Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Names of Viṣṇu, sahasranāman, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8023
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
bhūyo me puṇḍarīkākṣaṃ saṃjayācakṣva pṛcchate / (1.2) Par.?
nāmakarmārthavit tāta prāpnuyāṃ puruṣottamam // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
śrutaṃ me tasya devasya nāmanirvacanaṃ śubham / (2.2) Par.?
yāvat tatrābhijāne 'ham aprameyo hi keśavaḥ // (2.3) Par.?
vasanāt sarvabhūtānāṃ vasutvād devayonitaḥ / (3.1) Par.?
vāsudevastato vedyo vṛṣatvād vṛṣṇir ucyate // (3.2) Par.?
maunād dhyānācca yogācca viddhi bhārata mādhavam / (4.1) Par.?
sarvatattvalayāccaiva madhuhā madhusūdanaḥ // (4.2) Par.?
kṛṣir bhūvācakaḥ śabdo ṇaśca nirvṛtivācakaḥ / (5.1) Par.?
kṛṣṇastadbhāvayogācca kṛṣṇo bhavati śāśvataḥ // (5.2) Par.?
puṇḍarīkaṃ paraṃ dhāma nityam akṣayam akṣaram / (6.1) Par.?
tadbhāvāt puṇḍarīkākṣo dasyutrāsājjanārdanaḥ // (6.2) Par.?
yataḥ sattvaṃ na cyavate yacca sattvānna hīyate / (7.1) Par.?
sattvataḥ sātvatastasmād ārṣabhād vṛṣabhekṣaṇaḥ // (7.2) Par.?
na jāyate janitryāṃ yad ajastasmād anīkajit / (8.1) Par.?
devānāṃ svaprakāśatvād damād dāmodaraṃ viduḥ // (8.2) Par.?
harṣāt saukhyāt sukhaiśvaryāddhṛṣīkeśatvam aśnute / (9.1) Par.?
bāhubhyāṃ rodasī bibhranmahābāhur iti smṛtaḥ // (9.2) Par.?
adho na kṣīyate jātu yasmāt tasmād adhokṣajaḥ / (10.1) Par.?
narāṇām ayanāccāpi tena nārāyaṇaḥ smṛtaḥ / (10.2) Par.?
pūraṇāt sadanāccaiva tato 'sau puruṣottamaḥ // (10.3) Par.?
asataśca sataścaiva sarvasya prabhavāpyayāt / (11.1) Par.?
sarvasya ca sadā jñānāt sarvam enaṃ pracakṣate // (11.2) Par.?
satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam / (12.1) Par.?
satyāt satyaṃ ca govindastasmāt satyo 'pi nāmataḥ // (12.2) Par.?
viṣṇur vikramaṇād eva jayanājjiṣṇur ucyate / (13.1) Par.?
śāśvatatvād anantaśca govindo vedanād gavām // (13.2) Par.?
atattvaṃ kurute tattvaṃ tena mohayate prajāḥ / (14.1) Par.?
evaṃvidho dharmanityo bhagavānmunibhiḥ saha / (14.2) Par.?
āgantā hi mahābāhur ānṛśaṃsyārtham acyutaḥ // (14.3) Par.?
Duration=0.068365812301636 secs.