Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8036
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
kurūṇām adya sarveṣāṃ bhavān suhṛd anuttamaḥ / (1.2) Par.?
saṃbandhī dayito nityam ubhayoḥ pakṣayor api // (1.3) Par.?
pāṇḍavair dhārtarāṣṭrāṇāṃ pratipādyam anāmayam / (2.1) Par.?
samarthaḥ praśamaṃ caiṣāṃ kartuṃ tvam asi keśava // (2.2) Par.?
tvam itaḥ puṇḍarīkākṣa suyodhanam amarṣaṇam / (3.1) Par.?
śāntyarthaṃ bhārataṃ brūyā yat tad vācyam amitrahan // (3.2) Par.?
tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam / (4.1) Par.?
hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati // (4.2) Par.?
bhagavān uvāca / (5.1) Par.?
dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam / (5.2) Par.?
eṣa yāsyāmi rājānaṃ dhṛtarāṣṭram abhīpsayā // (5.3) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
tato vyapete tamasi sūrye vimala udgate / (6.2) Par.?
maitre muhūrte samprāpte mṛdvarciṣi divākare // (6.3) Par.?
kaumude māsi revatyāṃ śaradante himāgame / (7.1) Par.?
sphītasasyasukhe kāle kalyaḥ sattvavatāṃ varaḥ // (7.2) Par.?
maṅgalyāḥ puṇyanirghoṣā vācaḥ śṛṇvaṃśca sūnṛtāḥ / (8.1) Par.?
brāhmaṇānāṃ pratītānām ṛṣīṇām iva vāsavaḥ // (8.2) Par.?
kṛtvā paurvāhṇikaṃ kṛtyaṃ snātaḥ śucir alaṃkṛtaḥ / (9.1) Par.?
upatasthe vivasvantaṃ pāvakaṃ ca janārdanaḥ // (9.2) Par.?
ṛṣabhaṃ pṛṣṭha ālabhya brāhmaṇān abhivādya ca / (10.1) Par.?
agniṃ pradakṣiṇaṃ kṛtvā paśyan kalyāṇam agrataḥ // (10.2) Par.?
tat pratijñāya vacanaṃ pāṇḍavasya janārdanaḥ / (11.1) Par.?
śiner naptāram āsīnam abhyabhāṣata sātyakim // (11.2) Par.?
ratha āropyatāṃ śaṅkhaścakraṃ ca gadayā saha / (12.1) Par.?
upāsaṅgāśca śaktyaśca sarvapraharaṇāni ca // (12.2) Par.?
duryodhano hi duṣṭātmā karṇaśca sahasaubalaḥ / (13.1) Par.?
na ca śatrur avajñeyaḥ prākṛto 'pi balīyasā // (13.2) Par.?
tatastanmatam ājñāya keśavasya puraḥsarāḥ / (14.1) Par.?
prasasrur yojayiṣyanto rathaṃ cakragadābhṛtaḥ // (14.2) Par.?
taṃ dīptam iva kālāgnim ākāśagam ivādhvagam / (15.1) Par.?
candrasūryaprakāśābhyāṃ cakrābhyāṃ samalaṃkṛtam // (15.2) Par.?
ardhacandraiśca candraiśca matsyaiḥ samṛgapakṣibhiḥ / (16.1) Par.?
puṣpaiśca vividhaiścitraṃ maṇiratnaiśca sarvaśaḥ // (16.2) Par.?
taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam / (17.1) Par.?
maṇihemavicitrāṅgaṃ sudhvajaṃ supatākinam // (17.2) Par.?
sūpaskaram anādhṛṣyaṃ vaiyāghraparivāraṇam / (18.1) Par.?
yaśoghnaṃ pratyamitrāṇāṃ yadūnāṃ nandivardhanam // (18.2) Par.?
vājibhiḥ sainyasugrīvameghapuṣpabalāhakaiḥ / (19.1) Par.?
snātaiḥ saṃpādayāṃcakruḥ sampannaiḥ sarvasaṃpadā // (19.2) Par.?
mahimānaṃ tu kṛṣṇasya bhūya evābhivardhayan / (20.1) Par.?
sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ // (20.2) Par.?
taṃ meruśikharaprakhyaṃ meghadundubhinisvanam / (21.1) Par.?
āruroha rathaṃ śaurir vimānam iva puṇyakṛt // (21.2) Par.?
tataḥ sātyakim āropya prayayau puruṣottamaḥ / (22.1) Par.?
pṛthivīṃ cāntarikṣaṃ ca rathaghoṣeṇa nādayan // (22.2) Par.?
vyapoḍhābhraghanaḥ kālaḥ kṣaṇena samapadyata / (23.1) Par.?
