Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8027
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīmasena uvāca / (1.1) Par.?
yathā yathaiva śāntiḥ syāt kurūṇāṃ madhusūdana / (1.2) Par.?
tathā tathaiva bhāṣethā mā sma yuddhena bhīṣayeḥ // (1.3) Par.?
amarṣī nityasaṃrabdhaḥ śreyodveṣī mahāmanāḥ / (2.1) Par.?
nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācareḥ // (2.2) Par.?
prakṛtyā pāpasattvaśca tulyacetāśca dasyubhiḥ / (3.1) Par.?
aiśvaryamadamattaśca kṛtavairaśca pāṇḍavaiḥ // (3.2) Par.?
adīrghadarśī niṣṭhūrī kṣeptā krūraparākramaḥ / (4.1) Par.?
dīrghamanyur aneyaśca pāpātmā nikṛtipriyaḥ // (4.2) Par.?
mriyetāpi na bhajyeta naiva jahyāt svakaṃ matam / (5.1) Par.?
tādṛśena śamaṃ kṛṣṇa manye paramaduṣkaram // (5.2) Par.?
suhṛdām apyavācīnastyaktadharmaḥ priyānṛtaḥ / (6.1) Par.?
pratihantyeva suhṛdāṃ vācaścaiva manāṃsi ca // (6.2) Par.?
sa manyuvaśam āpannaḥ svabhāvaṃ duṣṭam āsthitaḥ / (7.1) Par.?
svabhāvāt pāpam anveti tṛṇaistunna ivoragaḥ // (7.2) Par.?
duryodhano hi yatsenaḥ sarvathā viditastava / (8.1) Par.?
yacchīlo yatsvabhāvaśca yadbalo yatparākramaḥ // (8.2) Par.?
purā prasannāḥ kuravaḥ sahaputrāstathā vayam / (9.1) Par.?
indrajyeṣṭhā ivābhūma modamānāḥ sabāndhavāḥ // (9.2) Par.?
duryodhanasya krodhena bhāratā madhusūdana / (10.1) Par.?
dhakṣyante śiśirāpāye vanānīva hutāśanaiḥ // (10.2) Par.?
aṣṭādaśeme rājānaḥ prakhyātā madhusūdana / (11.1) Par.?
ye samuccichidur jñātīn suhṛdaśca sabāndhavān // (11.2) Par.?
asurāṇāṃ samṛddhānāṃ jvalatām iva tejasā / (12.1) Par.?
paryāyakāle dharmasya prāpte balir ajāyata // (12.2) Par.?
haihayānām udāvarto nīpānāṃ janamejayaḥ / (13.1) Par.?
bahulastālajaṅghānāṃ kṛmīṇām uddhato vasuḥ // (13.2) Par.?
ajabinduḥ suvīrāṇāṃ surāṣṭrāṇāṃ kuśarddhikaḥ / (14.1) Par.?
arkajaśca balīhānāṃ cīnānāṃ dhautamūlakaḥ // (14.2) Par.?
hayagrīvo videhānāṃ varapraśca mahaujasām / (15.1) Par.?
bāhuḥ sundaravegānāṃ dīptākṣāṇāṃ purūravāḥ // (15.2) Par.?
sahajaścedimatsyānāṃ pracetānāṃ bṛhadbalaḥ / (16.1) Par.?
dhāraṇaścendravatsānāṃ mukuṭānāṃ vigāhanaḥ // (16.2) Par.?
śamaśca nandivegānām ityete kulapāṃsanāḥ / (17.1) Par.?
yugānte kṛṣṇa sambhūtāḥ kuleṣu puruṣādhamāḥ // (17.2) Par.?
apyayaṃ naḥ kurūṇāṃ syād yugānte kālasaṃbhṛtaḥ / (18.1) Par.?
duryodhanaḥ kulāṅgāro jaghanyaḥ pāpapūruṣaḥ // (18.2) Par.?
tasmānmṛdu śanair enaṃ brūyā dharmārthasaṃhitam / (19.1) Par.?
kāmānubandhabahulaṃ nogram ugraparākramam // (19.2) Par.?
api duryodhanaṃ kṛṣṇa sarve vayam adhaścarāḥ / (20.1) Par.?
nīcair bhūtvānuyāsyāmo mā sma no bharatā naśan // (20.2) Par.?
apyudāsīnavṛttiḥ syād yathā naḥ kurubhiḥ saha / (21.1) Par.?
vāsudeva tathā kāryaṃ na kurūn anayaḥ spṛśet // (21.2) Par.?
vācyaḥ pitāmaho vṛddho ye ca kṛṣṇa sabhāsadaḥ / (22.1) Par.?
bhrātṝṇām astu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām // (22.2) Par.?
aham etad bravīmyevaṃ rājā caiva praśaṃsati / (23.1) Par.?
arjuno naiva yuddhārthī bhūyasī hi dayārjune // (23.2) Par.?
Duration=0.095844030380249 secs.