Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7504
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kāṃstatra saṃjayāpaśyaḥ pratyarthena samāgatān / (1.2) Par.?
ye yotsyante pāṇḍavārthe putrasya mama vāhinīm // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
mukhyam andhakavṛṣṇīnām apaśyaṃ kṛṣṇam āgatam / (2.2) Par.?
cekitānaṃ ca tatraiva yuyudhānaṃ ca sātyakim // (2.3) Par.?
pṛthag akṣauhiṇībhyāṃ tau pāṇḍavān abhisaṃśritau / (3.1) Par.?
mahārathau samākhyātāvubhau puruṣamāninau // (3.2) Par.?
akṣauhiṇyātha pāñcālyo daśabhistanayair vṛtaḥ / (4.1) Par.?
satyajitpramukhair vīrair dhṛṣṭadyumnapurogamaiḥ // (4.2) Par.?
drupado vardhayanmānaṃ śikhaṇḍiparipālitaḥ / (5.1) Par.?
upāyāt sarvasainyānāṃ praticchādya tadā vapuḥ // (5.2) Par.?
virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca / (6.1) Par.?
sūryadattādibhir vīrair madirāśvapurogamaiḥ // (6.2) Par.?
sahitaḥ pṛthivīpālo bhrātṛbhistanayaistathā / (7.1) Par.?
akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ // (7.2) Par.?
jārāsaṃdhir māgadhaśca dhṛṣṭaketuśca cedirāṭ / (8.1) Par.?
pṛthak pṛthag anuprāptau pṛthag akṣauhiṇīvṛtau // (8.2) Par.?
kekayā bhrātaraḥ pañca sarve lohitakadhvajāḥ / (9.1) Par.?
akṣauhiṇīparivṛtāḥ pāṇḍavān abhisaṃśritāḥ // (9.2) Par.?
etān etāvatastatra yān apaśyaṃ samāgatān / (10.1) Par.?
ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm // (10.2) Par.?
yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram / (11.1) Par.?
sa tasya senāpramukhe dhṛṣṭadyumno mahāmanāḥ // (11.2) Par.?
bhīṣmaḥ śāṃtanavo rājan bhāgaḥ kᄆptaḥ śikhaṇḍinaḥ / (12.1) Par.?
taṃ virāṭo 'nu saṃyātā saha matsyaiḥ prahāribhiḥ // (12.2) Par.?
jyeṣṭhasya pāṇḍuputrasya bhāgo madrādhipo balī / (13.1) Par.?
tau tu tatrābruvan kecid viṣamau no matāviti // (13.2) Par.?
duryodhanaḥ sahasutaḥ sārdhaṃ bhrātṛśatena ca / (14.1) Par.?
prācyāśca dākṣiṇātyāśca bhīmasenasya bhāgataḥ // (14.2) Par.?
arjunasya tu bhāgena karṇo vaikartano mataḥ / (15.1) Par.?
aśvatthāmā vikarṇaśca saindhavaśca jayadrathaḥ // (15.2) Par.?
aśakyāścaiva ye kecit pṛthivyāṃ śūramāninaḥ / (16.1) Par.?
sarvāṃstān arjunaḥ pārthaḥ kalpayāmāsa bhāgataḥ // (16.2) Par.?
maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ / (17.1) Par.?
kekayān eva bhāgena kṛtvā yotsyanti saṃyuge // (17.2) Par.?
teṣām eva kṛto bhāgo mālavāḥ śālvakekayāḥ / (18.1) Par.?
trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāviti // (18.2) Par.?
duryodhanasutāḥ sarve tathā duḥśāsanasya ca / (19.1) Par.?
saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ // (19.2) Par.?
draupadeyā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ / (20.1) Par.?
dhṛṣṭadyumnamukhā droṇam abhiyāsyanti bhārata // (20.2) Par.?
cekitānaḥ somadattaṃ dvairathe yoddhum icchati / (21.1) Par.?
bhojaṃ tu kṛtavarmāṇaṃ yuyudhāno yuyutsati // (21.2) Par.?
sahadevastu mādreyaḥ śūraḥ saṃkrandano yudhi / (22.1) Par.?
