Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7502
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
na bhetavyaṃ mahārāja na śocyā bhavatā vayam / (1.2) Par.?
samarthāḥ sma parān rājan vijetuṃ samare vibho // (1.3) Par.?
vanaṃ pravrājitān pārthān yad āyānmadhusūdanaḥ / (2.1) Par.?
mahatā balacakreṇa pararāṣṭrāvamardinā // (2.2) Par.?
kekayā dhṛṣṭaketuśca dhṛṣṭadyumnaśca pārṣataḥ / (3.1) Par.?
rājānaścānvayuḥ pārthān bahavo 'nye 'nuyāyinaḥ // (3.2) Par.?
indraprasthasya cādūrāt samājagmur mahārathāḥ / (4.1) Par.?
vyagarhayaṃśca saṃgamya bhavantaṃ kurubhiḥ saha // (4.2) Par.?
te yudhiṣṭhiram āsīnam ajinaiḥ prativāsitam / (5.1) Par.?
kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata // (5.2) Par.?
pratyādānaṃ ca rājyasya kāryam ūcur narādhipāḥ / (6.1) Par.?
bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ // (6.2) Par.?
śrutvā caitanmayoktāstu bhīṣmadroṇakṛpāstadā / (7.1) Par.?
jñātikṣayabhayād rājan bhītena bharatarṣabha // (7.2) Par.?
na te sthāsyanti samaye pāṇḍavā iti me matiḥ / (8.1) Par.?
samucchedaṃ hi naḥ kṛtsnaṃ vāsudevaścikīrṣati // (8.2) Par.?
ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ / (9.1) Par.?
dhṛtarāṣṭraśca dharmajño na vadhyaḥ kurusattamaḥ // (9.2) Par.?
samucchedaṃ ca kṛtsnaṃ naḥ kṛtvā tāta janārdanaḥ / (10.1) Par.?
ekarājyaṃ kurūṇāṃ sma cikīrṣati yudhiṣṭhire // (10.2) Par.?
tatra kiṃ prāptakālaṃ naḥ praṇipātaḥ palāyanam / (11.1) Par.?
prāṇān vā samparityajya pratiyudhyāmahe parān // (11.2) Par.?
pratiyuddhe tu niyataḥ syād asmākaṃ parājayaḥ / (12.1) Par.?
yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ // (12.2) Par.?
viraktarāṣṭrāśca vayaṃ mitrāṇi kupitāni naḥ / (13.1) Par.?
dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ // (13.2) Par.?
praṇipāte tu doṣo 'sti bandhūnāṃ śāśvatīḥ samāḥ / (14.1) Par.?
pitaraṃ tveva śocāmi prajñānetraṃ janeśvaram / (14.2) Par.?
matkṛte duḥkham āpannaṃ kleśaṃ prāptam anantakam // (14.3) Par.?
kṛtaṃ hi tava putraiśca pareṣām avarodhanam / (15.1) Par.?
matpriyārthaṃ puraivaitad viditaṃ te narottama // (15.2) Par.?
te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ / (16.1) Par.?
vairaṃ pratikariṣyanti kulocchedena pāṇḍavāḥ // (16.2) Par.?
tato droṇo 'bravīd bhīṣmaḥ kṛpo drauṇiśca bhārata / (17.1) Par.?
matvā māṃ mahatīṃ cintām āsthitaṃ vyathitendriyam // (17.2) Par.?
abhidrugdhāḥ pare cenno na bhetavyaṃ paraṃtapa / (18.1) Par.?
asamarthāḥ pare jetum asmān yudhi janeśvara // (18.2) Par.?
ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān / (19.1) Par.?
āgacchantu vineṣyāmo darpam eṣāṃ śitaiḥ śaraiḥ // (19.2) Par.?
puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ / (20.1) Par.?
mṛte pitaryabhikruddho rathenaikena bhārata // (20.2) Par.?
jaghāna subahūṃsteṣāṃ saṃrabdhaḥ kurusattamaḥ / (21.1) Par.?
tataste śaraṇaṃ jagmur devavratam imaṃ bhayāt // (21.2) Par.?
sa bhīṣmaḥ susamartho 'yam asmābhiḥ sahito raṇe / (22.1) Par.?
parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha / (22.2) Par.?
