Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7501
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
evam etanmahārāja yathā vadasi bhārata / (1.2) Par.?
yuddhe vināśaḥ kṣatrasya gāṇḍīvena pradṛśyate // (1.3) Par.?
idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ / (2.1) Par.?
yat putravaśam āgaccheḥ sattvajñaḥ savyasācinaḥ // (2.2) Par.?
naiṣa kālo mahārāja tava śaśvat kṛtāgasaḥ / (3.1) Par.?
tvayā hyevāditaḥ pārthā nikṛtā bharatarṣabha // (3.2) Par.?
pitā śreṣṭhaḥ suhṛd yaśca samyak praṇihitātmavān / (4.1) Par.?
āstheyaṃ hi hitaṃ tena na drogdhā gurur ucyate // (4.2) Par.?
idaṃ jitam idaṃ labdham iti śrutvā parājitān / (5.1) Par.?
dyūtakāle mahārāja smayase sma kumāravat // (5.2) Par.?
paruṣāṇyucyamānān sma purā pārthān upekṣase / (6.1) Par.?
kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi // (6.2) Par.?
pitryaṃ rājyaṃ mahārāja kuravaste sajāṅgalāḥ / (7.1) Par.?
atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ // (7.2) Par.?
bāhuvīryārjitā bhūmistava pārthair niveditā / (8.1) Par.?
mayedaṃ kṛtam ityeva manyase rājasattama // (8.2) Par.?
grastān gandharvarājena majjato hyaplave 'mbhasi / (9.1) Par.?
ānināya punaḥ pārthaḥ putrāṃste rājasattama // (9.2) Par.?
kumāravacca smayase dyūte vinikṛteṣu yat / (10.1) Par.?
pāṇḍaveṣu vanaṃ rājan pravrajatsu punaḥ punaḥ // (10.2) Par.?
pravarṣataḥ śaravrātān arjunasya śitān bahūn / (11.1) Par.?
apyarṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ // (11.2) Par.?
asyatāṃ phalgunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam / (12.1) Par.?
keśavaḥ sarvabhūtānāṃ cakrāṇāṃ ca sudarśanam // (12.2) Par.?
vānaro rocamānaśca ketuḥ ketumatāṃ varaḥ / (13.1) Par.?
evam etāni saratho vahañ śvetahayo raṇe / (13.2) Par.?
kṣapayiṣyati no rājan kālacakram ivodyatam // (13.3) Par.?
tasyādya vasudhā rājannikhilā bharatarṣabha / (14.1) Par.?
yasya bhīmārjunau yodhau sa rājā rājasattama // (14.2) Par.?
tathā bhīmahataprāyāṃ majjantīṃ tava vāhinīm / (15.1) Par.?
duryodhanamukhā dṛṣṭvā kṣayaṃ yāsyanti kauravāḥ // (15.2) Par.?
na hi bhīmabhayād bhītā lapsyante vijayaṃ vibho / (16.1) Par.?
tava putrā mahārāja rājānaścānusāriṇaḥ // (16.2) Par.?
matsyāstvām adya nārcanti pāñcālāśca sakekayāḥ / (17.1) Par.?
śālveyāḥ śūrasenāśca sarve tvām avajānate / (17.2) Par.?
pārthaṃ hyete gatāḥ sarve vīryajñāstasya dhīmataḥ // (17.3) Par.?
anarhān eva tu vadhe dharmayuktān vikarmaṇā / (18.1) Par.?
sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ / (18.2) Par.?
tava putro mahārāja nātra śocitum arhasi // (18.3) Par.?
dyūtakāle mayā coktaṃ vidureṇa ca dhīmatā / (19.1) Par.?
yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata / (19.2) Par.?
anīśeneva rājendra sarvam etannirarthakam // (19.3) Par.?
Duration=0.1793360710144 secs.