Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7495
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
pṛcchāmi tvāṃ saṃjaya rājamadhye kim abravīd vākyam adīnasattvaḥ / (1.2) Par.?
dhanaṃjayastāta yudhāṃ praṇetā durātmanāṃ jīvitacchinmahātmā // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
duryodhano vācam imāṃ śṛṇotu yad abravīd arjuno yotsyamānaḥ / (2.2) Par.?
yudhiṣṭhirasyānumate mahātmā dhanaṃjayaḥ śṛṇvataḥ keśavasya // (2.3) Par.?
anvatrasto bāhuvīryaṃ vidāna upahvare vāsudevasya dhīraḥ / (3.1) Par.?
avocanmāṃ yotsyamānaḥ kirīṭī madhye brūyā dhārtarāṣṭraṃ kurūṇām // (3.2) Par.?
ye vai rājānaḥ pāṇḍavāyodhanāya samānītāḥ śṛṇvatāṃ cāpi teṣām / (4.1) Par.?
yathā samagraṃ vacanaṃ mayoktaṃ sahāmātyaṃ śrāvayethā nṛpaṃ tam // (4.2) Par.?
yathā nūnaṃ devarājasya devāḥ śuśrūṣante vajrahastasya sarve / (5.1) Par.?
tathāśṛṇvan pāṇḍavāḥ sṛñjayāśca kirīṭinā vācam uktāṃ samarthām // (5.2) Par.?
ityabravīd arjuno yotsyamāno gāṇḍīvadhanvā lohitapadmanetraḥ / (6.1) Par.?
na ced rājyaṃ muñcati dhārtarāṣṭro yudhiṣṭhirasyājamīḍhasya rājñaḥ / (6.2) Par.?
asti nūnaṃ karma kṛtaṃ purastād anirviṣṭaṃ pāpakaṃ dhārtarāṣṭraiḥ // (6.3) Par.?
yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ tathāśvibhyāṃ vāsudevena caiva / (7.1) Par.?
śaineyena dhruvam āttāyudhena dhṛṣṭadyumnenātha śikhaṇḍinā ca / (7.2) Par.?
yudhiṣṭhireṇendrakalpena caiva yo 'padhyānānnirdahed gāṃ divaṃ ca // (7.3) Par.?
taiśced yuddhaṃ manyate dhārtarāṣṭro nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām / (8.1) Par.?
mā tat kārṣīḥ pāṇḍavārthāya hetor upaihi yuddhaṃ yadi manyase tvam // (8.2) Par.?
yāṃ tāṃ vane duḥkhaśayyām uvāsa pravrājitaḥ pāṇḍavo dharmacārī / (9.1) Par.?
āśiṣyate duḥkhatarām anarthām antyāṃ śayyāṃ dhārtarāṣṭraḥ parāsuḥ // (9.2) Par.?
hriyā jñānena tapasā damena krodhenātho dharmaguptyā dhanena / (10.1) Par.?
anyāyavṛttaḥ kurupāṇḍaveyān adhyātiṣṭhad dhārtarāṣṭro durātmā // (10.2) Par.?
māyopadhaḥ praṇidhānārjavābhyāṃ tapodamābhyāṃ dharmaguptyā balena / (11.1) Par.?
satyaṃ bruvan prītiyuktyānṛtena titikṣamāṇaḥ kliśyamāno 'tivelam // (11.2) Par.?
yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā krodhaṃ yat taṃ varṣapūgān sughoram / (12.1) Par.?
avasraṣṭā kuruṣūdvṛttacetās tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (12.2) Par.?
kṛṣṇavartmeva jvalitaḥ samiddho yathā dahet kakṣam agnir nidāghe / (13.1) Par.?
evaṃ dagdhā dhārtarāṣṭrasya senāṃ yudhiṣṭhiraḥ krodhadīpto 'nuvīkṣya // (13.2) Par.?
