Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8019
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktvā mahāprājño dhṛtarāṣṭraḥ suyodhanam / (1.2) Par.?
punar eva mahābhāgaḥ saṃjayaṃ paryapṛcchata // (1.3) Par.?
brūhi saṃjaya yaccheṣaṃ vāsudevād anantaram / (2.1) Par.?
yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
vāsudevavacaḥ śrutvā kuntīputro dhanaṃjayaḥ / (3.2) Par.?
uvāca kāle durdharṣo vāsudevasya śṛṇvataḥ // (3.3) Par.?
pitāmahaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca saṃjaya / (4.1) Par.?
droṇaṃ kṛpaṃ ca karṇaṃ ca mahārājaṃ ca bāhlikam // (4.2) Par.?
drauṇiṃ ca somadattaṃ ca śakuniṃ cāpi saubalam / (5.1) Par.?
duḥśāsanaṃ śalaṃ caiva purumitraṃ viviṃśatim // (5.2) Par.?
vikarṇaṃ citrasenaṃ ca jayatsenaṃ ca pārthivam / (6.1) Par.?
vindānuvindāvāvantyau durmukhaṃ cāpi kauravam // (6.2) Par.?
saindhavaṃ duḥsahaṃ caiva bhūriśravasam eva ca / (7.1) Par.?
bhagadattaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam // (7.2) Par.?
ye cāpyanye pārthivāstatra yoddhuṃ samāgatāḥ kauravāṇāṃ priyārtham / (8.1) Par.?
mumūrṣavaḥ pāṇḍavāgnau pradīpte samānītā dhārtarāṣṭreṇa sūta // (8.2) Par.?
yathānyāyaṃ kauśalaṃ vandanaṃ ca samāgatā madvacanena vācyāḥ / (9.1) Par.?
idaṃ brūyāḥ saṃjaya rājamadhye suyodhanaṃ pāpakṛtāṃ pradhānam // (9.2) Par.?
amarṣaṇaṃ durmatiṃ rājaputraṃ pāpātmānaṃ dhārtarāṣṭraṃ sulubdham / (10.1) Par.?
sarvaṃ mamaitad vacanaṃ samagraṃ sahāmātyaṃ saṃjaya śrāvayethāḥ // (10.2) Par.?
evaṃ pratiṣṭhāpya dhanaṃjayo māṃ tato 'rthavad dharmavaccāpi vākyam / (11.1) Par.?
provācedaṃ vāsudevaṃ samīkṣya pārtho dhīmāṃl lohitāntāyatākṣaḥ // (11.2) Par.?
yathā śrutaṃ te vadato mahātmano madhupravīrasya vacaḥ samāhitam / (12.1) Par.?
tathaiva vācyaṃ bhavatā hi madvacaḥ samāgateṣu kṣitipeṣu sarvaśaḥ // (12.2) Par.?
śarāgnidhūme rathaneminādite dhanuḥsruveṇāstrabalāpahāriṇā / (13.1) Par.?
yathā na homaḥ kriyate mahāmṛdhe tathā sametya prayatadhvam ādṛtāḥ // (13.2) Par.?
na cet prayacchadhvam amitraghātino yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam / (14.1) Par.?
nayāmi vaḥ svāśvapadātikuñjarān diśaṃ pitṝṇām aśivāṃ śitaiḥ śaraiḥ // (14.2) Par.?
tato 'ham āmantrya caturbhujaṃ hariṃ dhanaṃjayaṃ caiva namasya satvaraḥ / (15.1) Par.?
javena samprāpta ihāmaradyute tavāntikaṃ prāpayituṃ vaco mahat // (15.2) Par.?
Duration=0.088634967803955 secs.