Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8025
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ / (1.2) Par.?
abhyabhāṣata dāśārham ṛṣabhaṃ sarvasātvatām // (1.3) Par.?
ayaṃ sa kālaḥ samprāpto mitrāṇāṃ me janārdana / (2.1) Par.?
na ca tvad anyaṃ paśyāmi yo na āpatsu tārayet // (2.2) Par.?
tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam / (3.1) Par.?
dhārtarāṣṭraṃ sahāmātyaṃ svam aṃśam anuyuñjmahe // (3.2) Par.?
yathā hi sarvāsvāpatsu pāsi vṛṣṇīn ariṃdama / (4.1) Par.?
tathā te pāṇḍavā rakṣyāḥ pāhyasmānmahato bhayāt // (4.2) Par.?
bhagavān uvāca / (5.1) Par.?
ayam asmi mahābāho brūhi yat te vivakṣitam / (5.2) Par.?
kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata // (5.3) Par.?
yudhiṣṭhira uvāca / (6.1) Par.?
śrutaṃ te dhṛtarāṣṭrasya saputrasya cikīrṣitam / (6.2) Par.?
etaddhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt // (6.3) Par.?
tanmataṃ dhṛtarāṣṭrasya so 'syātmā vivṛtāntaraḥ / (7.1) Par.?
yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan // (7.2) Par.?
apradānena rājyasya śāntim asmāsu mārgati / (8.1) Par.?
lubdhaḥ pāpena manasā carann asamam ātmanaḥ // (8.2) Par.?
yat tad dvādaśa varṣāṇi vane nirvyuṣitā vayam / (9.1) Par.?
chadmanā śaradaṃ caikāṃ dhṛtarāṣṭrasya śāsanāt // (9.2) Par.?
sthātā naḥ samaye tasmin dhṛtarāṣṭra iti prabho / (10.1) Par.?
nāhāsma samayaṃ kṛṣṇa taddhi no brāhmaṇā viduḥ // (10.2) Par.?
vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati / (11.1) Par.?
paśyan vā putragṛddhitvānmandasyānveti śāsanam // (11.2) Par.?
suyodhanamate tiṣṭhan rājāsmāsu janārdana / (12.1) Par.?
mithyā carati lubdhaḥ saṃścaran priyam ivātmanaḥ // (12.2) Par.?
ito duḥkhataraṃ kiṃ nu yatrāhaṃ mātaraṃ tataḥ / (13.1) Par.?
saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana // (13.2) Par.?
kāśibhiścedipāñcālair matsyaiśca madhusūdana / (14.1) Par.?
bhavatā caiva nāthena pañca grāmā vṛtā mayā // (14.2) Par.?
kuśasthalaṃ vṛkasthalam āsandī vāraṇāvatam / (15.1) Par.?
avasānaṃ ca govinda kiṃcid evātra pañcamam // (15.2) Par.?
pañca nastāta dīyantāṃ grāmā vā nagarāṇi vā / (16.1) Par.?
vasema sahitā yeṣu mā ca no bharatā naśan // (16.2) Par.?
na ca tān api duṣṭātmā dhārtarāṣṭro 'numanyate / (17.1) Par.?
svāmyam ātmani matvāsāvato duḥkhataraṃ nu kim // (17.2) Par.?
kule jātasya vṛddhasya paravitteṣu gṛdhyataḥ / (18.1) Par.?
lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam // (18.2) Par.?
hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam / (19.1) Par.?
śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ // (19.2) Par.?
asvato hi nivartante jñātayaḥ suhṛdartvijaḥ / (20.1) Par.?
apuṣpād aphalād vṛkṣād yathā tāta patatriṇaḥ // (20.2) Par.?
etacca maraṇaṃ tāta yad asmāt patitād iva / (21.1) Par.?
jñātayo vinivartante pretasattvād ivāsavaḥ // (21.2) Par.?
nātaḥ pāpīyasīṃ kāṃcid avasthāṃ śambaro 'bravīt / (22.1) Par.?
yatra naivādya na prātar bhojanaṃ pratidṛśyate // (22.2) Par.?
dhanam āhuḥ paraṃ dharmaṃ dhane sarvaṃ pratiṣṭhitam / (23.1) Par.?
jīvanti dhanino loke mṛtā ye tvadhanā narāḥ // (23.2) Par.?
ye dhanād apakarṣanti naraṃ svabalam āśritāḥ / (24.1) Par.?
te dharmam arthaṃ kāmaṃ ca pramathnanti naraṃ ca tam // (24.2) Par.?
etām avasthāṃ prāpyaike maraṇaṃ vavrire janāḥ / (25.1) Par.?
grāmāyaike vanāyaike nāśāyaike pravavrajuḥ // (25.2) Par.?
unmādam eke puṣyanti yāntyanye dviṣatāṃ vaśam / (26.1) Par.?
dāsyam eke nigacchanti pareṣām arthahetunā // (26.2) Par.?