yadā draṣṭā bhīmasenaṃ raṇasthaṃ gadāhastaṃ krodhaviṣaṃ vamantam / (14.1) Par.?
durmarṣaṇaṃ pāṇḍavaṃ bhīmavegaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (14.2) Par.?
mahāsiṃho gāva iva praviśya gadāpāṇir dhārtarāṣṭrān upetya / (15.1) Par.?
yadā bhīmo bhīmarūpo nihantā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (15.2) Par.?
mahābhaye vītabhayaḥ kṛtāstraḥ samāgame śatrubalāvamardī / (16.1) Par.?
sakṛd rathena pratiyād rathaughān padātisaṃghān gadayābhinighnan // (16.2) Par.?
sainyān anekāṃstarasā vimṛdnan yadā kṣeptā dhārtarāṣṭrasya sainyam / (17.1) Par.?
chindan vanaṃ paraśuneva śūras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (17.2) Par.?
tṛṇaprāyaṃ jvalaneneva dagdhaṃ grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya / (18.1) Par.?
pakvaṃ sasyaṃ vaidyuteneva dagdhaṃ parāsiktaṃ vipulaṃ svaṃ balaugham // (18.2) Par.?
hatapravīraṃ vimukhaṃ bhayārtaṃ parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham / (19.1) Par.?
śastrārciṣā bhīmasenena dagdhaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (19.2) Par.?
upāsaṅgād uddharan dakṣiṇena paraḥśatānnakulaścitrayodhī / (20.1) Par.?
yadā rathāgryo rathinaḥ pracetā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (20.2) Par.?
sukhocito duḥkhaśayyāṃ vaneṣu dīrghaṃ kālaṃ nakulo yām aśeta / (21.1) Par.?
āśīviṣaḥ kruddha iva śvasan bhṛśaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (21.2) Par.?
tyaktātmānaḥ pārthivāyodhanāya samādiṣṭā dharmarājena vīrāḥ / (22.1) Par.?
rathaiḥ śubhraiḥ sainyam abhidravanto dṛṣṭvā paścāt tapsyate dhārtarāṣṭraḥ // (22.2) Par.?
śiśūn kṛtāstrān aśiśuprakāśān yadā draṣṭā kauravaḥ pañca śūrān / (23.1) Par.?
tyaktvā prāṇān kekayān ādravantas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (23.2) Par.?
yadā gatodvāham akūjanākṣaṃ suvarṇatāraṃ ratham ātatāyī / (24.1) Par.?
dāntair yuktaṃ sahadevo 'dhirūḍhaḥ śirāṃsi rājñāṃ kṣepsyate mārgaṇaughaiḥ // (24.2) Par.?
mahābhaye sampravṛtte rathasthaṃ vivartamānaṃ samare kṛtāstram / (25.1) Par.?
sarvāṃ diśaṃ saṃpatantaṃ samīkṣya tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (25.2) Par.?
hrīniṣedho nipuṇaḥ satyavādī mahābalaḥ sarvadharmopapannaḥ / (26.1) Par.?
gāndhārim ārcchaṃs tumule kṣiprakārī kṣeptā janān sahadevastarasvī // (26.2) Par.?
yadā draṣṭā draupadeyānmaheṣūñ śūrān kṛtāstrān rathayuddhakovidān / (27.1) Par.?
āśīviṣān ghoraviṣān ivāyatas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (27.2) Par.?
yadābhimanyuḥ paravīraghātī śaraiḥ parānmegha ivābhivarṣan / (28.1) Par.?
vigāhitā kṛṣṇasamaḥ kṛtāstras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (28.2) Par.?
yadā draṣṭā bālam abālavīryaṃ dviṣaccamūṃ mṛtyum ivāpatantam / (29.1) Par.?
saubhadram indrapratimaṃ kṛtāstraṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (29.2) Par.?
prabhadrakāḥ śīghratarā yuvāno viśāradāḥ siṃhasamānavīryāḥ / (30.1) Par.?