svam aṃśaṃ kalpayāmāsa śyālaṃ te subalātmajam // (22.2) Par.?
ulūkaṃ cāpi kaitavyaṃ ye ca sārasvatā gaṇāḥ / (23.1) Par.?
nakulaḥ kalpayāmāsa bhāgaṃ mādravatīsutaḥ // (23.2) Par.?
ye cānye pārthivā rājan pratyudyāsyanti saṃyuge / (24.1) Par.?
samāhvānena tāṃścāpi pāṇḍuputrā akalpayan // (24.2) Par.?
evam eṣām anīkāni pravibhaktāni bhāgaśaḥ / (25.1) Par.?
yat te kāryaṃ saputrasya kriyatāṃ tad akālikam // (25.2) Par.?
dhṛtarāṣṭra uvāca / (26.1) Par.?
na santi sarve putrā me mūḍhā durdyūtadevinaḥ / (26.2) Par.?
yeṣāṃ yuddhaṃ balavatā bhīmena raṇamūrdhani // (26.3) Par.?
rājānaḥ pārthivāḥ sarve prokṣitāḥ kāladharmaṇā / (27.1) Par.?
gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam // (27.2) Par.?
vidrutāṃ vāhinīṃ manye kṛtavairair mahātmabhiḥ / (28.1) Par.?
tāṃ raṇe ke 'nuyāsyanti prabhagnāṃ pāṇḍavair yudhi // (28.2) Par.?
sarve hyatirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ / (29.1) Par.?
sūryapāvakayostulyāstejasā samitiṃjayāḥ // (29.2) Par.?
yeṣāṃ yudhiṣṭhiro netā goptā ca madhusūdanaḥ / (30.1) Par.?
yodhau ca pāṇḍavau vīrau savyasācivṛkodarau // (30.2) Par.?
nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ / (31.1) Par.?
sātyakir drupadaścaiva dhṛṣṭadyumnasya cātmajaḥ // (31.2) Par.?
uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ / (32.1) Par.?
śikhaṇḍī kṣatradevaśca tathā vairāṭir uttaraḥ // (32.2) Par.?
kāśayaścedayaścaiva matsyāḥ sarve ca sṛñjayāḥ / (33.1) Par.?
virāṭaputro babhrūśca pāñcālāśca prabhadrakāḥ // (33.2) Par.?
yeṣām indro 'pyakāmānāṃ na haret pṛthivīm imām / (34.1) Par.?
vīrāṇāṃ raṇadhīrāṇāṃ ye bhindyuḥ parvatān api // (34.2) Par.?
tān sarvān guṇasampannān amanuṣyapratāpinaḥ / (35.1) Par.?
krośato mama duṣputro yoddhum icchati saṃjaya // (35.2) Par.?
duryodhana uvāca / (36.1) Par.?
ubhau sva ekajātīyau tathobhau bhūmigocarau / (36.2) Par.?
atha kasmāt pāṇḍavānām ekato manyase jayam // (36.3) Par.?
pitāmahaṃ ca droṇaṃ ca kṛpaṃ karṇaṃ ca durjayam / (37.1) Par.?
jayadrathaṃ somadattam aśvatthāmānam eva ca // (37.2) Par.?
sucetaso maheṣvāsān indro 'pi sahito 'maraiḥ / (38.1) Par.?
aśaktaḥ samare jetuṃ kiṃ punastāta pāṇḍavāḥ // (38.2) Par.?
sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān / (39.1) Par.?
