Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8035
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
rājñastu vacanaṃ śrutvā dharmārthasahitaṃ hitam / (1.2) Par.?
kṛṣṇā dāśārham āsīnam abravīcchokakarṣitā // (1.3) Par.?
sutā drupadarājasya svasitāyatamūrdhajā / (2.1) Par.?
sampūjya sahadevaṃ ca sātyakiṃ ca mahāratham // (2.2) Par.?
bhīmasenaṃ ca saṃśāntaṃ dṛṣṭvā paramadurmanāḥ / (3.1) Par.?
aśrupūrṇekṣaṇā vākyam uvācedaṃ manasvinī // (3.2) Par.?
viditaṃ te mahābāho dharmajña madhusūdana / (4.1) Par.?
yathā nikṛtim āsthāya bhraṃśitāḥ pāṇḍavāḥ sukhāt // (4.2) Par.?
dhṛtarāṣṭrasya putreṇa sāmātyena janārdana / (5.1) Par.?
yathā ca saṃjayo rājñā mantraṃ rahasi śrāvitaḥ // (5.2) Par.?
yudhiṣṭhireṇa dāśārha taccāpi viditaṃ tava / (6.1) Par.?
yathoktaḥ saṃjayaścaiva tacca sarvaṃ śrutaṃ tvayā // (6.2) Par.?
pañca nastāta dīyantāṃ grāmā iti mahādyute / (7.1) Par.?
kuśasthalaṃ vṛkasthalam āsandī vāraṇāvatam // (7.2) Par.?
avasānaṃ mahābāho kiṃcid eva tu pañcamam / (8.1) Par.?
iti duryodhano vācyaḥ suhṛdaścāsya keśava // (8.2) Par.?
taccāpi nākarod vākyaṃ śrutvā kṛṣṇa suyodhanaḥ / (9.1) Par.?
yudhiṣṭhirasya dāśārha hrīmataḥ saṃdhim icchataḥ // (9.2) Par.?
apradānena rājyasya yadi kṛṣṇa suyodhanaḥ / (10.1) Par.?
saṃdhim icchenna kartavyastatra gatvā kathaṃcana // (10.2) Par.?
śakṣyanti hi mahābāho pāṇḍavāḥ sṛñjayaiḥ saha / (11.1) Par.?
dhārtarāṣṭrabalaṃ ghoraṃ kruddhaṃ pratisamāsitum // (11.2) Par.?
na hi sāmnā na dānena śakyo 'rthasteṣu kaścana / (12.1) Par.?
tasmāt teṣu na kartavyā kṛpā te madhusūdana // (12.2) Par.?
sāmnā dānena vā kṛṣṇa ye na śāmyanti śatravaḥ / (13.1) Par.?
moktavyasteṣu daṇḍaḥ syājjīvitaṃ parirakṣatā // (13.2) Par.?
tasmāt teṣu mahādaṇḍaḥ kṣeptavyaḥ kṣipram acyuta / (14.1) Par.?
tvayā caiva mahābāho pāṇḍavaiḥ saha sṛñjayaiḥ // (14.2) Par.?
etat samarthaṃ pārthānāṃ tava caiva yaśaskaram / (15.1) Par.?
kriyamāṇaṃ bhavet kṛṣṇa kṣatrasya ca sukhāvaham // (15.2) Par.?
kṣatriyeṇa hi hantavyaḥ kṣatriyo lobham āsthitaḥ / (16.1) Par.?
akṣatriyo vā dāśārha svadharmam anutiṣṭhatā // (16.2) Par.?
anyatra brāhmaṇāt tāta sarvapāpeṣvavasthitāt / (17.1) Par.?
gurur hi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgrabhuk // (17.2) Par.?
yathāvadhye bhaved doṣo vadhyamāne janārdana / (18.1) Par.?
sa vadhyasyāvadhe dṛṣṭa iti dharmavido viduḥ // (18.2) Par.?
yathā tvāṃ na spṛśed eṣa doṣaḥ kṛṣṇa tathā kuru / (19.1) Par.?
pāṇḍavaiḥ saha dāśārha sṛñjayaiśca sasainikaiḥ // (19.2) Par.?
punar uktaṃ ca vakṣyāmi viśrambheṇa janārdana / (20.1) Par.?
kā nu sīmantinī mādṛk pṛthivyām asti keśava // (20.2) Par.?
sutā drupadarājasya vedimadhyāt samutthitā / (21.1) Par.?
dhṛṣṭadyumnasya bhaginī tava kṛṣṇa priyā sakhī // (21.2) Par.?
