UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8049
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tasmin abhihite vākye keśavena mahātmanā / (1.2)
Par.?
stimitā hṛṣṭaromāṇa āsan sarve sabhāsadaḥ // (1.3)
Par.?
kaḥ svid uttaram etasmād vaktum utsahate pumān / (2.1)
Par.?
iti sarve manobhiste cintayanti sma pārthivāḥ // (2.2)
Par.?
tathā teṣu ca sarveṣu tūṣṇīṃbhūteṣu rājasu / (3.1)
Par.?
jāmadagnya idaṃ vākyam abravīt kurusaṃsadi // (3.2)
Par.?
imām ekopamāṃ rājañ śṛṇu satyām aśaṅkitaḥ / (4.1)
Par.?
tāṃ śrutvā śreya ādatsva yadi sādhviti manyase // (4.2)
Par.?
rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat / (5.1)
Par.?
akhilāṃ bubhuje sarvāṃ pṛthivīm iti naḥ śrutam // (5.2)
Par.?
sa sma nityaṃ niśāpāye prātar utthāya vīryavān / (6.1)
Par.?
brāhmaṇān kṣatriyāṃścaiva pṛcchann āste mahārathaḥ // (6.2)
Par.?
asti kaścid viśiṣṭo vā madvidho vā bhaved yudhi / (7.1)
Par.?
śūdro vaiśyaḥ kṣatriyo vā brāhmaṇo vāpi śastrabhṛt // (7.2)
Par.?
iti bruvann anvacarat sa rājā pṛthivīm imām / (8.1)
Par.?
darpeṇa mahatā mattaḥ kaṃcid anyam acintayan // (8.2)
Par.?
taṃ sma vaidyā akṛpaṇā brāhmaṇāḥ sarvato 'bhayāḥ / (9.1)
Par.?
pratyaṣedhanta rājānaṃ ślāghamānaṃ punaḥ punaḥ // (9.2)
Par.?
pratiṣidhyamāno 'pyasakṛt pṛcchatyeva sa vai dvijān / (10.1)
Par.?
abhimānī śriyā mattastam ūcur brāhmaṇāstadā // (10.2)
Par.?
tapasvino mahātmāno vedavratasamanvitāḥ / (11.1)
Par.?
udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ // (11.2)
Par.?
anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ / (12.1)
Par.?
tayostvaṃ na samo rājan bhavitāsi kadācana // (12.2)
Par.?
evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān / (13.1)
Par.?
kva tau vīrau kvajanmānau kiṃkarmāṇau ca kau ca tau // (13.2)
Par.?
brāhmaṇā ūcuḥ / (14.1)
Par.?
naro nārāyaṇaścaiva tāpasāviti naḥ śrutam / (14.2)
Par.?
āyātau mānuṣe loke tābhyāṃ yudhyasva pārthiva // (14.3)
Par.?
śrūyate tau mahātmānau naranārāyaṇāvubhau / (15.1)
Par.?
tapo ghoram anirdeśyaṃ tapyete gandhamādane // (15.2)
Par.?
rāma uvāca / (16.1)
Par.?
sa rājā mahatīṃ senāṃ yojayitvā ṣaḍaṅginīm / (16.2)
Par.?
amṛṣyamāṇaḥ samprāyād yatra tāvaparājitau // (16.3)
Par.?
sa gatvā viṣamaṃ ghoraṃ parvataṃ gandhamādanam / (17.1)
Par.?
mṛgayāṇo 'nvagacchat tau tāpasāvaparājitau // (17.2) Par.?
tau dṛṣṭvā kṣutpipāsābhyāṃ kṛśau dhamanisaṃtatau / (18.1)
Par.?
śītavātātapaiścaiva karśitau puruṣottamau / (18.2)
Par.?
abhigamyopasaṃgṛhya paryapṛcchad anāmayam // (18.3)
Par.?
tam arcitvā mūlaphalair āsanenodakena ca / (19.1)
Par.?
nyamantrayetāṃ rājānaṃ kiṃ kāryaṃ kriyatām iti // (19.2)
Par.?
dambhodbhava uvāca / (20.1)
Par.?
bāhubhyāṃ me jitā bhūmir nihatāḥ sarvaśatravaḥ / (20.2)
Par.?
bhavadbhyāṃ yuddham ākāṅkṣann upayāto 'smi parvatam / (20.3)
Par.?
ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati // (20.4)
Par.?
naranārāyaṇāvūcatuḥ / (21.1)
Par.?
apetakrodhalobho 'yam āśramo rājasattama / (21.2)
Par.?
na hyasmin āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ / (21.3)
Par.?
anyatra yuddham ākāṅkṣva bahavaḥ kṣatriyāḥ kṣitau // (21.4)
Par.?
rāma uvāca / (22.1)
Par.?
ucyamānastathāpi sma bhūya evābhyabhāṣata / (22.2)
Par.?
punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaśca bhārata / (22.3)
Par.?
dambhodbhavo yuddham icchann āhvayatyeva tāpasau // (22.4)
Par.?
tato narastviṣīkāṇāṃ muṣṭim ādāya kaurava / (23.1)
Par.?
abravīd ehi yudhyasva yuddhakāmuka kṣatriya // (23.2)
Par.?
sarvaśastrāṇi cādatsva yojayasva ca vāhinīm / (24.1)
Par.?
ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param // (24.2)
Par.?
dambhodbhava uvāca / (25.1)
Par.?
yadyetad astram asmāsu yuktaṃ tāpasa manyase / (25.2)
Par.?
etenāpi tvayā yotsye yuddhārthī hyaham āgataḥ // (25.3)
Par.?
rāma uvāca / (26.1)
Par.?
ityuktvā śaravarṣeṇa sarvataḥ samavākirat / (26.2)
Par.?
dambhodbhavastāpasaṃ taṃ jighāṃsuḥ sahasainikaḥ // (26.3)
Par.?
tasya tān asyato ghorān iṣūn paratanucchidaḥ / (27.1)
Par.?
kadarthīkṛtya sa munir iṣīkābhir apānudat // (27.2)
Par.?
tato 'smai prāsṛjad ghoram aiṣīkam aparājitaḥ / (28.1)
Par.?
astram apratisaṃdheyaṃ tad adbhutam ivābhavat // (28.2)
Par.?
teṣām akṣīṇi karṇāṃśca nastakāṃścaiva māyayā / (29.1)
Par.?
nimittavedhī sa munir iṣīkābhiḥ samarpayat // (29.2)
Par.?
sa dṛṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam / (30.1)
Par.?
pādayor nyapatad rājā svasti me 'stviti cābravīt // (30.2)
Par.?
tam abravīnnaro rājañ śaraṇyaḥ śaraṇaiṣiṇām / (31.1)
Par.?
brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ // (31.2)
Par.?
mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃścit kadācana / (32.1)
Par.?
alpīyāṃsaṃ viśiṣṭaṃ vā tat te rājan paraṃ hitam // (32.2)
Par.?
kṛtaprajño vītalobho nirahaṃkāra ātmavān / (33.1)
Par.?
dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva // (33.2)
Par.?
anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ / (34.1)
Par.?
kuśalaṃ brāhmaṇān pṛccher āvayor vacanād bhṛśam // (34.2)
Par.?
tato rājā tayoḥ pādāvabhivādya mahātmanoḥ / (35.1)
Par.?
pratyājagāma svapuraṃ dharmaṃ caivācinod bhṛśam // (35.2)
Par.?
sumahaccāpi tat karma yannareṇa kṛtaṃ purā / (36.1)
Par.?
tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo 'bhavat // (36.2)
Par.?
tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'straṃ na yujyate / (37.1)
Par.?
tāvat tvaṃ mānam utsṛjya gaccha rājan dhanaṃjayam // (37.2)
Par.?
kākudīkaṃ śukaṃ nākam akṣisaṃtarjanaṃ tathā / (38.1)
Par.?
saṃtānaṃ nartanaṃ ghoram āsyamodakam aṣṭamam // (38.2)
Par.?
etair viddhāḥ sarva eva maraṇaṃ yānti mānavāḥ / (39.1)
Par.?
unmattāśca viceṣṭante naṣṭasaṃjñā vicetasaḥ // (39.2)
Par.?
svapante ca plavante ca chardayanti ca mānavāḥ / (40.1)
Par.?
mūtrayante ca satataṃ rudanti ca hasanti ca // (40.2)
Par.?
asaṃkhyeyā guṇāḥ pārthe tadviśiṣṭo janārdanaḥ / (41.1)
Par.?
tvam eva bhūyo jānāsi kuntīputraṃ dhanaṃjayam // (41.2)
Par.?
naranārāyaṇau yau tau tāvevārjunakeśavau / (42.1)
Par.?
vijānīhi mahārāja pravīrau puruṣarṣabhau // (42.2)
Par.?
yadyetad evaṃ jānāsi na ca mām atiśaṅkase / (43.1)
Par.?
āryāṃ matiṃ samāsthāya śāmya bhārata pāṇḍavaiḥ // (43.2)
Par.?
atha cenmanyase śreyo na me bhedo bhaved iti / (44.1)
Par.?
praśāmya bharataśreṣṭha mā ca yuddhe manaḥ kṛthāḥ // (44.2)
Par.?
bhavatāṃ ca kuruśreṣṭha kulaṃ bahumataṃ bhuvi / (45.1)
Par.?
tat tathaivāstu bhadraṃ te svārtham evānucintaya // (45.2)
Par.?
Duration=0.19247007369995 secs.