yadā kṣeptāro dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (30.2) Par.?
vṛddhau virāṭadrupadau mahārathau pṛthak camūbhyām abhivartamānau / (31.1) Par.?
yadā draṣṭārau dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (31.2) Par.?
yadā kṛtāstro drupadaḥ pracinvañ śirāṃsi yūnāṃ samare rathasthaḥ / (32.1) Par.?
kruddhaḥ śaraiśchetsyati cāpamuktais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (32.2) Par.?
yadā virāṭaḥ paravīraghātī marmāntare śatrucamūṃ praveṣṭā / (33.1) Par.?
matsyaiḥ sārdham anṛśaṃsarūpais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (33.2) Par.?
jyeṣṭhaṃ mātsyānām anṛśaṃsarūpaṃ virāṭaputraṃ rathinaṃ purastāt / (34.1) Par.?
yadā draṣṭā daṃśitaṃ pāṇḍavārthe tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (34.2) Par.?
raṇe hate kauravāṇāṃ pravīre śikhaṇḍinā sattame śaṃtanūje / (35.1) Par.?
na jātu naḥ śatravo dhārayeyur asaṃśayaṃ satyam etad bravīmi // (35.2) Par.?
yadā śikhaṇḍī rathinaḥ pracinvan bhīṣmaṃ rathenābhiyātā varūthī / (36.1) Par.?
divyair hayair avamṛdnan rathaughāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (36.2) Par.?
yadā draṣṭā sṛñjayānām anīke dhṛṣṭadyumnaṃ pramukhe rocamānam / (37.1) Par.?
astraṃ yasmai guhyam uvāca dhīmān droṇastadā tapsyati dhārtarāṣṭraḥ // (37.2) Par.?
yadā sa senāpatir aprameyaḥ parābhavann iṣubhir dhārtarāṣṭrān / (38.1) Par.?
droṇaṃ raṇe śatrusaho 'bhiyātā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (38.2) Par.?
hrīmānmanīṣī balavānmanasvī sa lakṣmīvān somakānāṃ prabarhaḥ / (39.1) Par.?
na jātu taṃ śatravo 'nye saheran yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ // (39.2) Par.?
brūyācca mā pravṛṇīṣveti loke yuddhe 'dvitīyaṃ sacivaṃ rathastham / (40.1) Par.?
śiner naptāraṃ pravṛṇīma sātyakiṃ mahābalaṃ vītabhayaṃ kṛtāstram // (40.2) Par.?
yadā śinīnām adhipo mayoktaḥ śaraiḥ parānmegha iva pravarṣan / (41.1) Par.?
pracchādayiṣyañ śarajālena yodhāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (41.2) Par.?
yadā dhṛtiṃ kurute yotsyamānaḥ sa dīrghabāhur dṛḍhadhanvā mahātmā / (42.1) Par.?
siṃhasyeva gandham āghrāya gāvaḥ saṃveṣṭante śatravo 'smād yathāgneḥ // (42.2) Par.?
sa dīrghabāhur dṛḍhadhanvā mahātmā bhindyād girīn saṃharet sarvalokān / (43.1) Par.?
astre kṛtī nipuṇaḥ kṣiprahasto divi sthitaḥ sūrya ivābhibhāti // (43.2) Par.?
citraḥ sūkṣmaḥ sukṛto yādavasya astre yogo vṛṣṇisiṃhasya bhūyān / (44.1) Par.?
yathāvidhaṃ yogam āhuḥ praśastaṃ sarvair guṇaiḥ sātyakistair upetaḥ // (44.2) Par.?
hiraṇmayaṃ śvetahayaiścaturbhir yadā yuktaṃ syandanaṃ mādhavasya / (45.1) Par.?
draṣṭā yuddhe sātyaker vai suyodhanas tadā tapsyatyakṛtātmā sa mandaḥ // (45.2) Par.?
yadā rathaṃ hemamaṇiprakāśaṃ śvetāśvayuktaṃ vānaraketum ugram / (46.1) Par.?
