Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8018
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
duryodhana vijānīhi yat tvāṃ vakṣyāmi putraka / (1.2) Par.?
utpathaṃ manyase mārgam anabhijña ivādhvagaḥ // (1.3) Par.?
pañcānāṃ pāṇḍuputrāṇāṃ yat tejaḥ pramimīṣasi / (2.1) Par.?
pañcānām iva bhūtānāṃ mahatāṃ sumahātmanām // (2.2) Par.?
yudhiṣṭhiraṃ hi kaunteyaṃ paraṃ dharmam ihāsthitam / (3.1) Par.?
parāṃ gatim asamprekṣya na tvaṃ vettum ihārhasi // (3.2) Par.?
bhīmasenaṃ ca kaunteyaṃ yasya nāsti samo bale / (4.1) Par.?
raṇāntakaṃ tarkayase mahāvātam iva drumaḥ // (4.2) Par.?
sarvaśastrabhṛtāṃ śreṣṭhaṃ meruṃ śikhariṇām iva / (5.1) Par.?
yudhi gāṇḍīvadhanvānaṃ ko nu yudhyeta buddhimān // (5.2) Par.?
dhṛṣṭadyumnaśca pāñcālyaḥ kam ivādya na śātayet / (6.1) Par.?
śatrumadhye śarānmuñcan devarāḍ aśanīm iva // (6.2) Par.?
sātyakiścāpi durdharṣaḥ saṃmato 'ndhakavṛṣṇiṣu / (7.1) Par.?
dhvaṃsayiṣyati te senāṃ pāṇḍaveyahite rataḥ // (7.2) Par.?
yaḥ punaḥ pratimānena trīṃl lokān atiricyate / (8.1) Par.?
taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ ko nu yudhyeta buddhimān // (8.2) Par.?
ekato hyasya dārāśca jñātayaśca sabāndhavāḥ / (9.1) Par.?
ātmā ca pṛthivī ceyam ekataśca dhanaṃjayaḥ // (9.2) Par.?
vāsudevo 'pi durdharṣo yatātmā yatra pāṇḍavaḥ / (10.1) Par.?
aviṣahyaṃ pṛthivyāpi tad balaṃ yatra keśavaḥ // (10.2) Par.?
tiṣṭha tāta satāṃ vākye suhṛdām arthavādinām / (11.1) Par.?
vṛddhaṃ śāṃtanavaṃ bhīṣmaṃ titikṣasva pitāmaham // (11.2) Par.?
māṃ ca bruvāṇaṃ śuśrūṣa kurūṇām arthavādinam / (12.1) Par.?
droṇaṃ kṛpaṃ vikarṇaṃ ca mahārājaṃ ca bāhlikam // (12.2) Par.?
ete hyapi yathaivāhaṃ mantum arhasi tāṃstathā / (13.1) Par.?
sarve dharmavido hyete tulyasnehāśca bhārata // (13.2) Par.?
yat tad virāṭanagare saha bhrātṛbhir agrataḥ / (14.1) Par.?
utsṛjya gāḥ susaṃtrastaṃ balaṃ te samaśīryata // (14.2) Par.?
yaccaiva tasminnagare śrūyate mahad adbhutam / (15.1) Par.?
ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam // (15.2) Par.?
arjunastat tathākārṣīt kiṃ punaḥ sarva eva te / (16.1) Par.?
sabhrātṝn abhijānīhi vṛttyā ca pratipādaya // (16.2) Par.?
Duration=0.062451124191284 secs.