Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7497
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kim asau pāṇḍavo rājā dharmaputro 'bhyabhāṣata / (1.2) Par.?
śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ // (1.3) Par.?
kim icchatyabhisaṃrambhād yotsyamāno yudhiṣṭhiraḥ / (2.1) Par.?
kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate // (2.2) Par.?
ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ / (3.1) Par.?
nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam // (3.2) Par.?
saṃjaya uvāca / (4.1) Par.?
rājño mukham udīkṣante pāñcālāḥ pāṇḍavaiḥ saha / (4.2) Par.?
yudhiṣṭhirasya bhadraṃ te sa sarvān anuśāsti ca // (4.3) Par.?
pṛthagbhūtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ / (5.1) Par.?
āyāntam abhinandanti kuntīputraṃ yudhiṣṭhiram // (5.2) Par.?
tamaḥ sūryam ivodyantaṃ kaunteyaṃ dīptatejasam / (6.1) Par.?
pāñcālāḥ pratinandanti tejorāśim ivodyatam // (6.2) Par.?
ā gopālāvipālebhyo nandamānaṃ yudhiṣṭhiram / (7.1) Par.?
pāñcālāḥ kekayā matsyāḥ pratinandanti pāṇḍavam // (7.2) Par.?
brāhmaṇyo rājaputryaśca viśāṃ duhitaraśca yāḥ / (8.1) Par.?
krīḍantyo 'bhisamāyānti pārthaṃ saṃnaddham īkṣitum // (8.2) Par.?
dhṛtarāṣṭra uvāca / (9.1) Par.?
saṃjayācakṣva kenāsmān pāṇḍavā abhyayuñjata / (9.2) Par.?
dhṛṣṭadyumnena senānyā somakāḥ kiṃbalā iva // (9.3) Par.?
vaiśaṃpāyana uvāca / (10.1) Par.?
gāvalgaṇistu tat pṛṣṭaḥ sabhāyāṃ kurusaṃsadi / (10.2) Par.?
niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayann iva / (10.3) Par.?
tatrānimittato daivāt sūtaṃ kaśmalam āviśat // (10.4) Par.?
tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi / (11.1) Par.?
saṃjayo 'yaṃ mahārāja mūrchitaḥ patito bhuvi / (11.2) Par.?
vācaṃ na sṛjate kāṃciddhīnaprajño 'lpacetanaḥ // (11.3) Par.?
dhṛtarāṣṭra uvāca / (12.1) Par.?
apaśyat saṃjayo nūnaṃ kuntīputrān mahārathān / (12.2) Par.?
tair asya puruṣavyāghrair bhṛśam udvejitaṃ manaḥ // (12.3) Par.?
vaiśaṃpāyana uvāca / (13.1) Par.?
saṃjayaścetanāṃ labdhvā pratyāśvasyedam abravīt / (13.2) Par.?
dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi // (13.3) Par.?
dṛṣṭavān asmi rājendra kuntīputrān mahārathān / (14.1) Par.?
matsyarājagṛhāvāsād avarodhena karśitān / (14.2) Par.?
śṛṇu yair hi mahārāja pāṇḍavā abhyayuñjata // (14.3) Par.?
yo naiva roṣānna bhayānna kāmānnārthakāraṇāt / (15.1) Par.?
na hetuvādād dharmātmā satyaṃ jahyāt kathaṃcana // (15.2) Par.?
yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ / (16.1) Par.?
ajātaśatruṇā tena pāṇḍavā abhyayuñjata // (16.2) Par.?
yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaścana / (17.1) Par.?
yo vai sarvānmahīpālān vaśe cakre dhanurdharaḥ / (17.2) Par.?
tena vo bhīmasenena pāṇḍavā abhyayuñjata // (17.3) Par.?
niḥsṛtānāṃ jatugṛhāddhiḍimbāt puruṣādakāt / (18.1) Par.?
ya eṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ // (18.2) Par.?
yājñasenīm atho yatra sindhurājo 'pakṛṣṭavān / (19.1) Par.?
tatraiṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ // (19.2) Par.?
yaśca tān saṃgatān sarvān pāṇḍavān vāraṇāvate / (20.1) Par.?
dahyato mocayāmāsa tena vaste 'bhyayuñjata // (20.2) Par.?
kṛṣṇāyāścaratā prītiṃ yena krodhavaśā hatāḥ / (21.1) Par.?
praviśya viṣamaṃ ghoraṃ parvataṃ gandhamādanam // (21.2) Par.?
yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāram arpitam / (22.1) Par.?
tena vo bhīmasenena pāṇḍavā abhyayuñjata // (22.2) Par.?
kṛṣṇadvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ / (23.1) Par.?
ajayad yaḥ purā vīro yudhyamānaṃ puraṃdaram // (23.2) Par.?
yaḥ sa sākṣānmahādevaṃ giriśaṃ śūlapāṇinam / (24.1) Par.?
toṣayāmāsa yuddhena devadevam umāpatim // (24.2) Par.?
yaśca sarvān vaśe cakre lokapālān dhanurdharaḥ / (25.1) Par.?
tena vo vijayenājau pāṇḍavā abhyayuñjata // (25.2) Par.?
yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām / (26.1) Par.?
sa tatra nakulo yoddhā citrayodhī vyavasthitaḥ // (26.2) Par.?
tena vo darśanīyena vīreṇātidhanurbhṛtā / (27.1) Par.?
mādrīputreṇa kauravya pāṇḍavā abhyayuñjata // (27.2) Par.?
yaḥ kāśīn aṅgamagadhān kaliṅgāṃśca yudhājayat / (28.1) Par.?
tena vaḥ sahadevena pāṇḍavā abhyayuñjata // (28.2) Par.?
yasya vīryeṇa sadṛśāścatvāro bhuvi mānavāḥ / (29.1) Par.?
aśvatthāmā dhṛṣṭaketuḥ pradyumno rukmir eva ca // (29.2) Par.?
tena vaḥ sahadevena pāṇḍavā abhyayuñjata / (30.1) Par.?
yavīyasā nṛvīreṇa mādrīnandikareṇa ca // (30.2) Par.?
tapaścacāra yā ghoraṃ kāśikanyā purā satī / (31.1) Par.?
bhīṣmasya vadham icchantī pretyāpi bharatarṣabha // (31.2) Par.?
pāñcālasya sutā jajñe daivācca sa punaḥ pumān / (32.1) Par.?
strīpuṃsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān // (32.2) Par.?
yaḥ kaliṅgān samāpede pāñcālo yuddhadurmadaḥ / (33.1) Par.?
śikhaṇḍinā vaḥ kuravaḥ kṛtāstreṇābhyayuñjata // (33.2) Par.?
yāṃ yakṣaḥ puruṣaṃ cakre bhīṣmasya nidhane kila / (34.1) Par.?
maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata // (34.2) Par.?
maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ / (35.1) Par.?
sumṛṣṭakavacāḥ śūrāstaiśca vaste 'bhyayuñjata // (35.2) Par.?
yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ / (36.1) Par.?
tena vo vṛṣṇivīreṇa yuyudhānena saṃgaraḥ // (36.2) Par.?
ya āsīccharaṇaṃ kāle pāṇḍavānāṃ mahātmanām / (37.1) Par.?
raṇe tena virāṭena pāṇḍavā abhyayuñjata // (37.2) Par.?
yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ / (38.1) Par.?
sa teṣām abhavad yoddhā tena vaste 'bhyayuñjata // (38.2) Par.?
śiśubhir durjayaiḥ saṃkhye draupadeyair mahātmabhiḥ / (39.1) Par.?
āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata // (39.2) Par.?
yaḥ kṛṣṇasadṛśo vīrye yudhiṣṭhirasamo dame / (40.1) Par.?
tenābhimanyunā saṃkhye pāṇḍavā abhyayuñjata // (40.2) Par.?
yaścaivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ / (41.1) Par.?
duḥsahaḥ samare kruddhaḥ śaiśupālir mahārathaḥ / (41.2) Par.?
tena vaścedirājena pāṇḍavā abhyayuñjata // (41.3) Par.?
yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ / (42.1) Par.?
tena vo vāsudevena pāṇḍavā abhyayuñjata // (42.2) Par.?
tathā cedipater bhrātā śarabho bharatarṣabha / (43.1) Par.?
karakarṣeṇa sahitastābhyāṃ vaste 'bhyayuñjata // (43.2) Par.?
jārāsaṃdhiḥ sahadevo jayatsenaśca tāvubhau / (44.1) Par.?
drupadaśca mahātejā balena mahatā vṛtaḥ / (44.2) Par.?
tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ // (44.3) Par.?
ete cānye ca bahavaḥ prācyodīcyā mahīkṣitaḥ / (45.1) Par.?
śataśo yān apāśritya dharmarājo vyavasthitaḥ // (45.2) Par.?
Duration=0.23111701011658 secs.