UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7502
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1)
Par.?
na bhetavyaṃ mahārāja na śocyā bhavatā vayam / (1.2)
Par.?
samarthāḥ sma parān rājan vijetuṃ samare vibho // (1.3)
Par.?
vanaṃ pravrājitān pārthān yad āyānmadhusūdanaḥ / (2.1)
Par.?
mahatā balacakreṇa pararāṣṭrāvamardinā // (2.2)
Par.?
kekayā dhṛṣṭaketuśca dhṛṣṭadyumnaśca pārṣataḥ / (3.1)
Par.?
rājānaścānvayuḥ pārthān bahavo 'nye 'nuyāyinaḥ // (3.2)
Par.?
indraprasthasya cādūrāt samājagmur mahārathāḥ / (4.1)
Par.?
vyagarhayaṃśca saṃgamya bhavantaṃ kurubhiḥ saha // (4.2)
Par.?
te yudhiṣṭhiram āsīnam ajinaiḥ prativāsitam / (5.1)
Par.?
kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata // (5.2)
Par.?
pratyādānaṃ ca rājyasya kāryam ūcur narādhipāḥ / (6.1)
Par.?
bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ // (6.2)
Par.?
śrutvā caitanmayoktāstu bhīṣmadroṇakṛpāstadā / (7.1)
Par.?
jñātikṣayabhayād rājan bhītena bharatarṣabha // (7.2)
Par.?
na te sthāsyanti samaye pāṇḍavā iti me matiḥ / (8.1)
Par.?
samucchedaṃ hi naḥ kṛtsnaṃ vāsudevaścikīrṣati // (8.2)
Par.?
ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ / (9.1)
Par.?
dhṛtarāṣṭraśca dharmajño na vadhyaḥ kurusattamaḥ // (9.2)
Par.?
samucchedaṃ ca kṛtsnaṃ naḥ kṛtvā tāta janārdanaḥ / (10.1)
Par.?
ekarājyaṃ kurūṇāṃ sma cikīrṣati yudhiṣṭhire // (10.2)
Par.?
tatra kiṃ prāptakālaṃ naḥ praṇipātaḥ palāyanam / (11.1)
Par.?
prāṇān vā samparityajya pratiyudhyāmahe parān // (11.2)
Par.?
pratiyuddhe tu niyataḥ syād asmākaṃ parājayaḥ / (12.1)
Par.?
yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ // (12.2)
Par.?
viraktarāṣṭrāśca vayaṃ mitrāṇi kupitāni naḥ / (13.1)
Par.?
dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ // (13.2)
Par.?
praṇipāte tu doṣo 'sti bandhūnāṃ śāśvatīḥ samāḥ / (14.1)
Par.?
pitaraṃ tveva śocāmi prajñānetraṃ janeśvaram / (14.2)
Par.?
matkṛte duḥkham āpannaṃ kleśaṃ prāptam anantakam // (14.3)
Par.?
kṛtaṃ hi tava putraiśca pareṣām avarodhanam / (15.1)
Par.?
matpriyārthaṃ puraivaitad viditaṃ te narottama // (15.2)
Par.?
te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ / (16.1)
Par.?
vairaṃ pratikariṣyanti kulocchedena pāṇḍavāḥ // (16.2)
Par.?
tato droṇo 'bravīd bhīṣmaḥ kṛpo drauṇiśca bhārata / (17.1)
Par.?
matvā māṃ mahatīṃ cintām āsthitaṃ vyathitendriyam // (17.2)
Par.?
abhidrugdhāḥ pare cenno na bhetavyaṃ paraṃtapa / (18.1)
Par.?
asamarthāḥ pare jetum asmān yudhi janeśvara // (18.2)
Par.?
ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān / (19.1)
Par.?
āgacchantu vineṣyāmo darpam eṣāṃ śitaiḥ śaraiḥ // (19.2)
Par.?
puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ / (20.1)
Par.?
mṛte pitaryabhikruddho rathenaikena bhārata // (20.2)
Par.?
jaghāna subahūṃsteṣāṃ saṃrabdhaḥ kurusattamaḥ / (21.1)
Par.?
tataste śaraṇaṃ jagmur devavratam imaṃ bhayāt // (21.2)
Par.?
sa bhīṣmaḥ susamartho 'yam asmābhiḥ sahito raṇe / (22.1)
Par.?
parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha / (22.2)
Par.?
