Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8029
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tathokto vāsudevena nityamanyur amarṣaṇaḥ / (1.2) Par.?
sadaśvavat samādhāvad babhāṣe tadanantaram // (1.3) Par.?
anyathā māṃ cikīrṣantam anyathā manyase 'cyuta / (2.1) Par.?
praṇītabhāvam atyantaṃ yudhi satyaparākramam // (2.2) Par.?
vettha dāśārha sattvaṃ me dīrghakālaṃ sahoṣitaḥ / (3.1) Par.?
uta vā māṃ na jānāsi plavan hrada ivālpavaḥ / (3.2) Par.?
tasmād apratirūpābhir vāgbhir māṃ tvaṃ samarchasi // (3.3) Par.?
kathaṃ hi bhīmasenaṃ māṃ jānan kaścana mādhava / (4.1) Par.?
brūyād apratirūpāṇi yathā māṃ vaktum arhasi // (4.2) Par.?
tasmād idaṃ pravakṣyāmi vacanaṃ vṛṣṇinandana / (5.1) Par.?
ātmanaḥ pauruṣaṃ caiva balaṃ ca na samaṃ paraiḥ // (5.2) Par.?
sarvathā nāryakarmaitat praśaṃsā svayam ātmanaḥ / (6.1) Par.?
ativādāpaviddhastu vakṣyāmi balam ātmanaḥ // (6.2) Par.?
paśyeme rodasī kṛṣṇa yayor āsann imāḥ prajāḥ / (7.1) Par.?
acale cāpyanante ca pratiṣṭhe sarvamātarau // (7.2) Par.?
yadīme sahasā kruddhe sameyātāṃ śile iva / (8.1) Par.?
aham ete nigṛhṇīyāṃ bāhubhyāṃ sacarācare // (8.2) Par.?
paśyaitad antaraṃ bāhvor mahāparighayor iva / (9.1) Par.?
ya etat prāpya mucyeta na taṃ paśyāmi pūruṣam // (9.2) Par.?
himavāṃśca samudraśca vajrī ca balabhit svayam / (10.1) Par.?
mayābhipannaṃ trāyeran balam āsthāya na trayaḥ // (10.2) Par.?
yudhyeyaṃ kṣatriyān sarvān pāṇḍaveṣvātatāyinaḥ / (11.1) Par.?
adhaḥ pādatalenaitān adhiṣṭhāsyāmi bhūtale // (11.2) Par.?
na hi tvaṃ nābhijānāsi mama vikramam acyuta / (12.1) Par.?
yathā mayā vinirjitya rājāno vaśagāḥ kṛtāḥ // (12.2) Par.?
atha cenmāṃ na jānāsi sūryasyevodyataḥ prabhām / (13.1) Par.?
vigāḍhe yudhi saṃbādhe vetsyase māṃ janārdana // (13.2) Par.?
kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha / (14.1) Par.?
yathāmati bravīmyetad viddhi mām adhikaṃ tataḥ // (14.2) Par.?
draṣṭāsi yudhi saṃbādhe pravṛtte vaiśase 'hani / (15.1) Par.?
mayā praṇunnānmātaṅgān rathinaḥ sādinastathā // (15.2) Par.?
tathā narān abhikruddhaṃ nighnantaṃ kṣatriyarṣabhān / (16.1) Par.?
draṣṭā māṃ tvaṃ ca lokaśca vikarṣantaṃ varān varān // (16.2) Par.?
na me sīdanti majjāno na mamodvepate manaḥ / (17.1) Par.?
sarvalokād abhikruddhānna bhayaṃ vidyate mama // (17.2) Par.?
kiṃtu sauhṛdam evaitat kṛpayā madhusūdana / (18.1) Par.?
sarvāṃstitikṣe saṃkleśānmā sma no bharatā naśan // (18.2) Par.?
Duration=0.11606192588806 secs.