āryān dhṛtimataḥ śūrān agnikalpān prabādhitum // (39.2) Par.?
na māmakān pāṇḍavāste samarthāḥ prativīkṣitum / (40.1) Par.?
parākrānto hyahaṃ pāṇḍūn saputrān yoddhum āhave // (40.2) Par.?
matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata / (41.1) Par.?
te tān āvārayiṣyanti aiṇeyān iva tantunā // (41.2) Par.?
mahatā rathavaṃśena śarajālaiśca māmakaiḥ / (42.1) Par.?
abhidrutā bhaviṣyanti pāñcālāḥ pāṇḍavaiḥ saha // (42.2) Par.?
dhṛtarāṣṭra uvāca / (43.1) Par.?
unmatta iva me putro vilapatyeṣa saṃjaya / (43.2) Par.?
na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram // (43.3) Par.?
jānāti hi sadā bhīṣmaḥ pāṇḍavānāṃ yaśasvinām / (44.1) Par.?
balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām // (44.2) Par.?
yato nārocayam ahaṃ vigrahaṃ tair mahātmabhiḥ / (45.1) Par.?
kiṃtu saṃjaya me brūhi punasteṣāṃ viceṣṭitam // (45.2) Par.?
kastāṃstarasvino bhūyaḥ saṃdīpayati pāṇḍavān / (46.1) Par.?
arciṣmato maheṣvāsān haviṣā pāvakān iva // (46.2) Par.?
saṃjaya uvāca / (47.1) Par.?
dhṛṣṭadyumnaḥ sadaivaitān saṃdīpayati bhārata / (47.2) Par.?
yudhyadhvam iti mā bhaiṣṭa yuddhād bharatasattamāḥ // (47.3) Par.?
ye kecit pārthivāstatra dhārtarāṣṭreṇa saṃvṛtāḥ / (48.1) Par.?
yuddhe samāgamiṣyanti tumule kavacahrade // (48.2) Par.?
tān sarvān āhave kruddhān sānubandhān samāgatān / (49.1) Par.?
aham ekaḥ samādāsye timir matsyān ivaudakān // (49.2) Par.?
bhīṣmaṃ droṇaṃ kṛpaṃ karṇaṃ drauṇiṃ śalyaṃ suyodhanam / (50.1) Par.?
etāṃścāpi nirotsyāmi veleva makarālayam // (50.2) Par.?
tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ / (51.1) Par.?
tava dhairyaṃ ca vīryaṃ ca pāñcālāḥ pāṇḍavaiḥ saha / (51.2) Par.?
sarve samadhirūḍhāḥ sma saṃgrāmānnaḥ samuddhara // (51.3) Par.?
jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam / (52.1) Par.?
samartham ekaṃ paryāptaṃ kauravāṇāṃ yuyutsatām / (52.2) Par.?
bhavatā yad vidhātavyaṃ tannaḥ śreyaḥ paraṃtapa // (52.3) Par.?
saṃgrāmād apayātānāṃ bhagnānāṃ śaraṇaiṣiṇām / (53.1) Par.?
pauruṣaṃ darśayañ śūro yastiṣṭhed agrataḥ pumān / (53.2) Par.?
krīṇīyāt taṃ sahasreṇa nītimannāma tat padam // (53.3) Par.?
sa tvaṃ śūraśca vīraśca vikrāntaśca nararṣabha / (54.1) Par.?
bhayārtānāṃ paritrātā saṃyugeṣu na saṃśayaḥ // (54.2) Par.?
evaṃ bruvati kaunteye dharmātmani yudhiṣṭhire / (55.1) Par.?
dhṛṣṭadyumna uvācedaṃ māṃ vaco gatasādhvasaḥ // (55.2) Par.?
sarvāñ janapadān sūta yodhā duryodhanasya ye / (56.1) Par.?
sabāhlīkān kurūn brūyāḥ prātipeyāñ śaradvataḥ // (56.2) Par.?
sūtaputraṃ tathā droṇaṃ sahaputraṃ jayadratham / (57.1) Par.?
duḥśāsanaṃ vikarṇaṃ ca tathā duryodhanaṃ nṛpam // (57.2) Par.?
bhīṣmaṃ caiva brūhi gatvā tvam āśu yudhiṣṭhiraṃ sādhunaivābhyupeta / (58.1) Par.?
mā vo vadhīd arjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram // (58.2) Par.?
naitādṛśo hi yodho 'sti pṛthivyām iha kaścana / (59.1) Par.?
yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ // (59.2) Par.?
devair hi saṃbhṛto divyo ratho gāṇḍīvadhanvanaḥ / (60.1) Par.?
na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi // (60.2) Par.?
Duration=0.33541393280029 secs.