ityeṣāṃ niścayo hyāsīt tatkālam amitaujasām // (22.3)
Par.?
purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī / (23.1)
Par.?
asmān punar amī nādya samarthā jetum āhave / (23.2)
Par.?
chinnapakṣāḥ pare hyadya vīryahīnāśca pāṇḍavāḥ // (23.3)
Par.?
asmatsaṃsthā ca pṛthivī vartate bharatarṣabha / (24.1)
Par.?
ekārthāḥ sukhaduḥkheṣu mayānītāśca pārthivāḥ // (24.2)
Par.?
apyagniṃ praviśeyuste samudraṃ vā paraṃtapa / (25.1)
Par.?
madarthe pārthivāḥ sarve tad viddhi kurusattama // (25.2)
Par.?
unmattam iva cāpi tvāṃ prahasantīha duḥkhitam / (26.1)
Par.?
vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane // (26.2)
Par.?
eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati / (27.1)
Par.?
ātmānaṃ manyate sarvo vyetu te bhayam āgatam // (27.2)
Par.?
sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt / (28.1)
Par.?
hantum akṣayyarūpeyaṃ brahmaṇāpi svayambhuvā // (28.2)
Par.?
yudhiṣṭhiraḥ puraṃ hitvā pañca grāmān sa yācati / (29.1)
Par.?
bhīto hi māmakāt sainyāt prabhāvāccaiva me prabho // (29.2)
Par.?
samarthaṃ manyase yacca kuntīputraṃ vṛkodaram / (30.1)
Par.?
tanmithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata // (30.2)
Par.?
matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaścana / (31.1)
Par.?
nāsīt kaścid atikrānto bhavitā na ca kaścana // (31.2)
Par.?
yukto duḥkhocitaścāhaṃ vidyāpāragatastathā / (32.1)
Par.?
tasmānna bhīmānnānyebhyo bhayaṃ me vidyate kvacit // (32.2)
Par.?
duryodhanasamo nāsti gadāyām iti niścayaḥ / (33.1)
Par.?
saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam // (33.2)
Par.?
yuddhe saṃkarṣaṇasamo balenābhyadhiko bhuvi / (34.1)
Par.?
gadāprahāraṃ bhīmo me na jātu viṣahed yudhi // (34.2)
Par.?
ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa / (35.1)
Par.?
sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam // (35.2)
Par.?
iccheyaṃ ca gadāhastaṃ rājan draṣṭuṃ vṛkodaram / (36.1)
Par.?
suciraṃ prārthito hyeṣa mama nityaṃ manorathaḥ // (36.2)
Par.?
gadayā nihato hyājau mama pārtho vṛkodaraḥ / (37.1)
Par.?
viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati // (37.2)
Par.?
gadāprahārābhihato himavān api parvataḥ / (38.1)
Par.?
sakṛnmayā viśīryeta giriḥ śatasahasradhā // (38.2)
Par.?
sa cāpyetad vijānāti vāsudevārjunau tathā / (39.1)
Par.?
duryodhanasamo nāsti gadāyām iti niścayaḥ // (39.2)
Par.?
tat te vṛkodaramayaṃ bhayaṃ vyetu mahāhave / (40.1)
Par.?
vyapaneṣyāmyahaṃ hyenaṃ mā rājan vimanā bhava // (40.2)
Par.?
tasminmayā hate kṣipram arjunaṃ bahavo rathāḥ / (41.1)
Par.?
tulyarūpā viśiṣṭāśca kṣepsyanti bharatarṣabha // (41.2)
Par.?
bhīṣmo droṇaḥ kṛpo drauṇiḥ karṇo bhūriśravāstathā / (42.1)
Par.?
prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadrathaḥ // (42.2)
Par.?
ekaika eṣāṃ śaktastu hantuṃ bhārata pāṇḍavān / (43.1)
Par.?
samastāstu kṣaṇenaitānneṣyanti yamasādanam // (43.2)
Par.?
samagrā pārthivī senā pārtham ekaṃ dhanaṃjayam / (44.1)
Par.?
kasmād aśaktā nirjetum iti hetur na vidyate // (44.2)
Par.?
