Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8026
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhagavān uvāca / (1.1) Par.?
saṃjayasya śrutaṃ vākyaṃ bhavataśca śrutaṃ mayā / (1.2) Par.?
sarvaṃ jānāmyabhiprāyaṃ teṣāṃ ca bhavataśca yaḥ // (1.3) Par.?
tava dharmāśritā buddhisteṣāṃ vairāśritā matiḥ / (2.1) Par.?
yad ayuddhena labhyeta tat te bahumataṃ bhavet // (2.2) Par.?
na ca tannaiṣṭhikaṃ karma kṣatriyasya viśāṃ pate / (3.1) Par.?
āhur āśramiṇaḥ sarve yad bhaikṣaṃ kṣatriyaścaret // (3.2) Par.?
jayo vadho vā saṃgrāme dhātrā diṣṭaḥ sanātanaḥ / (4.1) Par.?
svadharmaḥ kṣatriyasyaiṣa kārpaṇyaṃ na praśasyate // (4.2) Par.?
na hi kārpaṇyam āsthāya śakyā vṛttir yudhiṣṭhira / (5.1) Par.?
vikramasva mahābāho jahi śatrūn ariṃdama // (5.2) Par.?
atigṛddhāḥ kṛtasnehā dīrghakālaṃ sahoṣitāḥ / (6.1) Par.?
kṛtamitrāḥ kṛtabalā dhārtarāṣṭrāḥ paraṃtapa // (6.2) Par.?
na paryāyo 'sti yat sāmyaṃ tvayi kuryur viśāṃ pate / (7.1) Par.?
balavattāṃ hi manyante bhīṣmadroṇakṛpādibhiḥ // (7.2) Par.?
yāvacca mārdavenaitān rājann upacariṣyasi / (8.1) Par.?
tāvad ete hariṣyanti tava rājyam ariṃdama // (8.2) Par.?
nānukrośānna kārpaṇyānna ca dharmārthakāraṇāt / (9.1) Par.?
alaṃ kartuṃ dhārtarāṣṭrāstava kāmam ariṃdama // (9.2) Par.?
etad eva nimittaṃ te pāṇḍavāstu yathā tvayi / (10.1) Par.?
nānvatapyanta kaupīnaṃ tāvat kṛtvāpi duṣkaram // (10.2) Par.?
pitāmahasya droṇasya vidurasya ca dhīmataḥ / (11.1) Par.?
paśyatāṃ kurumukhyānāṃ sarveṣām eva tattvataḥ // (11.2) Par.?
dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam / (12.1) Par.?
yat tvām upadhinā rājan dyūtenāvañcayat tadā / (12.2) Par.?
na cāpatrapate pāpo nṛśaṃsastena karmaṇā // (12.3) Par.?
tathāśīlasamācāre rājanmā praṇayaṃ kṛthāḥ / (13.1) Par.?
vadhyāste sarvalokasya kiṃ punastava bhārata // (13.2) Par.?
vāgbhistvapratirūpābhir atudat sakanīyasam / (14.1) Par.?
ślāghamānaḥ prahṛṣṭaḥ san bhāṣate bhrātṛbhiḥ saha // (14.2) Par.?
etāvat pāṇḍavānāṃ hi nāsti kiṃcid iha svakam / (15.1) Par.?
nāmadheyaṃ ca gotraṃ ca tad apyeṣāṃ na śiṣyate // (15.2) Par.?
kālena mahatā caiṣāṃ bhaviṣyati parābhavaḥ / (16.1) Par.?
prakṛtiṃ te bhajiṣyanti naṣṭaprakṛtayo janāḥ // (16.2) Par.?
etāścānyāśca paruṣā vācaḥ sa samudīrayan / (17.1) Par.?
ślāghate jñātimadhye sma tvayi pravrajite vanam // (17.2) Par.?
ye tatrāsan samānītāste dṛṣṭvā tvām anāgasam / (18.1) Par.?
aśrukaṇṭhā rudantaśca sabhāyām āsate tadā // (18.2) Par.?
na cainam abhyanandaṃste rājāno brāhmaṇaiḥ saha / (19.1) Par.?
sarve duryodhanaṃ tatra nindanti sma sabhāsadaḥ // (19.2) Par.?
kulīnasya ca yā nindā vadhaścāmitrakarśana / (20.1) Par.?
mahāguṇo vadho rājanna tu nindā kujīvikā // (20.2) Par.?
tadaiva nihato rājan yadaiva nirapatrapaḥ / (21.1) Par.?
ninditaśca mahārāja pṛthivyāṃ sarvarājasu // (21.2) Par.?