draṣṭā raṇe saṃyataṃ keśavena tadā tapsyatyakṛtātmā sa mandaḥ // (46.2) Par.?
yadā maurvyāstalaniṣpeṣam ugraṃ mahāśabdaṃ vajraniṣpeṣatulyam / (47.1) Par.?
vidhūyamānasya mahāraṇe mayā gāṇḍīvasya śroṣyati mandabuddhiḥ // (47.2) Par.?
tadā mūḍho dhṛtarāṣṭrasya putras taptā yuddhe durmatir duḥsahāyaḥ / (48.1) Par.?
dṛṣṭvā sainyaṃ bāṇavarṣāndhakāraṃ prabhajyantaṃ gokulavad raṇāgre // (48.2) Par.?
balāhakād uccarantīva vidyut sahasraghnī dviṣatāṃ saṃgameṣu / (49.1) Par.?
asthicchido marmabhido vameccharāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (49.2) Par.?
yadā draṣṭā jyāmukhād bāṇasaṃghān gāṇḍīvamuktān patataḥ śitāgrān / (50.1) Par.?
nāgān hayān varmiṇaścādadānāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (50.2) Par.?
yadā mandaḥ parabāṇān vimuktān mameṣubhir hriyamāṇān pratīpam / (51.1) Par.?
tiryag vidvāṃśchidyamānān kṣuraprais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (51.2) Par.?
yadā vipāṭhā madbhujavipramuktā dvijāḥ phalānīva mahīruhāgrāt / (52.1) Par.?
pracchettāra uttamāṅgāni yūnāṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (52.2) Par.?
yadā draṣṭā patataḥ syandanebhyo mahāgajebhyo 'śvagatāṃśca yodhān / (53.1) Par.?
śarair hatān pātitāṃścaiva raṅge tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // (53.2) Par.?
padātisaṃghān rathasaṃghān samantād vyāttānanaḥ kāla ivātateṣuḥ / (54.1) Par.?
praṇotsyāmi jvalitair bāṇavarṣaiḥ śatrūṃstadā tapsyati mandabuddhiḥ // (54.2) Par.?
sarvā diśaḥ saṃpatatā rathena rajodhvastaṃ gāṇḍivenāpakṛttam / (55.1) Par.?
yadā draṣṭā svabalaṃ sampramūḍhaṃ tadā paścāt tapsyati mandabuddhiḥ // (55.2) Par.?
kāṃdigbhūtaṃ chinnagātraṃ visaṃjñaṃ duryodhano drakṣyati sarvasainyam / (56.1) Par.?
hatāśvavīrāgryanarendranāgaṃ pipāsitaṃ śrāntapatraṃ bhayārtam // (56.2) Par.?
ārtasvaraṃ hanyamānaṃ hataṃ ca vikīrṇakeśāsthikapālasaṃgham / (57.1) Par.?
prajāpateḥ karma yathārdhaniṣṭhitaṃ tadā dṛṣṭvā tapsyate mandabuddhiḥ // (57.2) Par.?
yadā rathe gāṇḍivaṃ vāsudevaṃ divyaṃ śaṅkhaṃ pāñcajanyaṃ hayāṃśca / (58.1) Par.?
tūṇāvakṣayyau devadattaṃ ca māṃ ca draṣṭā yuddhe dhārtarāṣṭraḥ sametān // (58.2) Par.?
udvartayan dasyusaṃghān sametān pravartayan yugam anyad yugānte / (59.1) Par.?
yadā dhakṣyāmyagnivat kauraveyāṃs tadā taptā dhṛtarāṣṭraḥ saputraḥ // (59.2) Par.?
sahabhrātā sahaputraḥ sasainyo bhraṣṭaiśvaryaḥ krodhavaśo 'lpacetāḥ / (60.1) Par.?
darpasyānte vihite vepamānaḥ paścānmandastapsyati dhārtarāṣṭraḥ // (60.2) Par.?
