UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8038
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tathā dūtaiḥ samājñāya āyāntaṃ madhusūdanam / (1.2)
Par.?
dhṛtarāṣṭro 'bravīd bhīṣmam arcayitvā mahābhujam // (1.3)
Par.?
droṇaṃ ca saṃjayaṃ caiva viduraṃ ca mahāmatim / (2.1)
Par.?
duryodhanaṃ ca sāmātyaṃ hṛṣṭaromābravīd idam // (2.2)
Par.?
adbhutaṃ mahad āścaryaṃ śrūyate kurunandana / (3.1)
Par.?
striyo bālāśca vṛddhāśca kathayanti gṛhe gṛhe // (3.2)
Par.?
satkṛtyācakṣate cānye tathaivānye samāgatāḥ / (4.1)
Par.?
pṛthagvādāśca vartante catvareṣu sabhāsu ca // (4.2)
Par.?
upayāsyati dāśārhaḥ pāṇḍavārthe parākramī / (5.1)
Par.?
sa no mānyaśca pūjyaśca sarvathā madhusūdanaḥ // (5.2)
Par.?
tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ / (6.1)
Par.?
tasmin dhṛtiśca vīryaṃ ca prajñā caujaśca mādhave // (6.2)
Par.?
sa mānyatāṃ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ / (7.1)
Par.?
pūjito hi sukhāya syād asukhaḥ syād apūjitaḥ // (7.2)
Par.?
sa cet tuṣyati dāśārha upacārair ariṃdamaḥ / (8.1)
Par.?
kṛtsnān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu // (8.2)
Par.?
tasya pūjārtham adyaiva saṃvidhatsva paraṃtapa / (9.1)
Par.?
sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ // (9.2)
Par.?
yathā prītir mahābāho tvayi jāyeta tasya vai / (10.1)
Par.?
tathā kuruṣva gāndhāre kathaṃ vā bhīṣma manyase // (10.2)
Par.?
tato bhīṣmādayaḥ sarve dhṛtarāṣṭraṃ janādhipam / (11.1)
Par.?
ūcuḥ paramam ityevaṃ pūjayanto 'sya tad vacaḥ // (11.2)
Par.?
teṣām anumataṃ jñātvā rājā duryodhanastadā / (12.1)
Par.?
sabhāvāstūni ramyāṇi pradeṣṭum upacakrame // (12.2)
Par.?
tato deśeṣu deśeṣu ramaṇīyeṣu bhāgaśaḥ / (13.1) Par.?
sarvaratnasamākīrṇāḥ sabhāścakrur anekaśaḥ // (13.2)
Par.?
āsanāni vicitrāṇi yuktāni vividhair guṇaiḥ / (14.1)
Par.?
striyo gandhān alaṃkārān sūkṣmāṇi vasanāni ca // (14.2)
Par.?
guṇavantyannapānāni bhojyāni vividhāni ca / (15.1)
Par.?
mālyāni ca sugandhīni tāni rājā dadau tataḥ // (15.2)
Par.?
viśeṣataśca vāsārthaṃ sabhāṃ grāme vṛkasthale / (16.1)
Par.?
vidadhe kauravo rājā bahuratnāṃ manoramām // (16.2)
Par.?
etad vidhāya vai sarvaṃ devārham atimānuṣam / (17.1)
Par.?
ācakhyau dhṛtarāṣṭrāya rājā duryodhanastadā // (17.2)
Par.?
tāḥ sabhāḥ keśavaḥ sarvā ratnāni vividhāni ca / (18.1)
Par.?
asamīkṣyaiva dāśārha upāyāt kurusadma tat // (18.2)
Par.?
Duration=0.087731122970581 secs.