Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8020
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
duryodhane dhārtarāṣṭre tad vaco 'pratinandati / (1.2) Par.?
tūṣṇīṃbhūteṣu sarveṣu samuttasthur nareśvarāḥ // (1.3) Par.?
utthiteṣu mahārāja pṛthivyāṃ sarvarājasu / (2.1) Par.?
rahite saṃjayaṃ rājā paripraṣṭuṃ pracakrame // (2.2) Par.?
āśaṃsamāno vijayaṃ teṣāṃ putravaśānugaḥ / (3.1) Par.?
ātmanaśca pareṣāṃ ca pāṇḍavānāṃ ca niścayam // (3.2) Par.?
dhṛtarāṣṭra uvāca / (4.1) Par.?
gāvalgaṇe brūhi naḥ sāraphalgu svasenāyāṃ yāvad ihāsti kiṃcit / (4.2) Par.?
tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ kim eṣāṃ jyāyaḥ kimu teṣāṃ kanīyaḥ // (4.3) Par.?
tvam etayoḥ sāravit sarvadarśī dharmārthayor nipuṇo niścayajñaḥ / (5.1) Par.?
sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ yudhyamānāḥ katare 'sminna santi // (5.2) Par.?
saṃjaya uvāca / (6.1) Par.?
na tvāṃ brūyāṃ rahite jātu kiṃcid asūyā hi tvāṃ prasaheta rājan / (6.2) Par.?
ānayasva pitaraṃ saṃśitavrataṃ gāṃdhārīṃ ca mahiṣīm ājamīḍha // (6.3) Par.?
tau te 'sūyāṃ vinayetāṃ narendra dharmajñau tau nipuṇau niścayajñau / (7.1) Par.?
tayostu tvāṃ saṃnidhau tad vadeyaṃ kṛtsnaṃ mataṃ vāsudevārjunābhyām // (7.2) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
tatastanmatam ājñāya saṃjayasyātmajasya ca / (8.2) Par.?
abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt // (8.3) Par.?
saṃpṛcchate dhṛtarāṣṭrāya saṃjaya ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte / (9.1) Par.?
sarvaṃ yāvad vettha tasmin yathāvad yāthātathyaṃ vāsudeve 'rjune ca // (9.2) Par.?
Duration=0.032848119735718 secs.