Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Hospitality, atithi, guests, ātithya, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8039
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
upaplavyād iha kṣattar upayāto janārdanaḥ / (1.2) Par.?
vṛkasthale nivasati sa ca prātar iheṣyati // (1.3) Par.?
āhukānām adhipatiḥ purogaḥ sarvasātvatām / (2.1) Par.?
mahāmanā mahāvīryo mahāmātro janārdanaḥ // (2.2) Par.?
sphītasya vṛṣṇivaṃśasya bhartā goptā ca mādhavaḥ / (3.1) Par.?
trayāṇām api lokānāṃ bhagavān prapitāmahaḥ // (3.2) Par.?
vṛṣṇyandhakāḥ sumanaso yasya prajñām upāsate / (4.1) Par.?
ādityā vasavo rudrā yathā buddhiṃ bṛhaspateḥ // (4.2) Par.?
tasmai pūjāṃ prayokṣyāmi dāśārhāya mahātmane / (5.1) Par.?
pratyakṣaṃ tava dharmajña tanme kathayataḥ śṛṇu // (5.2) Par.?
ekavarṇaiḥ sukṛṣṇāṅgair bāhlijātair hayottamaiḥ / (6.1) Par.?
caturyuktān rathāṃstasmai raukmān dāsyāmi ṣoḍaśa // (6.2) Par.?
nityaprabhinnānmātaṅgān īṣādantān prahāriṇaḥ / (7.1) Par.?
aṣṭānucaram ekaikam aṣṭau dāsyāmi keśave // (7.2) Par.?
dāsīnām aprajātānāṃ śubhānāṃ rukmavarcasām / (8.1) Par.?
śatam asmai pradāsyāmi dāsānām api tāvataḥ // (8.2) Par.?
āvikaṃ bahu susparśaṃ pārvatīyair upāhṛtam / (9.1) Par.?
tad apyasmai pradāsyāmi sahasrāṇi daśāṣṭa ca // (9.2) Par.?
ajinānāṃ sahasrāṇi cīnadeśodbhavāni ca / (10.1) Par.?
tānyapyasmai pradāsyāmi yāvad arhati keśavaḥ // (10.2) Par.?
divā rātrau ca bhātyeṣa sutejā vimalo maṇiḥ / (11.1) Par.?
tam apyasmai pradāsyāmi tam apyarhati keśavaḥ // (11.2) Par.?
ekenāpi patatyahnā yojanāni caturdaśa / (12.1) Par.?
yānam aśvatarīyuktaṃ dāsye tasmai tad apyaham // (12.2) Par.?
yāvanti vāhanānyasya yāvantaḥ puruṣāśca te / (13.1) Par.?
tato 'ṣṭaguṇam apyasmai bhojyaṃ dāsyāmyahaṃ sadā // (13.2) Par.?
mama putrāśca pautrāśca sarve duryodhanād ṛte / (14.1) Par.?
pratyudyāsyanti dāśārhaṃ rathair mṛṣṭair alaṃkṛtāḥ // (14.2) Par.?
svalaṃkṛtāśca kalyāṇyaḥ pādair eva sahasraśaḥ / (15.1) Par.?
vāramukhyā mahābhāgaṃ pratyudyāsyanti keśavam // (15.2) Par.?
nagarād api yāḥ kāścid gamiṣyanti janārdanam / (16.1) Par.?
draṣṭuṃ kanyāśca kalyāṇyastāśca yāsyantyanāvṛtāḥ // (16.2) Par.?
sastrīpuruṣabālaṃ hi nagaraṃ madhusūdanam / (17.1) Par.?
udīkṣate mahātmānaṃ bhānumantam iva prajāḥ // (17.2) Par.?
mahādhvajapatākāśca kriyantāṃ sarvatodiśam / (18.1) Par.?
jalāvasikto virajāḥ panthāstasyeti cānvaśāt // (18.2) Par.?
duḥśāsanasya ca gṛhaṃ duryodhanagṛhād varam / (19.1) Par.?
tad asya kriyatāṃ kṣipraṃ susaṃmṛṣṭam alaṃkṛtam // (19.2) Par.?
etaddhi rucirākāraiḥ prāsādair upaśobhitam / (20.1) Par.?
śivaṃ ca ramaṇīyaṃ ca sarvartu sumahādhanam // (20.2) Par.?
sarvam asmin gṛhe ratnaṃ mama duryodhanasya ca / (21.1) Par.?
yad yad arhet sa vārṣṇeyastat tad deyam asaṃśayam // (21.2) Par.?
Duration=0.098114967346191 secs.