Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7498
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
sarva ete mahotsāhā ye tvayā parikīrtitāḥ / (1.2) Par.?
ekatastveva te sarve sametā bhīma ekataḥ // (1.3) Par.?
bhīmasenāddhi me bhūyo bhayaṃ saṃjāyate mahat / (2.1) Par.?
kruddhād amarṣaṇāt tāta vyāghrād iva mahāruroḥ // (2.2) Par.?
jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṃ ca niḥśvasan / (3.1) Par.?
bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ // (3.2) Par.?
na hi tasya mahābāhoḥ śakrapratimatejasaḥ / (4.1) Par.?
sainye 'smin pratipaśyāmi ya enaṃ viṣahed yudhi // (4.2) Par.?
amarṣaṇaśca kaunteyo dṛḍhavairaśca pāṇḍavaḥ / (5.1) Par.?
amarṣaṇa
n.s.m.
root
∞ ca
indecl.
kaunteya
n.s.m.
∞ vaira
n.s.m.
root
→ hāsin (5.2) [conj]
→ unmāda (5.2) [conj]
→ prekṣin (5.2) [conj]
→ svana (5.2) [conj]
∞ ca
indecl.
anarmahāsī sonmādastiryakprekṣī mahāsvanaḥ // (5.2) Par.?
anarman
comp.
∞ hāsin
n.s.m.
← vaira (5.1) [conj (1)]
sa
indecl.
∞ unmāda
n.s.m.
← vaira (5.1) [conj (1)]
∞ tiryañc
comp.
∞ prekṣin
n.s.m.
← vaira (5.1) [conj (1)]
mahat
comp.
∞ svana
n.s.m.
← vaira (5.1) [conj (1)]
mahāvego mahotsāho mahābāhur mahābalaḥ / (6.1) Par.?
mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati // (6.2) Par.?
ūrugrāhagṛhītānāṃ gadāṃ bibhrad vṛkodaraḥ / (7.1) Par.?
kurūṇām ṛṣabho yuddhe daṇḍapāṇir ivāntakaḥ // (7.2) Par.?
śaikyāyasamayīṃ ghorāṃ gadāṃ kāñcanabhūṣitām / (8.1) Par.?
manasāhaṃ prapaśyāmi brahmadaṇḍam ivodyatam // (8.2) Par.?
yathā rurūṇāṃ yūtheṣu siṃho jātabalaścaret / (9.1) Par.?
māmakeṣu tathā bhīmo baleṣu vicariṣyati // (9.2) Par.?
sarveṣāṃ mama putrāṇāṃ sa ekaḥ krūravikramaḥ / (10.1) Par.?
bahvāśī vipratīpaśca bālye 'pi rabhasaḥ sadā // (10.2) Par.?
udvepate me hṛdayaṃ yadā duryodhanādayaḥ / (11.1) Par.?
bālye 'pi tena yudhyanto vāraṇeneva marditāḥ // (11.2) Par.?
tasya vīryeṇa saṃkliṣṭā nityam eva sutā mama / (12.1) Par.?
sa eva hetur bhedasya bhīmo bhīmaparākramaḥ // (12.2) Par.?
grasamānam anīkāni naravāraṇavājinām / (13.1) Par.?
paśyāmīvāgrato bhīmaṃ krodhamūrchitam āhave // (13.2) Par.?
astre droṇārjunasamaṃ vāyuvegasamaṃ jave / (14.1) Par.?
saṃjayācakṣva me śūraṃ bhīmasenam amarṣaṇam // (14.2) Par.?
atilābhaṃ tu manye 'haṃ yat tena ripughātinā / (15.1) Par.?
tadaiva na hatāḥ sarve mama putrā manasvinā // (15.2) Par.?
yena bhīmabalā yakṣā rākṣasāśca samāhatāḥ / (16.1) Par.?
kathaṃ tasya raṇe vegaṃ mānuṣaḥ prasahiṣyati // (16.2) Par.?
na sa jātu vaśe tasthau mama bālo 'pi saṃjaya / (17.1) Par.?
kiṃ punar mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ // (17.2) Par.?
niṣṭhuraḥ sa ca naiṣṭhuryād bhajyed api na saṃnamet / (18.1) Par.?
tiryakprekṣī saṃhatabhrūḥ kathaṃ śāmyed vṛkodaraḥ // (18.2) Par.?