pūrvāhṇe māṃ kṛtajapyaṃ kadācid vipraḥ provācodakānte manojñam / (61.1) Par.?
kartavyaṃ te duṣkaraṃ karma pārtha yoddhavyaṃ te śatrubhiḥ savyasācin // (61.2) Par.?
indro vā te harivān vajrahastaḥ purastād yātu samare 'rīn vinighnan / (62.1) Par.?
sugrīvayuktena rathena vā te paścāt kṛṣṇo rakṣatu vāsudevaḥ // (62.2) Par.?
vavre cāhaṃ vajrahastānmahendrād asmin yuddhe vāsudevaṃ sahāyam / (63.1) Par.?
sa me labdho dasyuvadhāya kṛṣṇo manye caitad vihitaṃ daivatair me // (63.2) Par.?
ayudhyamāno manasāpi yasya jayaṃ kṛṣṇaḥ puruṣasyābhinandet / (64.1) Par.?
dhruvaṃ sarvān so 'bhyatīyād amitrān sendrān devānmānuṣe nāsti cintā // (64.2) Par.?
sa bāhubhyāṃ sāgaram uttitīrṣen mahodadhiṃ salilasyāprameyam / (65.1) Par.?
tejasvinaṃ kṛṣṇam atyantaśūraṃ yuddhena yo vāsudevaṃ jigīṣet // (65.2) Par.?
giriṃ ya iccheta talena bhettuṃ śiloccayaṃ śvetam atipramāṇam / (66.1) Par.?
tasyaiva pāṇiḥ sanakho viśīryen na cāpi kiṃcit sa girestu kuryāt // (66.2) Par.?
agniṃ samiddhaṃ śamayed bhujābhyāṃ candraṃ ca sūryaṃ ca nivārayeta / (67.1) Par.?
hared devānām amṛtaṃ prasahya yuddhena yo vāsudevaṃ jigīṣet // (67.2) Par.?
yo rukmiṇīm ekarathena bhojyām utsādya rājñāṃ viṣayaṃ prasahya / (68.1) Par.?
uvāha bhāryāṃ yaśasā jvalantīṃ yasyāṃ jajñe raukmiṇeyo mahātmā // (68.2) Par.?
ayaṃ gāndhārāṃstarasā sampramathya jitvā putrānnagnajitaḥ samagrān / (69.1) Par.?
baddhaṃ mumoca vinadantaṃ prasahya sudarśanīyaṃ devatānāṃ lalāmam // (69.2) Par.?
ayaṃ kavāṭe nijaghāna pāṇḍyaṃ tathā kaliṅgān dantakūre mamarda / (70.1) Par.?
anena dagdhā varṣapūgān vināthā vārāṇasī nagarī saṃbabhūva // (70.2) Par.?
yaṃ sma yuddhe manyate 'nyair ajeyam ekalavyaṃ nāma niṣādarājam / (71.1) Par.?
vegeneva śailam abhihatya jambhaḥ śete sa kṛṣṇena hataḥ parāsuḥ // (71.2) Par.?
tathograsenasya sutaṃ praduṣṭaṃ vṛṣṇyandhakānāṃ madhyagāṃ tapantam / (72.1) Par.?
apātayad baladevadvitīyo hatvā dadau cograsenāya rājyam // (72.2) Par.?
ayaṃ saubhaṃ yodhayāmāsa khasthaṃ vibhīṣaṇaṃ māyayā śālvarājam / (73.1) Par.?
saubhadvāri pratyagṛhṇācchataghnīṃ dorbhyāṃ ka enaṃ viṣaheta martyaḥ // (73.2) Par.?
prāgjyotiṣaṃ nāma babhūva durgaṃ puraṃ ghoram asurāṇām asahyam / (74.1) Par.?
mahābalo narakastatra bhaumo jahārādityā maṇikuṇḍale śubhe // (74.2) Par.?
