Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8034
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sahadeva uvāca / (1.1) Par.?
yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ / (1.2) Par.?
yathā tu yuddham eva syāt tathā kāryam ariṃdama // (1.3) Par.?
yadi praśamam iccheyuḥ kuravaḥ pāṇḍavaiḥ saha / (2.1) Par.?
tathāpi yuddhaṃ dāśārha yojayethāḥ sahaiva taiḥ // (2.2) Par.?
kathaṃ nu dṛṣṭvā pāñcālīṃ tathā kliṣṭāṃ sabhāgatām / (3.1) Par.?
avadhena praśāmyeta mama manyuḥ suyodhane // (3.2) Par.?
yadi bhīmārjunau kṛṣṇa dharmarājaśca dhārmikaḥ / (4.1) Par.?
dharmam utsṛjya tenāhaṃ yoddhum icchāmi saṃyuge // (4.2) Par.?
sātyakir uvāca / (5.1) Par.?
satyam āha mahābāho sahadevo mahāmatiḥ / (5.2) Par.?
duryodhanavadhe śāntistasya kopasya me bhavet // (5.3) Par.?
jānāsi hi yathā dṛṣṭvā cīrājinadharān vane / (6.1) Par.?
tavāpi manyur udbhūto duḥkhitān prekṣya pāṇḍavān // (6.2) Par.?
tasmānmādrīsutaḥ śūro yad āha puruṣarṣabhaḥ / (7.1) Par.?
vacanaṃ sarvayodhānāṃ tanmataṃ puruṣottama // (7.2) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
evaṃ vadati vākyaṃ tu yuyudhāne mahāmatau / (8.2) Par.?
subhīmaḥ siṃhanādo 'bhūd yodhānāṃ tatra sarvaśaḥ // (8.3) Par.?
sarve hi sarvato vīrāstad vacaḥ pratyapūjayan / (9.1) Par.?
sādhu sādhviti śaineyaṃ harṣayanto yuyutsavaḥ // (9.2) Par.?
Duration=0.050464153289795 secs.