Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7499
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
yasya vai nānṛtā vācaḥ pravṛttā anuśuśrumaḥ / (1.2) Par.?
trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ // (1.3) Par.?
tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ / (2.1) Par.?
aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam // (2.2) Par.?
asyataḥ karṇinālīkānmārgaṇān hṛdayacchidaḥ / (3.1) Par.?
pratyetā na samaḥ kaścid yudhi gāṇḍīvadhanvanaḥ // (3.2) Par.?
droṇakarṇau pratīyātāṃ yadi vīrau nararṣabhau / (4.1) Par.?
māhātmyāt saṃśayo loke na tvasti vijayo mama // (4.2) Par.?
ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ / (5.1) Par.?
samartho balavān pārtho dṛḍhadhanvā jitaklamaḥ / (5.2) Par.?
bhavet sutumulaṃ yuddhaṃ sarvaśo 'pyaparājayaḥ // (5.3) Par.?
sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ / (6.1) Par.?
api sarvāmaraiśvaryaṃ tyajeyur na punar jayam / (6.2) Par.?
vadhe nūnaṃ bhavecchāntistayor vā phalgunasya vā // (6.3) Par.?
na tu jetārjunasyāsti hantā cāsya na vidyate / (7.1) Par.?
manyustasya kathaṃ śāmyenmandān prati ya utthitaḥ // (7.2) Par.?
anye 'pyastrāṇi jānanti jīyante ca jayanti ca / (8.1) Par.?
ekāntavijayastveva śrūyate phalgunasya ha // (8.2) Par.?
trayastriṃśat samāhūya khāṇḍave 'gnim atarpayat / (9.1) Par.?
jigāya ca surān sarvānnāsya vedmi parājayam // (9.2) Par.?
yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi / (10.1) Par.?
dhruvastasya jayastāta yathendrasya jayastathā // (10.2) Par.?
kṛṣṇāvekarathe yattāvadhijyaṃ gāṇḍivaṃ dhanuḥ / (11.1) Par.?
yugapat trīṇi tejāṃsi sametānyanuśuśrumaḥ // (11.2) Par.?
naiva no 'sti dhanustādṛṅ na yoddhā na ca sārathiḥ / (12.1) Par.?
tacca mandā na jānanti duryodhanavaśānugāḥ // (12.2) Par.?
śeṣayed aśanir dīpto nipatanmūrdhni saṃjaya / (13.1) Par.?
na tu śeṣaṃ śarāḥ kuryur astāstāta kirīṭinā // (13.2) Par.?
api cāsyann ivābhāti nighnann iva ca phalgunaḥ / (14.1) Par.?
uddharann iva kāyebhyaḥ śirāṃsi śaravṛṣṭibhiḥ // (14.2) Par.?
api bāṇamayaṃ tejaḥ pradīptam iva sarvataḥ / (15.1) Par.?
gāṇḍīveddhaṃ dahetājau putrāṇāṃ mama vāhinīm // (15.2) Par.?
api sā rathaghoṣeṇa bhayārtā savyasācinaḥ / (16.1) Par.?
vitrastā bahulā senā bhāratī pratibhāti me // (16.2) Par.?
yathā kakṣaṃ dahatyagniḥ pravṛddhaḥ sarvataścaran / (17.1) Par.?
mahārcir aniloddhūtastadvad dhakṣyati māmakān // (17.2) Par.?
yadodvamanniśitān bāṇasaṃghān sthātātatāyī samare kirīṭī / (18.1) Par.?
sṛṣṭo 'ntakaḥ sarvaharo vidhātrā yathā bhavet tadvad avāraṇīyaḥ // (18.2) Par.?
yadā hyabhīkṣṇaṃ subahūn prakārāñ śrotāsmi tān āvasathe kurūṇām / (19.1) Par.?
teṣāṃ samantācca tathā raṇāgre kṣayaḥ kilāyaṃ bharatān upaiti // (19.2) Par.?
Duration=0.16704821586609 secs.