Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8024
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
cakṣuṣmatāṃ vai spṛhayāmi saṃjaya drakṣyanti ye vāsudevaṃ samīpe / (1.2) Par.?
vibhrājamānaṃ vapuṣā pareṇa prakāśayantaṃ pradiśo diśaśca // (1.3) Par.?
īrayantaṃ bhāratīṃ bhāratānām abhyarcanīyāṃ śaṃkarīṃ sṛñjayānām / (2.1) Par.?
bubhūṣadbhir grahaṇīyām anindyāṃ parāsūnām agrahaṇīyarūpām // (2.2) Par.?
samudyantaṃ sātvatam ekavīraṃ praṇetāram ṛṣabhaṃ yādavānām / (3.1) Par.?
nihantāraṃ kṣobhaṇaṃ śātravāṇāṃ muṣṇantaṃ ca dviṣatāṃ vai yaśāṃsi // (3.2) Par.?
draṣṭāro hi kuravastaṃ sametā mahātmānaṃ śatruhaṇaṃ vareṇyam / (4.1) Par.?
bruvantaṃ vācam anṛśaṃsarūpāṃ vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān // (4.2) Par.?
ṛṣiṃ sanātanatamaṃ vipaścitaṃ vācaḥ samudraṃ kalaśaṃ yatīnām / (5.1) Par.?
ariṣṭanemiṃ garuḍaṃ suparṇaṃ patiṃ prajānāṃ bhuvanasya dhāma // (5.2) Par.?
sahasraśīrṣaṃ puruṣaṃ purāṇam anādimadhyāntam anantakīrtim / (6.1) Par.?
śukrasya dhātāram ajaṃ janitraṃ paraṃ parebhyaḥ śaraṇaṃ prapadye // (6.2) Par.?
trailokyanirmāṇakaraṃ janitraṃ devāsurāṇām atha nāgarakṣasām / (7.1) Par.?
narādhipānāṃ viduṣāṃ pradhānam indrānujaṃ taṃ śaraṇaṃ prapadye // (7.2) Par.?
Duration=0.030523061752319 secs.