ājamīḍhakulaṃ prāptā snuṣā pāṇḍor mahātmanaḥ / (22.1) Par.?
mahiṣī pāṇḍuputrāṇāṃ pañcendrasamavarcasām // (22.2) Par.?
sutā me pañcabhir vīraiḥ pañca jātā mahārathāḥ / (23.1) Par.?
abhimanyur yathā kṛṣṇa tathā te tava dharmataḥ // (23.2) Par.?
sāhaṃ keśagrahaṃ prāptā parikliṣṭā sabhāṃ gatā / (24.1) Par.?
paśyatāṃ pāṇḍuputrāṇāṃ tvayi jīvati keśava // (24.2) Par.?
jīvatsu kauraveyeṣu pāñcāleṣvatha vṛṣṇiṣu / (25.1) Par.?
dāsībhūtāsmi pāpānāṃ sabhāmadhye vyavasthitā // (25.2) Par.?
nirāmarṣeṣvaceṣṭeṣu prekṣamāṇeṣu pāṇḍuṣu / (26.1) Par.?
trāhi mām iti govinda manasā kāṅkṣito 'si me // (26.2) Par.?
yatra māṃ bhagavān rājā śvaśuro vākyam abravīt / (27.1) Par.?
varaṃ vṛṇīṣva pāñcāli varārhāsi matāsi me // (27.2) Par.?
adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti / (28.1) Par.?
mayokte yatra nirmuktā vanavāsāya keśava // (28.2) Par.?
evaṃvidhānāṃ duḥkhānām abhijño 'si janārdana / (29.1) Par.?
trāhi māṃ puṇḍarīkākṣa sabhartṛjñātibāndhavām // (29.2) Par.?
nanvahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ / (30.1) Par.?
snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtābhavam // (30.2) Par.?
dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām / (31.1) Par.?
yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati // (31.2) Par.?
yadi te 'ham anugrāhyā yadi te 'sti kṛpā mayi / (32.1) Par.?
dhārtarāṣṭreṣu vai kopaḥ sarvaḥ kṛṣṇa vidhīyatām // (32.2) Par.?
ityuktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam / (33.1) Par.?
sunīlam asitāpāṅgī puṇyagandhādhivāsitam // (33.2) Par.?
sarvalakṣaṇasampannaṃ mahābhujagavarcasam / (34.1) Par.?
keśapakṣaṃ varārohā gṛhya savyena pāṇinā // (34.2) Par.?
padmākṣī puṇḍarīkākṣam upetya gajagāminī / (35.1) Par.?
aśrupūrṇekṣaṇā kṛṣṇā kṛṣṇaṃ vacanam abravīt // (35.2) Par.?
ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ / (36.1) Par.?
smartavyaḥ sarvakāleṣu pareṣāṃ saṃdhim icchatā // (36.2) Par.?
yadi bhīmārjunau kṛṣṇa kṛpaṇau saṃdhikāmukau / (37.1) Par.?
pitā me yotsyate vṛddhaḥ saha putrair mahārathaiḥ // (37.2) Par.?
pañca caiva mahāvīryāḥ putrā me madhusūdana / (38.1) Par.?
abhimanyuṃ puraskṛtya yotsyanti kurubhiḥ saha // (38.2) Par.?
duḥśāsanabhujaṃ śyāmaṃ saṃchinnaṃ pāṃsuguṇṭhitam / (39.1) Par.?
yadyahaṃ taṃ na paśyāmi kā śāntir hṛdayasya me // (39.2) Par.?
trayodaśa hi varṣāṇi pratīkṣantyā gatāni me / (40.1) Par.?
nidhāya hṛdaye manyuṃ pradīptam iva pāvakam // (40.2) Par.?
vidīryate me hṛdayaṃ bhīmavākśalyapīḍitam / (41.1) Par.?
yo 'yam adya mahābāhur dharmaṃ samanupaśyati // (41.2) Par.?
ityuktvā bāṣpasannena kaṇṭhenāyatalocanā / (42.1) Par.?
ruroda kṛṣṇā sotkampaṃ sasvaraṃ bāṣpagadgadam // (42.2) Par.?
stanau pīnāyataśroṇī sahitāvabhivarṣatī / (43.1) Par.?
dravībhūtam ivātyuṣṇam utsṛjad vāri netrajam // (43.2) Par.?
tām uvāca mahābāhuḥ keśavaḥ parisāntvayan / (44.1) Par.?
acirād drakṣyase kṛṣṇe rudatīr bharatastriyaḥ // (44.2) Par.?
evaṃ tā bhīru rotsyanti nihatajñātibāndhavāḥ / (45.1) Par.?
hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini // (45.2) Par.?
ahaṃ ca tat kariṣyāmi bhīmārjunayamaiḥ saha / (46.1) Par.?
yudhiṣṭhiraniyogena daivācca vidhinirmitāt // (46.2) Par.?
dhārtarāṣṭrāḥ kālapakvā na cecchṛṇvanti me vacaḥ / (47.1) Par.?
śeṣyante nihatā bhūmau śvaśṛgālādanīkṛtāḥ // (47.2) Par.?
caleddhi himavāñ śailo medinī śatadhā bhavet / (48.1) Par.?
dyauḥ patecca sanakṣatrā na me moghaṃ vaco bhavet // (48.2) Par.?
satyaṃ te pratijānāmi kṛṣṇe bāṣpo nigṛhyatām / (49.1) Par.?
hatāmitrāñ śriyā yuktān acirād drakṣyase patīn // (49.2) Par.?
Duration=0.27211999893188 secs.