bṛhadaṃso 'pratibalo gaurastāla ivodgataḥ / (19.1) Par.?
pramāṇato bhīmasenaḥ prādeśenādhiko 'rjunāt // (19.2) Par.?
javena vājino 'tyeti balenātyeti kuñjarān / (20.1) Par.?
avyaktajalpī madhvakṣo madhyamaḥ pāṇḍavo balī // (20.2) Par.?
iti bālye śrutaḥ pūrvaṃ mayā vyāsamukhāt purā / (21.1) Par.?
rūpato vīryataścaiva yāthātathyena pāṇḍavaḥ // (21.2) Par.?
āyasena sa daṇḍena rathānnāgān hayānnarān / (22.1) Par.?
haniṣyati raṇe kruddho bhīmaḥ praharatāṃ varaḥ // (22.2) Par.?
amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ / (23.1) Par.?
mama tāta pratīpāni kurvan pūrvaṃ vimānitaḥ // (23.2) Par.?
niṣkīrṇām āyasīṃ sthūlāṃ suparvāṃ kāñcanīṃ gadām / (24.1) Par.?
śataghnīṃ śatanirhrādāṃ kathaṃ śakṣyanti me sutāḥ // (24.2) Par.?
apāram aplavāgādhaṃ samudraṃ śaraveginam / (25.1) Par.?
bhīmasenamayaṃ durgaṃ tāta mandāstitīrṣavaḥ // (25.2) Par.?
krośato me na śṛṇvanti bālāḥ paṇḍitamāninaḥ / (26.1) Par.?
viṣamaṃ nāvabudhyante prapātaṃ madhudarśinaḥ // (26.2) Par.?
saṃyugaṃ ye kariṣyanti nararūpeṇa vāyunā / (27.1) Par.?
niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ // (27.2) Par.?
śaikyāṃ tāta catuṣkiṣkuṃ ṣaḍasrim amitaujasam / (28.1) Par.?
prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ // (28.2) Par.?
gadāṃ bhrāmayatastasya bhindato hastimastakān / (29.1) Par.?
sṛkkiṇī lelihānasya bāṣpam utsṛjato muhuḥ // (29.2) Par.?
uddiśya pātān patataḥ kurvato bhairavān ravān / (30.1) Par.?
pratīpān patato mattān kuñjarān pratigarjataḥ // (30.2) Par.?
vigāhya rathamārgeṣu varān uddiśya nighnataḥ / (31.1) Par.?
agneḥ prajvalitasyeva api mucyeta me prajā // (31.2) Par.?
vīthīṃ kurvanmahābāhur drāvayanmama vāhinīm / (32.1) Par.?
nṛtyann iva gadāpāṇir yugāntaṃ darśayiṣyati // (32.2) Par.?
prabhinna iva mātaṅgaḥ prabhañjan puṣpitān drumān / (33.1) Par.?
pravekṣyati raṇe senāṃ putrāṇāṃ me vṛkodaraḥ // (33.2) Par.?
kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān / (34.1) Par.?
ārujan puruṣavyāghro rathinaḥ sādinastathā // (34.2) Par.?
gaṅgāvega ivānūpāṃstīrajān vividhān drumān / (35.1) Par.?
pravekṣyati mahāsenāṃ putrāṇāṃ mama saṃjaya // (35.2) Par.?
vaśaṃ nūnaṃ gamiṣyanti bhīmasenabalārditāḥ / (36.1) Par.?
mama putrāśca bhṛtyāśca rājānaścaiva saṃjaya // (36.2) Par.?
yena rājā mahāvīryaḥ praviśyāntaḥpuraṃ purā / (37.1) Par.?
vāsudevasahāyena jarāsaṃdho nipātitaḥ // (37.2) Par.?
kṛtsneyaṃ pṛthivī devī jarāsaṃdhena dhīmatā / (38.1) Par.?
māgadhendreṇa balinā vaśe kṛtvā pratāpitā // (38.2) Par.?
bhīṣmapratāpāt kuravo nayenāndhakavṛṣṇayaḥ / (39.1) Par.?
te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā // (39.2) Par.?
sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā / (40.1) Par.?
anāyudhena vīreṇa nihataḥ kiṃ tato 'dhikam // (40.2) Par.?