śivaścānuvavau vāyuḥ praśāntam abhavad rajaḥ // (23.2) Par.?
pradakṣiṇānulomāśca maṅgalyā mṛgapakṣiṇaḥ / (24.1) Par.?
prayāṇe vāsudevasya babhūvur anuyāyinaḥ // (24.2) Par.?
maṅgalyārthapadaiḥ śabdair anvavartanta sarvaśaḥ / (25.1) Par.?
sārasāḥ śatapatrāśca haṃsāśca madhusūdanam // (25.2) Par.?
mantrāhutimahāhomair hūyamānaśca pāvakaḥ / (26.1) Par.?
pradakṣiṇaśikho bhūtvā vidhūmaḥ samapadyata // (26.2) Par.?
vasiṣṭho vāmadevaśca bhūridyumno gayaḥ krathaḥ / (27.1) Par.?
śukranāradavālmīkā marutaḥ kuśiko bhṛguḥ // (27.2) Par.?
brahmadevarṣayaścaiva kṛṣṇaṃ yadusukhāvaham / (28.1) Par.?
pradakṣiṇam avartanta sahitā vāsavānujam // (28.2) Par.?
evam etair mahābhāgair maharṣigaṇasādhubhiḥ / (29.1) Par.?
pūjitaḥ prayayau kṛṣṇaḥ kurūṇāṃ sadanaṃ prati // (29.2) Par.?
taṃ prayāntam anuprāyāt kuntīputro yudhiṣṭhiraḥ / (30.1) Par.?
bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau // (30.2) Par.?
cekitānaśca vikrānto dhṛṣṭaketuśca cedipaḥ / (31.1) Par.?
drupadaḥ kāśirājaśca śikhaṇḍī ca mahārathaḥ // (31.2) Par.?
dhṛṣṭadyumnaḥ saputraśca virāṭaḥ kekayaiḥ saha / (32.1) Par.?
saṃsādhanārthaṃ prayayuḥ kṣatriyāḥ kṣatriyarṣabham // (32.2) Par.?
tato 'nuvrajya govindaṃ dharmarājo yudhiṣṭhiraḥ / (33.1) Par.?
rājñāṃ sakāśe dyutimān uvācedaṃ vacastadā // (33.2) Par.?
yo naiva kāmānna bhayānna lobhānnārthakāraṇāt / (34.1) Par.?
anyāyam anuvarteta sthirabuddhir alolupaḥ // (34.2) Par.?
dharmajño dhṛtimān prājñaḥ sarvabhūteṣu keśavaḥ / (35.1) Par.?
īśvaraḥ sarvabhūtānāṃ devadevaḥ pratāpavān // (35.2) Par.?
taṃ sarvaguṇasampannaṃ śrīvatsakṛtalakṣaṇam / (36.1) Par.?
sampariṣvajya kaunteyaḥ saṃdeṣṭum upacakrame // (36.2) Par.?
yā sā bālyāt prabhṛtyasmān paryavardhayatābalā / (37.1) Par.?
upavāsatapaḥśīlā sadā svastyayane ratā // (37.2) Par.?
devatātithipūjāsu guruśuśrūṣaṇe ratā / (38.1) Par.?
vatsalā priyaputrā ca priyāsmākaṃ janārdana // (38.2) Par.?
suyodhanabhayād yā no 'trāyatāmitrakarśana / (39.1) Par.?
mahato mṛtyusaṃbādhād uttarannaur ivārṇavāt // (39.2) Par.?
asmatkṛte ca satataṃ yayā duḥkhāni mādhava / (40.1) Par.?
anubhūtānyaduḥkhārhā tāṃ sma pṛccher anāmayam // (40.2) Par.?
bhṛśam āśvāsayeścaināṃ putraśokapariplutām / (41.1) Par.?
abhivādya svajethāśca pāṇḍavān parikīrtayan // (41.2) Par.?
ūḍhāt prabhṛti duḥkhāni śvaśurāṇām ariṃdama / (42.1) Par.?
nikārān atadarhā ca paśyantī duḥkham aśnute // (42.2) Par.?
api jātu sa kālaḥ syāt kṛṣṇa duḥkhaviparyayaḥ / (43.1) Par.?
yad ahaṃ mātaraṃ kliṣṭāṃ sukhe dadhyām ariṃdama // (43.2) Par.?
pravrajanto 'nvadhāvat sā kṛpaṇā putragṛddhinī / (44.1) Par.?
rudatīm apahāyainām upagacchāma yad vanam // (44.2) Par.?
na nūnaṃ mriyate duḥkhaiḥ sā cejjīvati keśava / (45.1) Par.?
tathā putrādhibhir gāḍham ārtā hyānartasatkṛtā // (45.2) Par.?
abhivādyā tu sā kṛṣṇa tvayā madvacanād vibho / (46.1) Par.?
dhṛtarāṣṭraśca kauravyo rājānaśca vayo'dhikāḥ // (46.2) Par.?
bhīṣmaṃ droṇaṃ kṛpaṃ caiva mahārājaṃ ca bāhlikam / (47.1) Par.?
drauṇiṃ ca somadattaṃ ca sarvāṃśca bharatān pṛthak // (47.2) Par.?
viduraṃ ca mahāprājñaṃ kurūṇāṃ mantradhāriṇam / (48.1) Par.?