āpad evāsya maraṇāt puruṣasya garīyasī / (27.1) Par.?
śriyo vināśastaddhyasya nimittaṃ dharmakāmayoḥ // (27.2) Par.?
yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat / (28.1) Par.?
samantāt sarvabhūtānāṃ na tad atyeti kaścana // (28.2) Par.?
na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ / (29.1) Par.?
yathā bhadrāṃ śriyaṃ prāpya tayā hīnaḥ sukhaidhitaḥ // (29.2) Par.?
sa tadātmāparādhena samprāpto vyasanaṃ mahat / (30.1) Par.?
sendrān garhayate devānnātmānaṃ ca kathaṃcana // (30.2) Par.?
na cāsmin sarvaśāstrāṇi prataranti nigarhaṇām / (31.1) Par.?
so 'bhikrudhyati bhṛtyānāṃ suhṛdaścābhyasūyati // (31.2) Par.?
taṃ tadā manyur evaiti sa bhūyaḥ sampramuhyati / (32.1) Par.?
sa mohavaśam āpannaḥ krūraṃ karma niṣevate // (32.2) Par.?
pāpakarmātyayāyaiva saṃkaraṃ tena puṣyati / (33.1) Par.?
saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām // (33.2) Par.?
na cet prabudhyate kṛṣṇa narakāyaiva gacchati / (34.1) Par.?
tasya prabodhaḥ prajñaiva prajñācakṣur na riṣyati // (34.2) Par.?
prajñālābhe hi puruṣaḥ śāstrāṇyevānvavekṣate / (35.1) Par.?
śāstranityaḥ punar dharmaṃ tasya hrīr aṅgam uttamam // (35.2) Par.?
hrīmān hi pāpaṃ pradveṣṭi tasya śrīr abhivardhate / (36.1) Par.?
śrīmān sa yāvad bhavati tāvad bhavati pūruṣaḥ // (36.2) Par.?
dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā / (37.1) Par.?
nādharme kurute buddhiṃ na ca pāpeṣu vartate // (37.2) Par.?
ahrīko vā vimūḍho vā naiva strī na punaḥ pumān / (38.1) Par.?
nāsyādhikāro dharme 'sti yathā śūdrastathaiva saḥ // (38.2) Par.?
hrīmān avati devāṃśca pitṝn ātmānam eva ca / (39.1) Par.?
tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām // (39.2) Par.?
tad idaṃ mayi te dṛṣṭaṃ pratyakṣaṃ madhusūdana / (40.1) Par.?
yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ // (40.2) Par.?
te vayaṃ na śriyaṃ hātum alaṃ nyāyena kenacit / (41.1) Par.?
atra no yatamānānāṃ vadhaśced api sādhu tat // (41.2) Par.?
tatra naḥ prathamaḥ kalpo yad vayaṃ te ca mādhava / (42.1) Par.?
praśāntāḥ samabhūtāśca śriyaṃ tān aśnuvīmahi // (42.2) Par.?
tatraiṣā paramā kāṣṭhā raudrakarmakṣayodayā / (43.1) Par.?
yad vayaṃ kauravān hatvā tāni rāṣṭrāṇy aśīmahi // (43.2) Par.?
ye punaḥ syur asaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ / (44.1) Par.?
teṣām apyavadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ // (44.2) Par.?
jñātayaśca hi bhūyiṣṭhāḥ sahāyā guravaśca naḥ / (45.1) Par.?
teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam // (45.2) Par.?
pāpaḥ kṣatriyadharmo 'yaṃ vayaṃ ca kṣatrabāndhavāḥ / (46.1) Par.?
sa naḥ svadharmo 'dharmo vā vṛttir anyā vigarhitā // (46.2) Par.?
śūdraḥ karoti śuśrūṣāṃ vaiśyā vipaṇijīvinaḥ / (47.1) Par.?
vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇair vṛtam // (47.2) Par.?
kṣatriyaḥ kṣatriyaṃ hanti matsyo matsyena jīvati / (48.1) Par.?
śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ // (48.2) Par.?
yuddhe kṛṣṇa kalir nityaṃ prāṇāḥ sīdanti saṃyuge / (49.1) Par.?
balaṃ tu nītimātrāya haṭhe jayaparājayau // (49.2) Par.?
nātmacchandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā / (50.1) Par.?
nāpyakāle sukhaṃ prāpyaṃ duḥkhaṃ vāpi yadūttama // (50.2) Par.?
eko hyapi bahūn hanti ghnantyekaṃ bahavo 'pyuta / (51.1) Par.?
śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam // (51.2) Par.?
jayaścaivobhayor dṛṣṭa ubhayośca parājayaḥ / (52.1) Par.?
tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau // (52.2) Par.?
sarvathā vṛjinaṃ yuddhaṃ ko ghnanna pratihanyate / (53.1) Par.?
hatasya ca hṛṣīkeśa samau jayaparājayau // (53.2) Par.?
parājayaśca maraṇānmanye naiva viśiṣyate / (54.1) Par.?
yasya syād vijayaḥ kṛṣṇa tasyāpyapacayo dhruvam // (54.2) Par.?
antato dayitaṃ ghnanti kecid apyapare janāḥ / (55.1) Par.?
tasyāṅga balahīnasya putrān bhrātṝn apaśyataḥ / (55.2) Par.?
nirvedo jīvite kṛṣṇa sarvataścopajāyate // (55.3) Par.?
ye hyeva vīrā hrīmanta āryāḥ karuṇavedinaḥ / (56.1) Par.?
ta eva yuddhe hanyante yavīyānmucyate janaḥ // (56.2) Par.?
hatvāpyanuśayo nityaṃ parān api janārdana / (57.1) Par.?
anubandhaśca pāpo 'tra śeṣaścāpyavaśiṣyate // (57.2) Par.?
śeṣo hi balam āsādya na śeṣam avaśeṣayet / (58.1) Par.?
sarvocchede ca yatate vairasyāntavidhitsayā // (58.2) Par.?
jayo vairaṃ prasṛjati duḥkham āste parājitaḥ / (59.1) Par.?
sukhaṃ praśāntaḥ svapiti hitvā jayaparājayau // (59.2) Par.?
jātavairaśca puruṣo duḥkhaṃ svapiti nityadā / (60.1) Par.?
anirvṛtena manasā sasarpa iva veśmani // (60.2) Par.?
utsādayati yaḥ sarvaṃ yaśasā sa viyujyate / (61.1) Par.?
akīrtiṃ sarvabhūteṣu śāśvatīṃ sa niyacchati // (61.2) Par.?
na hi vairāṇi śāmyanti dīrghakālakṛtānyapi / (62.1) Par.?
ākhyātāraśca vidyante pumāṃścotpadyate kule // (62.2) Par.?
na cāpi vairaṃ vaireṇa keśava vyupaśāmyati / (63.1) Par.?
haviṣāgnir yathā kṛṣṇa bhūya evābhivardhate // (63.2) Par.?
ato 'nyathā nāsti śāntir nityam antaram antataḥ / (64.1) Par.?
antaraṃ lipsamānānām ayaṃ doṣo nirantaraḥ // (64.2) Par.?
pauruṣeyo hi balavān ādhir hṛdayabādhanaḥ / (65.1) Par.?
tasya tyāgena vā śāntir nivṛttyā manaso 'pi vā // (65.2) Par.?
athavā mūlaghātena dviṣatāṃ madhusūdana / (66.1) Par.?
phalanirvṛttir iddhā syāt tannṛśaṃsataraṃ bhavet // (66.2) Par.?
yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ / (67.1) Par.?
saṃśayācca samucchedād dviṣatām ātmanastathā // (67.2) Par.?
na ca tyaktuṃ tad icchāmo na cecchāmaḥ kulakṣayam / (68.1) Par.?
atra yā praṇipātena śāntiḥ saiva garīyasī // (68.2) Par.?
sarvathā yatamānānām ayuddham abhikāṅkṣatām / (69.1) Par.?
sāntve pratihate yuddhaṃ prasiddham aparākramam // (69.2) Par.?
pratighātena sāntvasya dāruṇaṃ sampravartate / (70.1) Par.?