śaravrātaistu bhīṣmeṇa śataśo 'tha sahasraśaḥ / (45.1)
Par.?
droṇadrauṇikṛpaiścaiva gantā pārtho yamakṣayam // (45.2)
Par.?
pitāmaho hi gāṅgeyaḥ śaṃtanor adhi bhārata / (46.1)
Par.?
brahmarṣisadṛśo jajñe devair api durutsahaḥ / (46.2)
Par.?
pitrā hyuktaḥ prasannena nākāmastvaṃ mariṣyasi // (46.3)
Par.?
brahmarṣeśca bharadvājād droṇyāṃ droṇo vyajāyata / (47.1)
Par.?
droṇājjajñe mahārāja drauṇiśca paramāstravit // (47.2)
Par.?
kṛpaścācāryamukhyo 'yaṃ maharṣer gautamād api / (48.1)
Par.?
śarastambodbhavaḥ śrīmān avadhya iti me matiḥ // (48.2)
Par.?
ayonijaṃ trayaṃ hyetat pitā mātā ca mātulaḥ / (49.1)
Par.?
aśvatthāmno mahārāja sa ca śūraḥ sthito mama // (49.2)
Par.?
sarva ete mahārāja devakalpā mahārathāḥ / (50.1)
Par.?
śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha // (50.2)
Par.?
bhīṣmadroṇakṛpāṇāṃ ca tulyaḥ karṇo mato mama / (51.1)
Par.?
anujñātaśca rāmeṇa matsamo 'sīti bhārata // (51.2)
Par.?
kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe / (52.1)
Par.?
te śacyarthe mahendreṇa yācitaḥ sa paraṃtapaḥ / (52.2)
Par.?
amoghayā mahārāja śaktyā paramabhīmayā // (52.3)
Par.?
tasya śaktyopagūḍhasya kasmājjīved dhanaṃjayaḥ / (53.1)
Par.?
vijayo me dhruvaṃ rājan phalaṃ pāṇāvivāhitam / (53.2)
Par.?
abhivyaktaḥ pareṣāṃ ca kṛtsno bhuvi parājayaḥ // (53.3)
Par.?
ahnā hyekena bhīṣmo 'yam ayutaṃ hanti bhārata / (54.1)
Par.?
tatsamāśca maheṣvāsā droṇadrauṇikṛpā api // (54.2)
Par.?
saṃśaptāni ca vṛndāni kṣatriyāṇāṃ paraṃtapa / (55.1)
Par.?
arjunaṃ vayam asmān vā dhanaṃjaya iti sma ha // (55.2)
Par.?
tāṃścālam iti manyante savyasācivadhe vibho / (56.1)
Par.?
pārthivāḥ sa bhavān rājann akasmād vyathate katham // (56.2)
Par.?
bhīmasene ca nihate ko 'nyo yudhyeta bhārata / (57.1)
Par.?
pareṣāṃ tanmamācakṣva yadi vettha paraṃtapa // (57.2)
Par.?
pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ / (58.1)
Par.?
pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam // (58.2)
Par.?
asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ / (59.1)
Par.?
drauṇir vaikartanaḥ karṇaḥ somadatto 'tha bāhlikaḥ // (59.2)
Par.?
prāgjyotiṣādhipaḥ śalya āvantyo 'tha jayadrathaḥ / (60.1)
Par.?
duḥśāsano durmukhaśca duḥsahaśca viśāṃ pate // (60.2)
Par.?
śrutāyuścitrasenaśca purumitro viviṃśatiḥ / (61.1)
Par.?
śalo bhūriśravāścobhau vikarṇaśca tavātmajaḥ // (61.2)
Par.?
akṣauhiṇyo hi me rājan daśaikā ca samāhṛtāḥ / (62.1)
Par.?
nyūnāḥ pareṣāṃ saptaiva kasmānme syāt parājayaḥ // (62.2)
Par.?
balaṃ triguṇato hīnaṃ yodhyaṃ prāha bṛhaspatiḥ / (63.1)
Par.?
parebhyastriguṇā ceyaṃ mama rājann anīkinī // (63.2)
Par.?
guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata / (64.1)
Par.?
guṇodayaṃ bahuguṇam ātmanaśca viśāṃ pate // (64.2)
Par.?
etat sarvaṃ samājñāya balāgryaṃ mama bhārata / (65.1)
Par.?
nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantum arhasi // (65.2)
Par.?
vaiśaṃpāyana uvāca / (66.1) Par.?
ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata / (66.2)
Par.?
vidhitsuḥ prāptakālāni jñātvā parapuraṃjayaḥ // (66.3)
Par.?
Duration=0.26025605201721 secs.