Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8031
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
uktaṃ yudhiṣṭhireṇaiva yāvad vācyaṃ janārdana / (1.2) Par.?
tava vākyaṃ tu me śrutvā pratibhāti paraṃtapa // (1.3) Par.?
naiva praśamam atra tvaṃ manyase sukaraṃ prabho / (2.1) Par.?
lobhād vā dhṛtarāṣṭrasya dainyād vā samupasthitāt // (2.2) Par.?
aphalaṃ manyase cāpi puruṣasya parākramam / (3.1) Par.?
na cāntareṇa karmāṇi pauruṣeṇa phalodayaḥ // (3.2) Par.?
tad idaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca / (4.1) Par.?
na caitad evaṃ draṣṭavyam asādhyam iti kiṃcana // (4.2) Par.?
kiṃ caitanmanyase kṛcchram asmākaṃ pāpam āditaḥ / (5.1) Par.?
kurvanti teṣāṃ karmāṇi yeṣāṃ nāsti phalodayaḥ // (5.2) Par.?
saṃpādyamānaṃ samyak ca syāt karma saphalaṃ prabho / (6.1) Par.?
sa tathā kṛṣṇa vartasva yathā śarma bhavet paraiḥ // (6.2) Par.?
pāṇḍavānāṃ kurūṇāṃ ca bhavān paramakaḥ suhṛt / (7.1) Par.?
surāṇām asurāṇāṃ ca yathā vīra prajāpatiḥ // (7.2) Par.?
kurūṇāṃ pāṇḍavānāṃ ca pratipatsva nirāmayam / (8.1) Par.?
asmaddhitam anuṣṭhātuṃ na manye tava duṣkaram // (8.2) Par.?
evaṃ cet kāryatām eti kāryaṃ tava janārdana / (9.1) Par.?
gamanād evam eva tvaṃ kariṣyasi na saṃśayaḥ // (9.2) Par.?
cikīrṣitam athānyat te tasmin vīra durātmani / (10.1) Par.?
bhaviṣyati tathā sarvaṃ yathā tava cikīrṣitam // (10.2) Par.?
śarma taiḥ saha vā no 'stu tava vā yaccikīrṣitam / (11.1) Par.?
vicāryamāṇo yaḥ kāmastava kṛṣṇa sa no guruḥ // (11.2) Par.?
na sa nārhati duṣṭātmā vadhaṃ sasutabāndhavaḥ / (12.1) Par.?
yena dharmasute dṛṣṭvā na sā śrīr upamarṣitā // (12.2) Par.?
yaccāpyapaśyatopāyaṃ dharmiṣṭhaṃ madhusūdana / (13.1) Par.?
upāyena nṛśaṃsena hṛtā durdyūtadevinā // (13.2) Par.?
kathaṃ hi puruṣo jātaḥ kṣatriyeṣu dhanurdharaḥ / (14.1) Par.?
samāhūto nivarteta prāṇatyāge 'pyupasthite // (14.2) Par.?
adharmeṇa jitān dṛṣṭvā vane pravrajitāṃstathā / (15.1) Par.?
vadhyatāṃ mama vārṣṇeya nirgato 'sau suyodhanaḥ // (15.2) Par.?
na caitad adbhutaṃ kṛṣṇa mitrārthe yaccikīrṣasi / (16.1) Par.?
kriyā kathaṃ nu mukhyā syānmṛdunā vetareṇa vā // (16.2) Par.?
athavā manyase jyāyān vadhasteṣām anantaram / (17.1) Par.?
tad eva kriyatām āśu na vicāryam atastvayā // (17.2) Par.?
jānāsi hi yathā tena draupadī pāpabuddhinā / (18.1) Par.?
parikliṣṭā sabhāmadhye tacca tasyāpi marṣitam // (18.2) Par.?
sa nāma samyag varteta pāṇḍaveṣviti mādhava / (19.1) Par.?
na me saṃjāyate buddhir bījam uptam ivoṣare // (19.2) Par.?
tasmād yanmanyase yuktaṃ pāṇḍavānāṃ ca yaddhitam / (20.1) Par.?
tad āśu kuru vārṣṇeya yannaḥ kāryam anantaram // (20.2) Par.?
Duration=0.10136985778809 secs.