Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7494
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evaṃ sanatsujātena vidureṇa ca dhīmatā / (1.2) Par.?
sārdhaṃ kathayato rājñaḥ sā vyatīyāya śarvarī // (1.3) Par.?
tasyāṃ rajanyāṃ vyuṣṭāyāṃ rājānaḥ sarva eva te / (2.1) Par.?
sabhām āviviśur hṛṣṭāḥ sūtasyopadidṛkṣayā // (2.2) Par.?
śuśrūṣamāṇāḥ pārthānāṃ vaco dharmārthasaṃhitam / (3.1) Par.?
dhṛtarāṣṭramukhāḥ sarve yayū rājasabhāṃ śubhām // (3.2) Par.?
sudhāvadātāṃ vistīrṇāṃ kanakājirabhūṣitām / (4.1) Par.?
candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā // (4.2) Par.?
rucirair āsanaiḥ stīrṇāṃ kāñcanair dāravair api / (5.1) Par.?
aśmasāramayair dāntaiḥ svāstīrṇaiḥ sottaracchadaiḥ // (5.2) Par.?
bhīṣmo droṇaḥ kṛpaḥ śalyaḥ kṛtavarmā jayadrathaḥ / (6.1) Par.?
aśvatthāmā vikarṇaśca somadattaśca bāhlikaḥ // (6.2) Par.?
viduraśca mahāprājño yuyutsuśca mahārathaḥ / (7.1) Par.?
sarve ca sahitāḥ śūrāḥ pārthivā bharatarṣabha / (7.2) Par.?
dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ śubhām // (7.3) Par.?
duḥśāsanaścitrasenaḥ śakuniścāpi saubalaḥ / (8.1) Par.?
durmukho duḥsahaḥ karṇa ulūko 'tha viviṃśatiḥ // (8.2) Par.?
kururājaṃ puraskṛtya duryodhanam amarṣaṇam / (9.1) Par.?
viviśustāṃ sabhāṃ rājan surāḥ śakrasado yathā // (9.2) Par.?
āviśadbhistadā rājañ śūraiḥ parighabāhubhiḥ / (10.1) Par.?
śuśubhe sā sabhā rājan siṃhair iva girer guhā // (10.2) Par.?
te praviśya maheṣvāsāḥ sabhāṃ samitiśobhanāḥ / (11.1) Par.?
āsanāni mahārhāṇi bhejire sūryavarcasaḥ // (11.2) Par.?
āsanastheṣu sarveṣu teṣu rājasu bhārata / (12.1) Par.?
dvāḥstho nivedayāmāsa sūtaputram upasthitam // (12.2) Par.?
ayaṃ sa ratha āyāti yo 'yāsīt pāṇḍavān prati / (13.1) Par.?
dūto nastūrṇam āyātaḥ saindhavaiḥ sādhuvāhibhiḥ // (13.2) Par.?
upayāya tu sa kṣipraṃ rathāt praskandya kuṇḍalī / (14.1) Par.?
praviveśa sabhāṃ pūrṇāṃ mahīpālair mahātmabhiḥ // (14.2) Par.?
saṃjaya uvāca / (15.1) Par.?
prāpto 'smi pāṇḍavān gatvā tad vijānīta kauravāḥ / (15.2) Par.?
yathāvayaḥ kurūn sarvān pratinandanti pāṇḍavāḥ // (15.3) Par.?
abhivādayanti vṛddhāṃśca vayasyāṃśca vayasyavat / (16.1) Par.?
yūnaścābhyavadan pārthāḥ pratipūjya yathāvayaḥ // (16.2) Par.?
yathāhaṃ dhṛtarāṣṭreṇa śiṣṭaḥ pūrvam ito gataḥ / (17.1) Par.?
abruvaṃ pāṇḍavān gatvā tannibodhata pārthivāḥ // (17.2) Par.?
Duration=0.11047506332397 secs.