tacchunām iva gopāde paṇḍitair upalakṣitam // (70.2) Par.?
lāṅgūlacālanaṃ kṣveḍaḥ pratirāvo vivartanam / (71.1) Par.?
dantadarśanam ārāvastato yuddhaṃ pravartate // (71.2) Par.?
tatra yo balavān kṛṣṇa jitvā so 'tti tad āmiṣam / (72.1) Par.?
evam eva manuṣyeṣu viśeṣo nāsti kaścana // (72.2) Par.?
sarvathā tvetad ucitaṃ durbaleṣu balīyasām / (73.1) Par.?
anādaro virodhaśca praṇipātī hi durbalaḥ // (73.2) Par.?
pitā rājā ca vṛddhaśca sarvathā mānam arhati / (74.1) Par.?
tasmānmānyaśca pūjyaśca dhṛtarāṣṭro janārdana // (74.2) Par.?
putrasnehastu balavān dhṛtarāṣṭrasya mādhava / (75.1) Par.?
sa putravaśam āpannaḥ praṇipātaṃ prahāsyati // (75.2) Par.?
tatra kiṃ manyase kṛṣṇa prāptakālam anantaram / (76.1) Par.?
katham arthācca dharmācca na hīyemahi mādhava // (76.2) Par.?
īdṛśe hyarthakṛcchre 'smin kam anyaṃ madhusūdana / (77.1) Par.?
upasaṃpraṣṭum arhāmi tvām ṛte puruṣottama // (77.2) Par.?
priyaśca priyakāmaśca gatijñaḥ sarvakarmaṇām / (78.1) Par.?
ko hi kṛṣṇāsti nastvādṛk sarvaniścayavit suhṛt // (78.2) Par.?
vaiśaṃpāyana uvāca / (79.1) Par.?
evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ / (79.2) Par.?
ubhayor eva vām arthe yāsyāmi kurusaṃsadam // (79.3) Par.?
śamaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan / (80.1) Par.?
puṇyaṃ me sumahad rājaṃścaritaṃ syānmahāphalam // (80.2) Par.?
mocayeyaṃ mṛtyupāśāt saṃrabdhān kurusṛñjayān / (81.1) Par.?
pāṇḍavān dhārtarāṣṭrāṃśca sarvāṃ ca pṛthivīm imām // (81.2) Par.?
yudhiṣṭhira uvāca / (82.1) Par.?
na mamaitanmataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati / (82.2) Par.?
suyodhanaḥ sūktam api na kariṣyati te vacaḥ // (82.3) Par.?
sametaṃ pārthivaṃ kṣatraṃ suyodhanavaśānugam / (83.1) Par.?
teṣāṃ madhyāvataraṇaṃ tava kṛṣṇa na rocaye // (83.2) Par.?
na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham / (84.1) Par.?
na ca sarvāmaraiśvaryaṃ tava rodhena mādhava // (84.2) Par.?
bhagavān uvāca / (85.1) Par.?
jānāmyetāṃ mahārāja dhārtarāṣṭrasya pāpatām / (85.2) Par.?
avācyāstu bhaviṣyāmaḥ sarvaloke mahīkṣitām // (85.3) Par.?
na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ / (86.1) Par.?
kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ // (86.2) Par.?
atha cet te pravarteranmayi kiṃcid asāṃpratam / (87.1) Par.?
nirdaheyaṃ kurūn sarvān iti me dhīyate matiḥ // (87.2) Par.?
na jātu gamanaṃ tatra bhavet pārtha nirarthakam / (88.1) Par.?
arthaprāptiḥ kadācit syād antato vāpy avācyatā // (88.2) Par.?
yudhiṣṭhira uvāca / (89.1) Par.?
yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān / (89.2) Par.?
kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam // (89.3) Par.?
viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho / (90.1) Par.?
yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ // (90.2) Par.?
bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ / (91.1) Par.?
sauhṛdenāviśaṅkyo 'si svasti prāpnuhi bhūtaye // (91.2) Par.?
asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam / (92.1) Par.?
yad yad asmaddhitaṃ kṛṣṇa tat tad vācyaḥ suyodhanaḥ // (92.2) Par.?
yad yad dharmeṇa saṃyuktam upapadyeddhitaṃ vacaḥ / (93.1) Par.?
tat tat keśava bhāṣethāḥ sāntvaṃ vā yadi vetarat // (93.2) Par.?
Duration=0.50659108161926 secs.