ityeṣāṃ niścayo hyāsīt tatkālam amitaujasām // (22.3) Par.?
purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī / (23.1) Par.?
asmān punar amī nādya samarthā jetum āhave / (23.2) Par.?
chinnapakṣāḥ pare hyadya vīryahīnāśca pāṇḍavāḥ // (23.3) Par.?
asmatsaṃsthā ca pṛthivī vartate bharatarṣabha / (24.1) Par.?
ekārthāḥ sukhaduḥkheṣu mayānītāśca pārthivāḥ // (24.2) Par.?
apyagniṃ praviśeyuste samudraṃ vā paraṃtapa / (25.1) Par.?
madarthe pārthivāḥ sarve tad viddhi kurusattama // (25.2) Par.?
unmattam iva cāpi tvāṃ prahasantīha duḥkhitam / (26.1) Par.?
vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane // (26.2) Par.?
eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati / (27.1) Par.?
ātmānaṃ manyate sarvo vyetu te bhayam āgatam // (27.2) Par.?
sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt / (28.1) Par.?
hantum akṣayyarūpeyaṃ brahmaṇāpi svayambhuvā // (28.2) Par.?
yudhiṣṭhiraḥ puraṃ hitvā pañca grāmān sa yācati / (29.1) Par.?
bhīto hi māmakāt sainyāt prabhāvāccaiva me prabho // (29.2) Par.?
samarthaṃ manyase yacca kuntīputraṃ vṛkodaram / (30.1) Par.?
tanmithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata // (30.2) Par.?
matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaścana / (31.1) Par.?
nāsīt kaścid atikrānto bhavitā na ca kaścana // (31.2) Par.?
yukto duḥkhocitaścāhaṃ vidyāpāragatastathā / (32.1) Par.?
tasmānna bhīmānnānyebhyo bhayaṃ me vidyate kvacit // (32.2) Par.?
duryodhanasamo nāsti gadāyām iti niścayaḥ / (33.1) Par.?
saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam // (33.2) Par.?
yuddhe saṃkarṣaṇasamo balenābhyadhiko bhuvi / (34.1) Par.?
gadāprahāraṃ bhīmo me na jātu viṣahed yudhi // (34.2) Par.?
ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa / (35.1) Par.?
sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam // (35.2) Par.?
iccheyaṃ ca gadāhastaṃ rājan draṣṭuṃ vṛkodaram / (36.1) Par.?
suciraṃ prārthito hyeṣa mama nityaṃ manorathaḥ // (36.2) Par.?
gadayā nihato hyājau mama pārtho vṛkodaraḥ / (37.1) Par.?
viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati // (37.2) Par.?
gadāprahārābhihato himavān api parvataḥ / (38.1) Par.?
sakṛnmayā viśīryeta giriḥ śatasahasradhā // (38.2) Par.?
sa cāpyetad vijānāti vāsudevārjunau tathā / (39.1) Par.?
duryodhanasamo nāsti gadāyām iti niścayaḥ // (39.2) Par.?
tat te vṛkodaramayaṃ bhayaṃ vyetu mahāhave / (40.1) Par.?
vyapaneṣyāmyahaṃ hyenaṃ mā rājan vimanā bhava // (40.2) Par.?
tasminmayā hate kṣipram arjunaṃ bahavo rathāḥ / (41.1) Par.?
tulyarūpā viśiṣṭāśca kṣepsyanti bharatarṣabha // (41.2) Par.?
bhīṣmo droṇaḥ kṛpo drauṇiḥ karṇo bhūriśravāstathā / (42.1) Par.?
prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadrathaḥ // (42.2) Par.?
ekaika eṣāṃ śaktastu hantuṃ bhārata pāṇḍavān / (43.1) Par.?
samastāstu kṣaṇenaitānneṣyanti yamasādanam // (43.2) Par.?
samagrā pārthivī senā pārtham ekaṃ dhanaṃjayam / (44.1) Par.?
kasmād aśaktā nirjetum iti hetur na vidyate // (44.2) Par.?
