Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8043
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
athopagamya viduram aparāhṇe janārdanaḥ / (1.2) Par.?
pitṛṣvasāraṃ govindaḥ so 'bhyagacchad ariṃdamaḥ // (1.3) Par.?
sā dṛṣṭvā kṛṣṇam āyāntaṃ prasannādityavarcasam / (2.1) Par.?
kaṇṭhe gṛhītvā prākrośat pṛthā pārthān anusmaran // (2.2) Par.?
teṣāṃ sattvavatāṃ madhye govindaṃ sahacāriṇam / (3.1) Par.?
cirasya dṛṣṭvā vārṣṇeyaṃ bāṣpam āhārayat pṛthā // (3.2) Par.?
sābravīt kṛṣṇam āsīnaṃ kṛtātithyaṃ yudhāṃ patim / (4.1) Par.?
bāṣpagadgadapūrṇena mukhena pariśuṣyatā // (4.2) Par.?
ye te bālyāt prabhṛtyeva guruśuśrūṣaṇe ratāḥ / (5.1) Par.?
parasparasya suhṛdaḥ saṃmatāḥ samacetasaḥ // (5.2) Par.?
nikṛtyā bhraṃśitā rājyājjanārhā nirjanaṃ gatāḥ / (6.1) Par.?
vinītakrodhaharṣāśca brahmaṇyāḥ satyavādinaḥ // (6.2) Par.?
tyaktvā priyasukhe pārthā rudantīm apahāya mām / (7.1) Par.?
ahārṣuśca vanaṃ yāntaḥ samūlaṃ hṛdayaṃ mama // (7.2) Par.?
atadarhā mahātmānaḥ kathaṃ keśava pāṇḍavāḥ / (8.1) Par.?
ūṣur mahāvane tāta siṃhavyāghragajākule // (8.2) Par.?
bālā vihīnāḥ pitrā te mayā satatalālitāḥ / (9.1) Par.?
apaśyantaḥ svapitarau katham ūṣur mahāvane // (9.2) Par.?
śaṅkhadundubhinirghoṣair mṛdaṅgair vaiṇavair api / (10.1) Par.?
pāṇḍavāḥ samabodhyanta bālyāt prabhṛti keśava // (10.2) Par.?
ye sma vāraṇaśabdena hayānāṃ heṣitena ca / (11.1) Par.?
rathanemininādaiśca vyabodhyanta sadā gṛhe // (11.2) Par.?
śaṅkhabherīninādena veṇuvīṇānunādinā / (12.1) Par.?
puṇyāhaghoṣamiśreṇa pūjyamānā dvijātibhiḥ // (12.2) Par.?
vastrai ratnair alaṃkāraiḥ pūjayanto dvijanmanaḥ / (13.1) Par.?
gīrbhir maṅgalayuktābhir brāhmaṇānāṃ mahātmanām // (13.2) Par.?
arcitair arcanārhaiśca stuvadbhir abhinanditāḥ / (14.1) Par.?
prāsādāgreṣvabodhyanta rāṅkavājinaśāyinaḥ // (14.2) Par.?
te nūnaṃ ninadaṃ śrutvā śvāpadānāṃ mahāvane / (15.1) Par.?
na smopayānti nidrāṃ vai atadarhā janārdana // (15.2) Par.?
bherīmṛdaṅganinadaiḥ śaṅkhavaiṇavanisvanaiḥ / (16.1) Par.?
strīṇāṃ gītaninādaiśca madhurair madhusūdana // (16.2) Par.?
bandimāgadhasūtaiśca stuvadbhir bodhitāḥ katham / (17.1) Par.?
mahāvane vyabodhyanta śvāpadānāṃ rutena te // (17.2) Par.?
hrīmān satyadhṛtir dānto bhūtānām anukampitā / (18.1) Par.?
kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate // (18.2) Par.?
ambarīṣasya māndhātur yayāter nahuṣasya ca / (19.1) Par.?
bharatasya dilīpasya śiber auśīnarasya ca // (19.2) Par.?
rājarṣīṇāṃ purāṇānāṃ dhuraṃ dhatte durudvahām / (20.1) Par.?
śīlavṛttopasaṃpanno dharmajñaḥ satyasaṃgaraḥ // (20.2) Par.?
rājā sarvaguṇopetastrailokyasyāpi yo bhavet / (21.1) Par.?
ajātaśatrur dharmātmā śuddhajāmbūnadaprabhaḥ // (21.2) Par.?
śreṣṭhaḥ kuruṣu sarveṣu dharmataḥ śrutavṛttataḥ / (22.1) Par.?
priyadarśano dīrghabhujaḥ kathaṃ kṛṣṇa yudhiṣṭhiraḥ // (22.2) Par.?
yaḥ sa nāgāyutaprāṇo vātaraṃhā vṛkodaraḥ / (23.1) Par.?
amarṣī pāṇḍavo nityaṃ priyo bhrātuḥ priyaṃkaraḥ // (23.2) Par.?
kīcakasya ca sajñāter yo hantā madhusūdana / (24.1) Par.?
