Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8042
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
prātar utthāya kṛṣṇastu kṛtavān sarvam āhnikam / (1.2) Par.?
brāhmaṇair abhyanujñātaḥ prayayau nagaraṃ prati // (1.3) Par.?
taṃ prayāntaṃ mahābāhum anujñāpya tato nṛpa / (2.1) Par.?
paryavartanta te sarve vṛkasthalanivāsinaḥ // (2.2) Par.?
dhārtarāṣṭrāstam āyāntaṃ pratyujjagmuḥ svalaṃkṛtāḥ / (3.1) Par.?
duryodhanam ṛte sarve bhīṣmadroṇakṛpādayaḥ // (3.2) Par.?
paurāśca bahulā rājan hṛṣīkeśaṃ didṛkṣavaḥ / (4.1) Par.?
yānair bahuvidhair anye padbhir eva tathāpare // (4.2) Par.?
sa vai pathi samāgamya bhīṣmeṇākliṣṭakarmaṇā / (5.1) Par.?
droṇena dhārtarāṣṭraiśca tair vṛto nagaraṃ yayau // (5.2) Par.?
kṛṣṇasaṃmānanārthaṃ ca nagaraṃ samalaṃkṛtam / (6.1) Par.?
babhūvū rājamārgāśca bahuratnasamācitāḥ // (6.2) Par.?
na sma kaścid gṛhe rājaṃstad āsīd bharatarṣabha / (7.1) Par.?
na strī na vṛddho na śiśur vāsudevadidṛkṣayā // (7.2) Par.?
rājamārge narā na sma sambhavantyavaniṃ gatāḥ / (8.1) Par.?
tathā hi sumahad rājan hṛṣīkeśapraveśane // (8.2) Par.?
āvṛtāni varastrībhir gṛhāṇi sumahāntyapi / (9.1) Par.?
pracalantīva bhāreṇa dṛśyante sma mahītale // (9.2) Par.?
tathā ca gatimantaste vāsudevasya vājinaḥ / (10.1) Par.?
pranaṣṭagatayo 'bhūvan rājamārge narair vṛte // (10.2) Par.?
sa gṛhaṃ dhṛtarāṣṭrasya prāviśacchatrukarśanaḥ / (11.1) Par.?
pāṇḍuraṃ puṇḍarīkākṣaḥ prāsādair upaśobhitam // (11.2) Par.?
tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ / (12.1) Par.?
vaicitravīryaṃ rājānam abhyagacchad ariṃdamaḥ // (12.2) Par.?
abhyāgacchati dāśārhe prajñācakṣur nareśvaraḥ / (13.1) Par.?
sahaiva droṇabhīṣmābhyām udatiṣṭhanmahāyaśāḥ // (13.2) Par.?
kṛpaśca somadattaśca mahārājaśca bāhlikaḥ / (14.1) Par.?
āsanebhyo 'calan sarve pūjayanto janārdanam // (14.2) Par.?
tato rājānam āsādya dhṛtarāṣṭraṃ yaśasvinam / (15.1) Par.?
sa bhīṣmaṃ pūjayāmāsa vārṣṇeyo vāgbhir añjasā // (15.2) Par.?
teṣu dharmānupūrvīṃ tāṃ prayujya madhusūdanaḥ / (16.1) Par.?
yathāvayaḥ samīyāya rājabhistatra mādhavaḥ // (16.2) Par.?
atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam / (17.1) Par.?
kṛpaṃ ca somadattaṃ ca samīyāya janārdanaḥ // (17.2) Par.?
tatrāsīd ūrjitaṃ mṛṣṭaṃ kāñcanaṃ mahad āsanam / (18.1) Par.?
śāsanād dhṛtarāṣṭrasya tatropāviśad acyutaḥ // (18.2) Par.?
atha gāṃ madhuparkaṃ cāpyudakaṃ ca janārdane / (19.1) Par.?
upajahrur yathānyāyaṃ dhṛtarāṣṭrapurohitāḥ // (19.2) Par.?
kṛtātithyastu govindaḥ sarvān parihasan kurūn / (20.1) Par.?
āste saṃbandhakaṃ kurvan kurubhiḥ parivāritaḥ // (20.2) Par.?
so 'rcito dhṛtarāṣṭreṇa pūjitaśca mahāyaśāḥ / (21.1) Par.?
rājānaṃ samanujñāpya nirākrāmad ariṃdamaḥ // (21.2) Par.?
taiḥ sametya yathānyāyaṃ kurubhiḥ kurusaṃsadi / (22.1) Par.?
vidurāvasathaṃ ramyam upātiṣṭhata mādhavaḥ // (22.2) Par.?
viduraḥ sarvakalyāṇair abhigamya janārdanam / (23.1) Par.?
arcayāmāsa dāśārhaṃ sarvakāmair upasthitam // (23.2) Par.?
kṛtātithyaṃ tu govindaṃ viduraḥ sarvadharmavit / (24.1) Par.?
kuśalaṃ pāṇḍuputrāṇām apṛcchanmadhusūdanam // (24.2) Par.?
prīyamāṇasya suhṛdo viduṣo buddhisattamaḥ / (25.1) Par.?
dharmanityasya ca tadā gatadoṣasya dhīmataḥ // (25.2) Par.?
tasya sarvaṃ savistāraṃ pāṇḍavānāṃ viceṣṭitam / (26.1) Par.?
kṣattur ācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān // (26.2) Par.?
Duration=0.16533899307251 secs.