śaravrātaistu bhīṣmeṇa śataśo 'tha sahasraśaḥ / (45.1) Par.?
droṇadrauṇikṛpaiścaiva gantā pārtho yamakṣayam // (45.2) Par.?
pitāmaho hi gāṅgeyaḥ śaṃtanor adhi bhārata / (46.1) Par.?
brahmarṣisadṛśo jajñe devair api durutsahaḥ / (46.2) Par.?
pitrā hyuktaḥ prasannena nākāmastvaṃ mariṣyasi // (46.3) Par.?
brahmarṣeśca bharadvājād droṇyāṃ droṇo vyajāyata / (47.1) Par.?
droṇājjajñe mahārāja drauṇiśca paramāstravit // (47.2) Par.?
kṛpaścācāryamukhyo 'yaṃ maharṣer gautamād api / (48.1) Par.?
śarastambodbhavaḥ śrīmān avadhya iti me matiḥ // (48.2) Par.?
ayonijaṃ trayaṃ hyetat pitā mātā ca mātulaḥ / (49.1) Par.?
aśvatthāmno mahārāja sa ca śūraḥ sthito mama // (49.2) Par.?
sarva ete mahārāja devakalpā mahārathāḥ / (50.1) Par.?
śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha // (50.2) Par.?
bhīṣmadroṇakṛpāṇāṃ ca tulyaḥ karṇo mato mama / (51.1) Par.?
anujñātaśca rāmeṇa matsamo 'sīti bhārata // (51.2) Par.?
kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe / (52.1) Par.?
te śacyarthe mahendreṇa yācitaḥ sa paraṃtapaḥ / (52.2) Par.?
amoghayā mahārāja śaktyā paramabhīmayā // (52.3) Par.?
tasya śaktyopagūḍhasya kasmājjīved dhanaṃjayaḥ / (53.1) Par.?
vijayo me dhruvaṃ rājan phalaṃ pāṇāvivāhitam / (53.2) Par.?
abhivyaktaḥ pareṣāṃ ca kṛtsno bhuvi parājayaḥ // (53.3) Par.?
ahnā hyekena bhīṣmo 'yam ayutaṃ hanti bhārata / (54.1) Par.?
tatsamāśca maheṣvāsā droṇadrauṇikṛpā api // (54.2) Par.?
saṃśaptāni ca vṛndāni kṣatriyāṇāṃ paraṃtapa / (55.1) Par.?
arjunaṃ vayam asmān vā dhanaṃjaya iti sma ha // (55.2) Par.?
tāṃścālam iti manyante savyasācivadhe vibho / (56.1) Par.?
pārthivāḥ sa bhavān rājann akasmād vyathate katham // (56.2) Par.?
bhīmasene ca nihate ko 'nyo yudhyeta bhārata / (57.1) Par.?
pareṣāṃ tanmamācakṣva yadi vettha paraṃtapa // (57.2) Par.?
pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ / (58.1) Par.?
pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam // (58.2) Par.?
asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ / (59.1) Par.?
drauṇir vaikartanaḥ karṇaḥ somadatto 'tha bāhlikaḥ // (59.2) Par.?
prāgjyotiṣādhipaḥ śalya āvantyo 'tha jayadrathaḥ / (60.1) Par.?
duḥśāsano durmukhaśca duḥsahaśca viśāṃ pate // (60.2) Par.?
śrutāyuścitrasenaśca purumitro viviṃśatiḥ / (61.1) Par.?
śalo bhūriśravāścobhau vikarṇaśca tavātmajaḥ // (61.2) Par.?
akṣauhiṇyo hi me rājan daśaikā ca samāhṛtāḥ / (62.1) Par.?
nyūnāḥ pareṣāṃ saptaiva kasmānme syāt parājayaḥ // (62.2) Par.?
balaṃ triguṇato hīnaṃ yodhyaṃ prāha bṛhaspatiḥ / (63.1) Par.?
parebhyastriguṇā ceyaṃ mama rājann anīkinī // (63.2) Par.?
guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata / (64.1) Par.?
guṇodayaṃ bahuguṇam ātmanaśca viśāṃ pate // (64.2) Par.?
etat sarvaṃ samājñāya balāgryaṃ mama bhārata / (65.1) Par.?
nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantum arhasi // (65.2) Par.?
vaiśaṃpāyana uvāca / (66.1) Par.?
ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata / (66.2) Par.?
vidhitsuḥ prāptakālāni jñātvā parapuraṃjayaḥ // (66.3) Par.?
Duration=0.28107500076294 secs.