īṣatkāryo vadhastasya yasya cāritram īdṛśam / (22.1) Par.?
praskambhanapratistabdhaś chinnamūla iva drumaḥ // (22.2) Par.?
vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ / (23.1) Par.?
jahyenaṃ tvam amitraghna mā rājan vicikitsithāḥ // (23.2) Par.?
sarvathā tvatkṣamaṃ caitad rocate ca mamānagha / (24.1) Par.?
yat tvaṃ pitari bhīṣme ca praṇipātaṃ samācareḥ // (24.2) Par.?
ahaṃ tu sarvalokasya gatvā chetsyāmi saṃśayam / (25.1) Par.?
yeṣām asti dvidhābhāvo rājan duryodhanaṃ prati // (25.2) Par.?
madhye rājñām ahaṃ tatra prātipauruṣikān guṇān / (26.1) Par.?
tava saṃkīrtayiṣyāmi ye ca tasya vyatikramāḥ // (26.2) Par.?
bruvatastatra me vākyaṃ dharmārthasahitaṃ hitam / (27.1) Par.?
niśamya pārthivāḥ sarve nānājanapadeśvarāḥ // (27.2) Par.?
tvayi sampratipatsyante dharmātmā satyavāg iti / (28.1) Par.?
tasmiṃścādhigamiṣyanti yathā lobhād avartata // (28.2) Par.?
garhayiṣyāmi caivainaṃ paurajānapadeṣvapi / (29.1) Par.?
vṛddhabālān upādāya cāturvarṇyasamāgame // (29.2) Par.?
śamaṃ ced yācamānastvaṃ na dharmaṃ tatra lapsyase / (30.1) Par.?
kurūn vigarhayiṣyanti dhṛtarāṣṭraṃ ca pārthivāḥ // (30.2) Par.?
tasmiṃl lokaparityakte kiṃ kāryam avaśiṣyate / (31.1) Par.?
hate duryodhane rājan yad anyat kriyatām iti // (31.2) Par.?
yātvā cāhaṃ kurūn sarvān yuṣmadartham ahāpayan / (32.1) Par.?
yatiṣye praśamaṃ kartuṃ lakṣayiṣye ca ceṣṭitam // (32.2) Par.?
kauravāṇāṃ pravṛttiṃ ca gatvā yuddhādhikārikām / (33.1) Par.?
niśāmya vinivartiṣye jayāya tava bhārata // (33.2) Par.?
sarvathā yuddham evāham āśaṃsāmi paraiḥ saha / (34.1) Par.?
nimittāni hi sarvāṇi tathā prādurbhavanti me // (34.2) Par.?
mṛgāḥ śakuntāśca vadanti ghoraṃ hastyaśvamukhyeṣu niśāmukheṣu / (35.1) Par.?
ghorāṇi rūpāṇi tathaiva cāgnir varṇān bahūn puṣyati ghorarūpān / (35.2) Par.?
manuṣyalokakṣapaṇo 'tha ghoro no ced anuprāpta ihāntakaḥ syāt // (35.3) Par.?
śastrāṇi patraṃ kavacān rathāṃśca nāgān dhvajāṃśca pratipādayitvā / (36.1) Par.?
yodhāśca sarve kṛtaniśramāste bhavantu hastyaśvaratheṣu yattāḥ / (36.2) Par.?
sāṃgrāmikaṃ te yad upārjanīyaṃ sarvaṃ samagraṃ kuru tannarendra // (36.3) Par.?
duryodhano na hyalam adya dātuṃ jīvaṃstavaitannṛpate kathaṃcit / (37.1) Par.?
yat te purastād abhavat samṛddhaṃ dyūte hṛtaṃ pāṇḍavamukhya rājyam // (37.2) Par.?
Duration=0.13280415534973 secs.