agādhabuddhiṃ dharmajñaṃ svajethā madhusūdana // (48.2) Par.?
ityuktvā keśavaṃ tatra rājamadhye yudhiṣṭhiraḥ / (49.1) Par.?
anujñāto nivavṛte kṛṣṇaṃ kṛtvā pradakṣiṇam // (49.2) Par.?
vrajann eva tu bībhatsuḥ sakhāyaṃ puruṣarṣabham / (50.1) Par.?
abravīt paravīraghnaṃ dāśārham aparājitam // (50.2) Par.?
yad asmākaṃ vibho vṛttaṃ purā vai mantraniścaye / (51.1) Par.?
ardharājyasya govinda viditaṃ sarvarājasu // (51.2) Par.?
tacced dadyād asaṅgena satkṛtyānavamanya ca / (52.1) Par.?
priyaṃ me syānmahābāho mucyeranmahato bhayāt // (52.2) Par.?
ataśced anyathā kartā dhārtarāṣṭro 'nupāyavit / (53.1) Par.?
antaṃ nūnaṃ kariṣyāmi kṣatriyāṇāṃ janārdana // (53.2) Par.?
evam ukte pāṇḍavena paryahṛṣyad vṛkodaraḥ / (54.1) Par.?
muhur muhuḥ krodhavaśāt prāvepata ca pāṇḍavaḥ // (54.2) Par.?
vepamānaśca kaunteyaḥ prākrośanmahato ravān / (55.1) Par.?
dhanaṃjayavacaḥ śrutvā harṣotsiktamanā bhṛśam // (55.2) Par.?
tasya taṃ ninadaṃ śrutvā samprāvepanta dhanvinaḥ / (56.1) Par.?
vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ // (56.2) Par.?
ityuktvā keśavaṃ tatra tathā coktvā viniścayam / (57.1) Par.?
anujñāto nivavṛte pariṣvajya janārdanam // (57.2) Par.?
teṣu rājasu sarveṣu nivṛtteṣu janārdanaḥ / (58.1) Par.?
tūrṇam abhyapataddhṛṣṭaḥ sainyasugrīvavāhanaḥ // (58.2) Par.?
te hayā vāsudevasya dārukeṇa pracoditāḥ / (59.1) Par.?
panthānam ācemur iva grasamānā ivāmbaram // (59.2) Par.?
athāpaśyanmahābāhur ṛṣīn adhvani keśavaḥ / (60.1) Par.?
brāhmyā śriyā dīpyamānān sthitān ubhayataḥ pathi // (60.2) Par.?
so 'vatīrya rathāt tūrṇam abhivādya janārdanaḥ / (61.1) Par.?
yathāvat tān ṛṣīn sarvān abhyabhāṣata pūjayan // (61.2) Par.?
kaccil lokeṣu kuśalaṃ kaccid dharmaḥ svanuṣṭhitaḥ / (62.1) Par.?
brāhmaṇānāṃ trayo varṇāḥ kaccit tiṣṭhanti śāsane // (62.2) Par.?
tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ / (63.1) Par.?
bhagavantaḥ kva saṃsiddhāḥ kā vīthī bhavatām iha // (63.2) Par.?
kiṃ vā bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ / (64.1) Par.?
kenārthenopasaṃprāptā bhagavanto mahītalam // (64.2) Par.?
tam abravījjāmadagnya upetya madhusūdanam / (65.1) Par.?
pariṣvajya ca govindaṃ purā sucarite sakhā // (65.2) Par.?
devarṣayaḥ puṇyakṛto brāhmaṇāśca bahuśrutāḥ / (66.1) Par.?
rājarṣayaśca dāśārha mānayantastapasvinaḥ // (66.2) Par.?
devāsurasya draṣṭāraḥ purāṇasya mahādyute / (67.1) Par.?
sametaṃ pārthivaṃ kṣatraṃ didṛkṣantaśca sarvataḥ // (67.2) Par.?
sabhāsadaśca rājānastvāṃ ca satyaṃ janārdana / (68.1) Par.?
etanmahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava // (68.2) Par.?
dharmārthasahitā vācaḥ śrotum icchāma mādhava / (69.1) Par.?
tvayocyamānāḥ kuruṣu rājamadhye paraṃtapa // (69.2) Par.?
bhīṣmadroṇādayaścaiva viduraśca mahāmatiḥ / (70.1) Par.?
tvaṃ ca yādavaśārdūla sabhāyāṃ vai sameṣyatha // (70.2) Par.?
tava vākyāni divyāni tatra teṣāṃ ca mādhava / (71.1) Par.?
śrotum icchāma govinda satyāni ca śubhāni ca // (71.2) Par.?
āpṛṣṭo 'si mahābāho punar drakṣyāmahe vayam / (72.1) Par.?
yāhyavighnena vai vīra drakṣyāmastvāṃ sabhāgatam // (72.2) Par.?
Duration=0.24233794212341 secs.