Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8028
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
etacchrutvā mahābāhuḥ keśavaḥ prahasann iva / (1.2) Par.?
abhūtapūrvaṃ bhīmasya mārdavopagataṃ vacaḥ // (1.3) Par.?
girer iva laghutvaṃ tacchītatvam iva pāvake / (2.1) Par.?
matvā rāmānujaḥ śauriḥ śārṅgadhanvā vṛkodaram // (2.2) Par.?
saṃtejayaṃstadā vāgbhir mātariśveva pāvakam / (3.1) Par.?
uvāca bhīmam āsīnaṃ kṛpayābhipariplutam // (3.2) Par.?
tvam anyadā bhīmasena yuddham eva praśaṃsasi / (4.1) Par.?
vadhābhinandinaḥ krūrān dhārtarāṣṭrān mimardiṣuḥ // (4.2) Par.?
na ca svapiṣi jāgarṣi nyubjaḥ śeṣe paraṃtapa / (5.1) Par.?
ghorām aśāntāṃ ruśatīṃ sadā vācaṃ prabhāṣase // (5.2) Par.?
niḥśvasann agnivarṇena saṃtaptaḥ svena manyunā / (6.1) Par.?
apraśāntamanā bhīma sadhūma iva pāvakaḥ // (6.2) Par.?
ekānte niṣṭanañ śeṣe bhārārta iva durbalaḥ / (7.1) Par.?
api tvāṃ kecid unmattaṃ manyante 'tadvido janāḥ // (7.2) Par.?
ārujya vṛkṣānnirmūlān gajaḥ paribhujann iva / (8.1) Par.?
nighnan padbhiḥ kṣitiṃ bhīma niṣṭanan paridhāvasi // (8.2) Par.?
nāsmiñ jane 'bhiramase rahaḥ kṣiyasi pāṇḍava / (9.1) Par.?
nānyaṃ niśi divā vāpi kadācid abhinandasi // (9.2) Par.?
akasmāt smayamānaśca rahasyāsse rudann iva / (10.1) Par.?
jānvor mūrdhānam ādhāya ciram āsse pramīlitaḥ // (10.2) Par.?
bhrukuṭiṃ ca punaḥ kurvann oṣṭhau ca vilihann iva / (11.1) Par.?
abhīkṣṇaṃ dṛśyase bhīma sarvaṃ tanmanyukāritam // (11.2) Par.?
yathā purastāt savitā dṛśyate śukram uccaran / (12.1) Par.?
yathā ca paścānnirmukto dhruvaṃ paryeti raśmivān // (12.2) Par.?
tathā satyaṃ bravīmyetannāsti tasya vyatikramaḥ / (13.1) Par.?
hantāhaṃ gadayābhyetya duryodhanam amarṣaṇam // (13.2) Par.?
iti sma madhye bhrātṝṇāṃ satyenālabhase gadām / (14.1) Par.?
tasya te praśame buddhir dhīyate 'dya paraṃtapa // (14.2) Par.?
aho yuddhapratīpāni yuddhakāla upasthite / (15.1) Par.?
paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati // (15.2) Par.?
aho pārtha nimittāni viparītāni paśyasi / (16.1) Par.?
svapnānte jāgarānte ca tasmāt praśamam icchasi // (16.2) Par.?
aho nāśaṃsase kiṃcit puṃstvaṃ klība ivātmani / (17.1) Par.?
kaśmalenābhipanno 'si tena te vikṛtaṃ manaḥ // (17.2) Par.?
udvepate te hṛdayaṃ manaste praviṣīdati / (18.1) Par.?
ūrustambhagṛhīto 'si tasmāt praśamam icchasi // (18.2) Par.?
anityaṃ kila martyasya cittaṃ pārtha calācalam / (19.1) Par.?
vātavegapracalitā aṣṭhīlā śālmaler iva // (19.2) Par.?
tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī / (20.1) Par.?
manāṃsi pāṇḍuputrāṇāṃ majjayatyaplavān iva // (20.2) Par.?
idaṃ me mahad āścaryaṃ parvatasyeva sarpaṇam / (21.1) Par.?
yadīdṛśaṃ prabhāṣethā bhīmasenāsamaṃ vacaḥ // (21.2) Par.?
sa dṛṣṭvā svāni karmāṇi kule janma ca bhārata / (22.1) Par.?
uttiṣṭhasva viṣādaṃ mā kṛthā vīra sthiro bhava // (22.2) Par.?
na caitad anurūpaṃ te yat te glānir ariṃdama / (23.1) Par.?
yad ojasā na labhate kṣatriyo na tad aśnute // (23.2) Par.?
Duration=0.0819251537323 secs.