Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8021
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
arjuno vāsudevaśca dhanvinau paramārcitau / (1.2) Par.?
kāmād anyatra sambhūtau sarvābhāvāya saṃmitau // (1.3) Par.?
dyām antaraṃ samāsthāya yathāyuktaṃ manasvinaḥ / (2.1) Par.?
cakraṃ tad vāsudevasya māyayā vartate vibho // (2.2) Par.?
sāpahnavaṃ pāṇḍaveṣu pāṇḍavānāṃ susaṃmatam / (3.1) Par.?
sārāsārabalaṃ jñātvā tat samāsena me śṛṇu // (3.2) Par.?
narakaṃ śambaraṃ caiva kaṃsaṃ caidyaṃ ca mādhavaḥ / (4.1) Par.?
jitavān ghorasaṃkāśān krīḍann iva janārdanaḥ // (4.2) Par.?
pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva puruṣottamaḥ / (5.1) Par.?
manasaiva viśiṣṭātmā nayatyātmavaśaṃ vaśī // (5.2) Par.?
bhūyo bhūyo hi yad rājan pṛcchase pāṇḍavān prati / (6.1) Par.?
sārāsārabalaṃ jñātuṃ tanme nigadataḥ śṛṇu // (6.2) Par.?
ekato vā jagat kṛtsnam ekato vā janārdanaḥ / (7.1) Par.?
sārato jagataḥ kṛtsnād atirikto janārdanaḥ // (7.2) Par.?
bhasma kuryājjagad idaṃ manasaiva janārdanaḥ / (8.1) Par.?
na tu kṛtsnaṃ jagacchaktaṃ bhasma kartuṃ janārdanam // (8.2) Par.?
yataḥ satyaṃ yato dharmo yato hrīr ārjavaṃ yataḥ / (9.1) Par.?
tato bhavati govindo yataḥ kṛṣṇastato jayaḥ // (9.2) Par.?
pṛthivīṃ cāntarikṣaṃ ca divaṃ ca puruṣottamaḥ / (10.1) Par.?
viceṣṭayati bhūtātmā krīḍann iva janārdanaḥ // (10.2) Par.?
sa kṛtvā pāṇḍavān satraṃ lokaṃ saṃmohayann iva / (11.1) Par.?
adharmaniratānmūḍhān dagdhum icchati te sutān // (11.2) Par.?
kālacakraṃ jagaccakraṃ yugacakraṃ ca keśavaḥ / (12.1) Par.?
ātmayogena bhagavān parivartayate 'niśam // (12.2) Par.?
kālasya ca hi mṛtyośca jaṅgamasthāvarasya ca / (13.1) Par.?
īśate bhagavān ekaḥ satyam etad bravīmi te // (13.2) Par.?
īśan api mahāyogī sarvasya jagato hariḥ / (14.1) Par.?
karmāṇyārabhate kartuṃ kīnāśa iva durbalaḥ // (14.2) Par.?
tena vañcayate lokānmāyāyogena keśavaḥ / (15.1) Par.?
ye tam eva prapadyante na te muhyanti mānavāḥ // (15.2) Par.?
Duration=0.044742822647095 secs.