na taṃ devāḥ saha śakreṇa sehire samāgatā āharaṇāya bhītāḥ / (75.1) Par.?
dṛṣṭvā ca te vikramaṃ keśavasya balaṃ tathaivāstram avāraṇīyam // (75.2) Par.?
jānanto 'sya prakṛtiṃ keśavasya nyayojayan dasyuvadhāya kṛṣṇam / (76.1) Par.?
sa tat karma pratiśuśrāva duṣkaram aiśvaryavān siddhiṣu vāsudevaḥ // (76.2) Par.?
nirmocane ṣaṭ sahasrāṇi hatvā saṃchidya pāśān sahasā kṣurāntān / (77.1) Par.?
muraṃ hatvā vinihatyaugharākṣasaṃ nirmocanaṃ cāpi jagāma vīraḥ // (77.2) Par.?
tatraiva tenāsya babhūva yuddhaṃ mahābalenātibalasya viṣṇoḥ / (78.1) Par.?
śete sa kṛṣṇena hataḥ parāsur vāteneva mathitaḥ karṇikāraḥ // (78.2) Par.?
āhṛtya kṛṣṇo maṇikuṇḍale te hatvā ca bhaumaṃ narakaṃ muraṃ ca / (79.1) Par.?
śriyā vṛto yaśasā caiva dhīmān pratyājagāmāpratimaprabhāvaḥ // (79.2) Par.?
tasmai varān adadaṃstatra devā dṛṣṭvā bhīmaṃ karma raṇe kṛtaṃ tat / (80.1) Par.?
śramaśca te yudhyamānasya na syād ākāśe vā apsu caiva kramaḥ syāt // (80.2) Par.?
śastrāṇi gātre ca na te kramerann ityeva kṛṣṇaśca tataḥ kṛtārthaḥ / (81.1) Par.?
evaṃrūpe vāsudeve 'prameye mahābale guṇasaṃpat sadaiva // (81.2) Par.?
tam asahyaṃ viṣṇum anantavīryam āśaṃsate dhārtarāṣṭro balena / (82.1) Par.?
yadā hyenaṃ tarkayate durātmā taccāpyayaṃ sahate 'smān samīkṣya // (82.2) Par.?
paryāgataṃ mama kṛṣṇasya caiva yo manyate kalahaṃ samprayujya / (83.1) Par.?
śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ tad veditā saṃyugaṃ tatra gatvā // (83.2) Par.?
namaskṛtvā śāṃtanavāya rājñe droṇāyātho sahaputrāya caiva / (84.1) Par.?
śāradvatāyāpratidvandvine ca yotsyāmyahaṃ rājyam abhīpsamānaḥ // (84.2) Par.?
dharmeṇāstraṃ niyataṃ tasya manye yo yotsyate pāṇḍavair dharmacārī / (85.1) Par.?
mithyāglahe nirjitā vai nṛśaṃsaiḥ saṃvatsarān dvādaśa pāṇḍuputrāḥ // (85.2) Par.?
avāpya kṛcchraṃ vihitaṃ hyaraṇye dīrghaṃ kālaṃ caikam ajñātacaryām / (86.1) Par.?
te hyakasmājjīvitaṃ pāṇḍavānāṃ na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ // (86.2) Par.?
te ced asmān yudhyamānāñ jayeyur devair apīndrapramukhaiḥ sahāyaiḥ / (87.1) Par.?
dharmād adharmaścarito garīyān iti dhruvaṃ nāsti kṛtaṃ na sādhu // (87.2) Par.?
na ced imaṃ puruṣaṃ karmabaddhaṃ na ced asmānmanyate 'sau viśiṣṭān / (88.1) Par.?
