Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8022
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram / (1.2) Par.?
katham enaṃ na vedāhaṃ tanmamācakṣva saṃjaya // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
vidyā rājanna te vidyā mama vidyā na hīyate / (2.2) Par.?
vidyāhīnastamodhvasto nābhijānāti keśavam // (2.3) Par.?
vidyayā tāta jānāmi triyugaṃ madhusūdanam / (3.1) Par.?
kartāram akṛtaṃ devaṃ bhūtānāṃ prabhavāpyayam // (3.2) Par.?
dhṛtarāṣṭra uvāca / (4.1) Par.?
gāvalgaṇe 'tra kā bhaktir yā te nityā janārdane / (4.2) Par.?
yayā tvam abhijānāsi triyugaṃ madhusūdanam // (4.3) Par.?
saṃjaya uvāca / (5.1) Par.?
māyāṃ na seve bhadraṃ te na vṛthādharmam ācare / (5.2) Par.?
śuddhabhāvaṃ gato bhaktyā śāstrād vedmi janārdanam // (5.3) Par.?
dhṛtarāṣṭra uvāca / (6.1) Par.?
duryodhana hṛṣīkeśaṃ prapadyasva janārdanam / (6.2) Par.?
āpto naḥ saṃjayastāta śaraṇaṃ gaccha keśavam // (6.3) Par.?
duryodhana uvāca / (7.1) Par.?
bhagavān devakīputro lokaṃ cennihaniṣyati / (7.2) Par.?
pravadann arjune sakhyaṃ nāhaṃ gacche 'dya keśavam // (7.3) Par.?
dhṛtarāṣṭra uvāca / (8.1) Par.?
avāg gāndhāri putrāste gacchatyeṣa sudurmatiḥ / (8.2) Par.?
īrṣyur durātmā mānī ca śreyasāṃ vacanātigaḥ // (8.3) Par.?
gāndhāryuvāca / (9.1) Par.?
aiśvaryakāma duṣṭātman vṛddhānāṃ śāsanātiga / (9.2) Par.?
aiśvaryajīvite hitvā pitaraṃ māṃ ca bāliśa // (9.3) Par.?
vardhayan durhṛdāṃ prītiṃ māṃ ca śokena vardhayan / (10.1) Par.?
nihato bhīmasenena smartāsi vacanaṃ pituḥ // (10.2) Par.?
vyāsa uvāca / (11.1) Par.?
dayito 'si rājan kṛṣṇasya dhṛtarāṣṭra nibodha me / (11.2) Par.?
yasya te saṃjayo dūto yastvāṃ śreyasi yokṣyate // (11.3) Par.?
jānātyeṣa hṛṣīkeśaṃ purāṇaṃ yacca vai navam / (12.1) Par.?
śuśrūṣamāṇam ekāgraṃ mokṣyate mahato bhayāt // (12.2) Par.?
vaicitravīrya puruṣāḥ krodhaharṣatamovṛtāḥ / (13.1) Par.?
sitā bahuvidhaiḥ pāśair ye na tuṣṭāḥ svakair dhanaiḥ // (13.2) Par.?
yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ / (14.1) Par.?
andhanetrā yathaivāndhā nīyamānāḥ svakarmabhiḥ // (14.2) Par.?
eṣa ekāyanaḥ panthā yena yānti manīṣiṇaḥ / (15.1) Par.?
taṃ dṛṣṭvā mṛtyum atyeti mahāṃstatra na sajjate // (15.2) Par.?
dhṛtarāṣṭra uvāca / (16.1) Par.?
aṅga saṃjaya me śaṃsa panthānam akutobhayam / (16.2) Par.?
yena gatvā hṛṣīkeśaṃ prāpnuyāṃ śāntim uttamām // (16.3) Par.?
saṃjaya uvāca / (17.1) Par.?
nākṛtātmā kṛtātmānaṃ jātu vidyājjanārdanam / (17.2) Par.?
ātmanastu kriyopāyo nānyatrendriyanigrahāt // (17.3) Par.?
indriyāṇām udīrṇānāṃ kāmatyāgo 'pramādataḥ / (18.1) Par.?
apramādo 'vihiṃsā ca jñānayonir asaṃśayam // (18.2) Par.?
indriyāṇāṃ yame yatto bhava rājann atandritaḥ / (19.1) Par.?
buddhiśca mā te cyavatu niyacchaitāṃ yatastataḥ // (19.2) Par.?
etajjñānaṃ vidur viprā dhruvam indriyadhāraṇam / (20.1) Par.?
etajjñānaṃ ca panthāśca yena yānti manīṣiṇaḥ // (20.2) Par.?
aprāpyaḥ keśavo rājann indriyair ajitair nṛbhiḥ / (21.1) Par.?
āgamādhigato yogād vaśī tattve prasīdati // (21.2) Par.?
Duration=0.11529302597046 secs.