Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): weapons, arms

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7503
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṃjaya / (1.2) Par.?
kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
atīva mudito rājan yuddhaprepsur yudhiṣṭhiraḥ / (2.2) Par.?
bhīmasenārjunau cobhau yamāvapi na bibhyataḥ // (2.3) Par.?
rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ / (3.1) Par.?
mantraṃ jijñāsamānaḥ san bībhatsuḥ samayojayat // (3.2) Par.?
tam apaśyāma saṃnaddhaṃ meghaṃ vidyutprabhaṃ yathā / (4.1) Par.?
sa mantrān samabhidhyāya hṛṣyamāṇo 'bhyabhāṣata // (4.2) Par.?
pūrvarūpam idaṃ paśya vayaṃ jeṣyāma saṃjaya / (5.1) Par.?
bībhatsur māṃ yathovāca tathāvaimyaham apyuta // (5.2) Par.?
duryodhana uvāca / (6.1) Par.?
praśaṃsasyabhinandaṃstān pārthān akṣaparājitān / (6.2) Par.?
arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvajaḥ // (6.3) Par.?
saṃjaya uvāca / (7.1) Par.?
bhauvanaḥ saha śakreṇa bahucitraṃ viśāṃ pate / (7.2) Par.?
rūpāṇi kalpayāmāsa tvaṣṭā dhātrā sahābhibho // (7.3) Par.?
dhvaje hi tasmin rūpāṇi cakruste devamāyayā / (8.1) Par.?
mahādhanāni divyāni mahānti ca laghūni ca // (8.2) Par.?
sarvā diśo yojanamātram antaraṃ sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ / (9.1) Par.?
na saṃsajet tarubhiḥ saṃvṛto 'pi tathā hi māyā vihitā bhauvanena // (9.2) Par.?
yathākāśe śakradhanuḥ prakāśate na caikavarṇaṃ na ca vidma kiṃ nu tat / (10.1) Par.?
tathā dhvajo vihito bhauvanena bahvākāraṃ dṛśyate rūpam asya // (10.2) Par.?
yathāgnidhūmo divam eti ruddhvā varṇān bibhrat taijasaṃ taccharīram / (11.1) Par.?
tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ // (11.2) Par.?
śvetāstasmin vātavegāḥ sadaśvā divyā yuktāścitrarathena dattāḥ / (12.1) Par.?
śataṃ yat tat pūryate nityakālaṃ hataṃ hataṃ dattavaraṃ purastāt // (12.2) Par.?
tathā rājño dantavarṇā bṛhanto rathe yuktā bhānti tadvīryatulyāḥ / (13.1) Par.?
ṛśyaprakhyā bhīmasenasya vāhā raṇe vāyostulyavegā babhūvuḥ // (13.2) Par.?
kalmāṣāṅgāstittiricitrapṛṣṭhā bhrātrā dattāḥ prīyatā phalgunena / (14.1) Par.?
bhrātur vīrasya svaisturaṃgair viśiṣṭā mudā yuktāḥ sahadevaṃ vahanti // (14.2) Par.?
mādrīputraṃ nakulaṃ tvājamīḍhaṃ mahendradattā harayo vājimukhyāḥ / (15.1) Par.?
samā vāyor balavantastarasvino vahanti vīraṃ vṛtraśatruṃ yathendram // (15.2) Par.?
tulyāścaibhir vayasā vikrameṇa javena caivāpratirūpāḥ sadaśvāḥ / (16.1) Par.?
saubhadrādīn draupadeyān kumārān vahantyaśvā devadattā bṛhantaḥ // (16.2) Par.?
Duration=0.066993951797485 secs.