bhavanti / (6.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (6.3) Par.?
dvādaśapūgāṃ saritaṃ devarakṣitam / (7.1) Par.?
madhu īśantas tadā saṃcaranti ghoram / (7.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (7.3) Par.?
tad ardhamāsaṃ pibati saṃcitya bhramaro madhu / (8.1) Par.?
īśānaḥ sarvabhūteṣu havirbhūtam akalpayat / (8.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (8.3) Par.?
hiraṇyaparṇam aśvattham abhipatya apakṣakāḥ / (9.1) Par.?
te tatra pakṣiṇo bhūtvā prapatanti yathādiśam / (9.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (9.3) Par.?
pūrṇāt pūrṇānyuddharanti pūrṇāt pūrṇāni cakrire / (10.1) Par.?
haranti pūrṇāt pūrṇāni pūrṇam evāvaśiṣyate / (10.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (10.3) Par.?
tasmād vai vāyur āyātastasmiṃśca prayataḥ sadā / (11.1) Par.?
tasmād agniśca somaśca tasmiṃśca prāṇa ātataḥ // (11.2) Par.?
sarvam eva tato vidyāt tat tad vaktuṃ na śaknumaḥ / (12.1) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (12.2) Par.?
apānaṃ girati prāṇaḥ prāṇaṃ girati candramāḥ / (13.1) Par.?
ādityo girate candram ādityaṃ girate paraḥ / (13.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (13.3) Par.?
ekaṃ pādaṃ notkṣipati salilāddhaṃsa uccaran / (14.1) Par.?
taṃ cet satatam ṛtvijaṃ na mṛtyur nāmṛtaṃ bhavet / (14.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (14.3) Par.?
evaṃ devo mahātmā sa pāvakaṃ puruṣo giran / (15.1) Par.?
yo vai taṃ puruṣaṃ veda tasyehātmā na riṣyate / (15.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (15.3) Par.?
yaḥ sahasraṃ sahasrāṇāṃ pakṣān saṃtatya saṃpatet / (16.1) Par.?
madhyame madhya āgacched api cet syānmanojavaḥ / (16.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (16.3) Par.?
na darśane tiṣṭhati rūpam asya paśyanti cainaṃ suviśuddhasattvāḥ / (17.1) Par.?
hito manīṣī manasābhipaśyed ye taṃ śrayeyur amṛtāste bhavanti / (17.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (17.3) Par.?
gūhanti sarpā iva gahvarāṇi svaśikṣayā svena vṛttena martyāḥ / (18.1) Par.?
teṣu pramuhyanti janā vimūḍhā yathādhvānaṃ mohayante bhayāya / (18.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (18.3) Par.?
sadā sadāsatkṛtaḥ syānna mṛtyur amṛtaṃ kutaḥ / (19.1) Par.?
satyānṛte satyasamānabandhane sataśca yonir asataścaika eva / (19.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (19.3) Par.?
na sādhunā nota asādhunā vā samānam etad dṛśyate mānuṣeṣu / (20.1) Par.?
samānam etad amṛtasya vidyād evaṃyukto madhu tad vai parīpset / (20.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (20.3) Par.?
nāsyātivādā hṛdayaṃ tāpayanti nānadhītaṃ nāhutam agnihotram / (21.1) Par.?
mano brāhmīṃ laghutām ādadhīta prajñānam asya nāma dhīrā labhante / (21.2) Par.?
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam // (21.3) Par.?
evaṃ yaḥ sarvabhūteṣu ātmānam anupaśyati / (22.1) Par.?
anyatrānyatra yukteṣu kiṃ sa śocet tataḥ param // (22.2) Par.?
yathodapāne mahati sarvataḥ saṃplutodake / (23.1) Par.?
evaṃ sarveṣu vedeṣu brāhmaṇasya vijānataḥ // (23.2) Par.?
aṅguṣṭhamātraḥ puruṣo mahātmā na dṛśyate 'sau hṛdaye niviṣṭaḥ / (24.1) Par.?
ajaścaro divārātram atandritaśca sa taṃ matvā kavir āste prasannaḥ // (24.2) Par.?
aham evāsmi vo mātā pitā putro 'smyahaṃ punaḥ / (25.1) Par.?
ātmāham api sarvasya yacca nāsti yad asti ca // (25.2) Par.?
pitāmaho 'smi sthaviraḥ pitā putraśca bhārata / (26.1) Par.?
mamaiva yūyam ātmasthā na me yūyaṃ na vo 'pyaham // (26.2) Par.?
ātmaiva sthānaṃ mama janma cātmā vedaprokto 'ham ajarapratiṣṭhaḥ // (27.1) Par.?
aṇor aṇīyān sumanāḥ sarvabhūteṣu jāgṛmi / (28.1) Par.?
pitaraṃ sarvabhūtānāṃ puṣkare nihitaṃ viduḥ // (28.2) Par.?
Duration=0.16196179389954 secs.