āśaṃse 'haṃ vāsudevadvitīyo duryodhanaṃ sānubandhaṃ nihantum // (88.2) Par.?
na ced idaṃ karma nareṣu baddhaṃ na vidyate puruṣasya svakarma / (89.1) Par.?
idaṃ ca taccāpi samīkṣya nūnaṃ parājayo dhārtarāṣṭrasya sādhuḥ // (89.2) Par.?
pratyakṣaṃ vaḥ kuravo yad bravīmi yudhyamānā dhārtarāṣṭrā na santi / (90.1) Par.?
anyatra yuddhāt kuravaḥ parīpsan na yudhyatāṃ śeṣa ihāsti kaścit // (90.2) Par.?
hatvā tvahaṃ dhārtarāṣṭrān sakarṇān rājyaṃ kurūṇām avajetā samagram / (91.1) Par.?
yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam iṣṭān dārān ātmajāṃścopabhuṅkta // (91.2) Par.?
apyevaṃ no brāhmaṇāḥ santi vṛddhā bahuśrutāḥ śīlavantaḥ kulīnāḥ / (92.1) Par.?
sāṃvatsarā jyotiṣi cāpi yuktā nakṣatrayogeṣu ca niścayajñāḥ // (92.2) Par.?
uccāvacaṃ daivayuktaṃ rahasyaṃ divyāḥ praśnā mṛgacakrā muhūrtāḥ / (93.1) Par.?
kṣayaṃ mahāntaṃ kurusṛñjayānāṃ nivedayante pāṇḍavānāṃ jayaṃ ca // (93.2) Par.?
tathā hi no manyate 'jātaśatruḥ saṃsiddhārtho dviṣatāṃ nigrahāya / (94.1) Par.?
janārdanaścāpyaparokṣavidyo na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ // (94.2) Par.?
ahaṃ ca jānāmi bhaviṣyarūpaṃ paśyāmi buddhyā svayam apramattaḥ / (95.1) Par.?
dṛṣṭiśca me na vyathate purāṇī yudhyamānā dhārtarāṣṭrā na santi // (95.2) Par.?
anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanur anālabdhā kampati me dhanurjyā / (96.1) Par.?
bāṇāśca me tūṇamukhād visṛjya muhur muhur gantum uśanti caiva // (96.2) Par.?
saikyaḥ kośānniḥsarati prasanno hitveva jīrṇām uragastvacaṃ svām / (97.1) Par.?
dhvaje vāco raudrarūpā vadanti kadā ratho yokṣyate te kirīṭin // (97.2) Par.?
gomāyusaṃghāśca vadanti rātrau rakṣāṃsyatho niṣpatantyantarikṣāt / (98.1) Par.?
mṛgāḥ śṛgālāḥ śitikaṇṭhāśca kākā gṛdhrā baḍāścaiva tarakṣavaśca // (98.2) Par.?
suparṇapātāśca patanti paścād dṛṣṭvā rathaṃ śvetahayaprayuktam / (99.1) Par.?
ahaṃ hyekaḥ pārthivān sarvayodhāñ śarān varṣanmṛtyulokaṃ nayeyam // (99.2) Par.?
samādadānaḥ pṛthag astramārgān yathāgnir iddho gahanaṃ nidāghe / (100.1) Par.?
sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ tathā brahmāstraṃ yacca śakro viveda // (100.2) Par.?
vadhe dhṛto vegavataḥ pramuñcan nāhaṃ prajāḥ kiṃcid ivāvaśiṣye / (101.1) Par.?
śāntiṃ lapsye paramo hyeṣa bhāvaḥ sthiro mama brūhi gāvalgaṇe tān // (101.2) Par.?
nityaṃ punaḥ sacivair yair avocad devān apīndrapramukhān sahāyān / (102.1) Par.?
tair manyate kalahaṃ samprayujya sa dhārtarāṣṭraḥ paśyata moham asya // (102.2) Par.?
vṛddho bhīṣmaḥ śāṃtanavaḥ kṛpaśca droṇaḥ saputro viduraśca dhīmān / (103.1) Par.?
ete sarve yad vadante tad astu āyuṣmantaḥ kuravaḥ santu sarve // (103.2) Par.?
Duration=0.41750288009644 secs.