dīrghakālena saṃsiktaṃ viṣam āśīviṣo yathā / (41.1) Par.?
sa mokṣyati raṇe tejaḥ putreṣu mama saṃjaya // (41.2) Par.?
mahendra iva vajreṇa dānavān devasattamaḥ / (42.1) Par.?
bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān // (42.2) Par.?
aviṣahyam anāvāryaṃ tīvravegaparākramam / (43.1) Par.?
paśyāmīvātitāmrākṣam āpatantaṃ vṛkodaram // (43.2) Par.?
agadasyāpyadhanuṣo virathasya vivarmaṇaḥ / (44.1) Par.?
bāhubhyāṃ yudhyamānasya kastiṣṭhed agrataḥ pumān // (44.2) Par.?
bhīṣmo droṇaśca vipro 'yaṃ kṛpaḥ śāradvatastathā / (45.1) Par.?
jānantyete yathaivāhaṃ vīryajñastasya dhīmataḥ // (45.2) Par.?
āryavrataṃ tu jānantaḥ saṃgarānna bibhitsavaḥ / (46.1) Par.?
senāmukheṣu sthāsyanti māmakānāṃ nararṣabhāḥ // (46.2) Par.?
balīyaḥ sarvato diṣṭaṃ puruṣasya viśeṣataḥ / (47.1) Par.?
paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān // (47.2) Par.?
te purāṇaṃ maheṣvāsā mārgam aindraṃ samāsthitāḥ / (48.1) Par.?
tyakṣyanti tumule prāṇān rakṣantaḥ pārthivaṃ yaśaḥ // (48.2) Par.?
yathaiṣāṃ māmakāstāta tathaiṣāṃ pāṇḍavā api / (49.1) Par.?
pautrā bhīṣmasya śiṣyāśca droṇasya ca kṛpasya ca // (49.2) Par.?
yat tvasmad āśrayaṃ kiṃcid dattam iṣṭaṃ ca saṃjaya / (50.1) Par.?
tasyāpacitim āryatvāt kartāraḥ sthavirāstrayaḥ // (50.2) Par.?
ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ / (51.1) Par.?
nidhanaṃ brāhmaṇasyājau varam evāhur uttamam // (51.2) Par.?
sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān / (52.1) Par.?
vikruṣṭaṃ vidureṇādau tad etad bhayam āgatam // (52.2) Par.?
na tu manye vighātāya jñānaṃ duḥkhasya saṃjaya / (53.1) Par.?
bhavatyatibale hyetajjñānam apyupaghātakam // (53.2) Par.?
ṛṣayo hyapi nirmuktāḥ paśyanto lokasaṃgrahān / (54.1) Par.?
sukhe bhavanti sukhinastathā duḥkhena duḥkhitāḥ // (54.2) Par.?
kiṃ punar yo 'ham āsaktastatra tatra sahasradhā / (55.1) Par.?
putreṣu rājyadāreṣu pautreṣvapi ca bandhuṣu // (55.2) Par.?
saṃśaye tu mahatyasmin kiṃ nu me kṣamam uttamam / (56.1) Par.?
vināśaṃ hyeva paśyāmi kurūṇām anucintayan // (56.2) Par.?
dyūtapramukham ābhāti kurūṇāṃ vyasanaṃ mahat / (57.1) Par.?
mandenaiśvaryakāmena lobhāt pāpam idaṃ kṛtam // (57.2) Par.?
manye paryāyadharmo 'yaṃ kālasyātyantagāminaḥ / (58.1) Par.?
cakre pradhir ivāsakto nāsya śakyaṃ palāyitum // (58.2) Par.?
kiṃ nu kāryaṃ kathaṃ kuryāṃ kva nu gacchāmi saṃjaya / (59.1) Par.?
ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ // (59.2) Par.?
avaśo 'haṃ purā tāta putrāṇāṃ nihate śate / (60.1) Par.?
śroṣyāmi ninadaṃ strīṇāṃ kathaṃ māṃ maraṇaṃ spṛśet // (60.2) Par.?
yathā nidāghe jvalanaḥ samiddho dahet kakṣaṃ vāyunā codyamānaḥ / (61.1) Par.?
gadāhastaḥ pāṇḍavastadvad eva hantā madīyān sahito 'rjunena // (61.2) Par.?
Duration=0.36476516723633 secs.