Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8030
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhagavān uvāca / (1.1) Par.?
bhāvaṃ jijñāsamāno 'haṃ praṇayād idam abruvam / (1.2) Par.?
na cākṣepānna pāṇḍityānna krodhānna vivakṣayā // (1.3) Par.?
vedāhaṃ tava māhātmyam uta te veda yad balam / (2.1) Par.?
uta te veda karmāṇi na tvāṃ paribhavāmyaham // (2.2) Par.?
yathā cātmani kalyāṇaṃ saṃbhāvayasi pāṇḍava / (3.1) Par.?
sahasraguṇam apyetat tvayi saṃbhāvayāmyaham // (3.2) Par.?
yādṛśe ca kule janma sarvarājābhipūjite / (4.1) Par.?
bandhubhiśca suhṛdbhiśca bhīma tvam asi tādṛśaḥ // (4.2) Par.?
jijñāsanto hi dharmasya saṃdigdhasya vṛkodara / (5.1) Par.?
paryāyaṃ na vyavasyanti daivamānuṣayor janāḥ // (5.2) Par.?
sa eva hetur bhūtvā hi puruṣasyārthasiddhiṣu / (6.1) Par.?
vināśe 'pi sa evāsya saṃdigdhaṃ karma pauruṣam // (6.2) Par.?
anyathā paridṛṣṭāni kavibhir doṣadarśibhiḥ / (7.1) Par.?
anyathā parivartante vegā iva nabhasvataḥ // (7.2) Par.?
sumantritaṃ sunītaṃ ca nyāyataścopapāditam / (8.1) Par.?
kṛtaṃ mānuṣyakaṃ karma daivenāpi virudhyate // (8.2) Par.?
daivam apyakṛtaṃ karma pauruṣeṇa vihanyate / (9.1) Par.?
śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata // (9.2) Par.?
yad anyad diṣṭabhāvasya puruṣasya svayaṃkṛtam / (10.1) Par.?
tasmād anavarodhaśca vidyate tatra lakṣaṇam // (10.2) Par.?
lokasya nānyato vṛttiḥ pāṇḍavānyatra karmaṇaḥ / (11.1) Par.?
evambuddhiḥ pravarteta phalaṃ syād ubhayānvayāt // (11.2) Par.?
ya evaṃ kṛtabuddhiḥ san karmasveva pravartate / (12.1) Par.?
nāsiddhau vyathate tasya na siddhau harṣam aśnute // (12.2) Par.?
tatreyam arthamātrā me bhīmasena vivakṣitā / (13.1) Par.?
naikāntasiddhir mantavyā kurubhiḥ saha saṃyuge // (13.2) Par.?
nātipraṇītaraśmiḥ syāt tathā bhavati paryaye / (14.1) Par.?
viṣādam arched glāniṃ vā etadarthaṃ bravīmi te // (14.2) Par.?
śvobhūte dhṛtarāṣṭrasya samīpaṃ prāpya pāṇḍava / (15.1) Par.?
yatiṣye praśamaṃ kartuṃ yuṣmadartham ahāpayan // (15.2) Par.?
śamaṃ cet te kariṣyanti tato 'nantaṃ yaśo mama / (16.1) Par.?
bhavatāṃ ca kṛtaḥ kāmasteṣāṃ ca śreya uttamam // (16.2) Par.?
te ced abhinivekṣyanti nābhyupaiṣyanti me vacaḥ / (17.1) Par.?
kuravo yuddham evātra raudraṃ karma bhaviṣyati // (17.2) Par.?
asmin yuddhe bhīmasena tvayi bhāraḥ samāhitaḥ / (18.1) Par.?
dhūr arjunena dhāryā syād voḍhavya itaro janaḥ // (18.2) Par.?
ahaṃ hi yantā bībhatsor bhavitā saṃyuge sati / (19.1) Par.?
dhanaṃjayasyaiṣa kāmo na hi yuddhaṃ na kāmaye // (19.2) Par.?
tasmād āśaṅkamāno 'haṃ vṛkodara matiṃ tava / (20.1) Par.?
tudann aklībayā vācā tejaste samadīpayam // (20.2) Par.?
Duration=0.10377502441406 secs.