śūraḥ krodhavaśānāṃ ca hiḍimbasya bakasya ca // (24.2) Par.?
parākrame śakrasamo vāyuvegasamo jave / (25.1) Par.?
maheśvarasamaḥ krodhe bhīmaḥ praharatāṃ varaḥ // (25.2) Par.?
krodhaṃ balam amarṣaṃ ca yo nidhāya paraṃtapaḥ / (26.1) Par.?
jitātmā pāṇḍavo 'marṣī bhrātustiṣṭhati śāsane // (26.2) Par.?
tejorāśiṃ mahātmānaṃ balaugham amitaujasam / (27.1) Par.?
bhīmaṃ pradarśanenāpi bhīmasenaṃ janārdana / (27.2) Par.?
taṃ mamācakṣva vārṣṇeya katham adya vṛkodaraḥ // (27.3) Par.?
āste parighabāhuḥ sa madhyamaḥ pāṇḍavo 'cyuta / (28.1) Par.?
arjunenārjuno yaḥ sa kṛṣṇa bāhusahasriṇā / (28.2) Par.?
dvibāhuḥ spardhate nityam atītenāpi keśava // (28.3) Par.?
kṣipatyekena vegena pañca bāṇaśatāni yaḥ / (29.1) Par.?
iṣvastre sadṛśo rājñaḥ kārtavīryasya pāṇḍavaḥ // (29.2) Par.?
tejasādityasadṛśo maharṣipratimo dame / (30.1) Par.?
kṣamayā pṛthivītulyo mahendrasamavikramaḥ // (30.2) Par.?
ādhirājyaṃ mahad dīptaṃ prathitaṃ madhusūdana / (31.1) Par.?
āhṛtaṃ yena vīryeṇa kurūṇāṃ sarvarājasu // (31.2) Par.?
yasya bāhubalaṃ ghoraṃ kauravāḥ paryupāsate / (32.1) Par.?
sa sarvarathināṃ śreṣṭhaḥ pāṇḍavaḥ satyavikramaḥ // (32.2) Par.?
yo 'pāśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ / (33.1) Par.?
sa te bhrātā sakhā caiva katham adya dhanaṃjayaḥ // (33.2) Par.?
dayāvān sarvabhūteṣu hrīniṣedho mahāstravit / (34.1) Par.?
mṛduśca sukumāraśca dhārmikaśca priyaśca me // (34.2) Par.?
sahadevo maheṣvāsaḥ śūraḥ samitiśobhanaḥ / (35.1) Par.?
bhrātṝṇāṃ kṛṣṇa śuśrūṣur dharmārthakuśalo yuvā // (35.2) Par.?
sadaiva sahadevasya bhrātaro madhusūdana / (36.1) Par.?
vṛttaṃ kalyāṇavṛttasya pūjayanti mahātmanaḥ // (36.2) Par.?
jyeṣṭhāpacāyinaṃ vīraṃ sahadevaṃ yudhāṃ patim / (37.1) Par.?
śuśrūṣuṃ mama vārṣṇeya mādrīputraṃ pracakṣva me // (37.2) Par.?
sukumāro yuvā śūro darśanīyaśca pāṇḍavaḥ / (38.1) Par.?
bhrātṝṇāṃ kṛṣṇa sarveṣāṃ priyaḥ prāṇo bahiścaraḥ // (38.2) Par.?
citrayodhī ca nakulo maheṣvāso mahābalaḥ / (39.1) Par.?
kaccit sa kuśalī kṛṣṇa vatso mama sukhaidhitaḥ // (39.2) Par.?
sukhocitam aduḥkhārhaṃ sukumāraṃ mahāratham / (40.1) Par.?
api jātu mahābāho paśyeyaṃ nakulaṃ punaḥ // (40.2) Par.?
pakṣmasaṃpātaje kāle nakulena vinākṛtā / (41.1) Par.?
na labhāmi sukhaṃ vīra sādya jīvāmi paśya mām // (41.2) Par.?
sarvaiḥ putraiḥ priyatamā draupadī me janārdana / (42.1) Par.?
kulīnā śīlasampannā sarvaiḥ samuditā guṇaiḥ // (42.2) Par.?
putralokāt patilokān vṛṇvānā satyavādinī / (43.1) Par.?
priyān putrān parityajya pāṇḍavān anvapadyata // (43.2) Par.?
mahābhijanasampannā sarvakāmaiḥ supūjitā / (44.1) Par.?
īśvarī sarvakalyāṇī draupadī katham acyuta // (44.2) Par.?
patibhiḥ pañcabhiḥ śūrair agnikalpaiḥ prahāribhiḥ / (45.1) Par.?
upapannā maheṣvāsair draupadī duḥkhabhāginī // (45.2) Par.?
caturdaśam imaṃ varṣaṃ yannāpaśyam ariṃdama / (46.1) Par.?
putrādhibhiḥ paridyūnāṃ draupadīṃ satyavādinīm // (46.2) Par.?
na nūnaṃ karmabhiḥ puṇyair aśnute puruṣaḥ sukham / (47.1) Par.?
draupadī cet tathāvṛttā nāśnute sukham avyayam // (47.2) Par.?
na priyo mama kṛṣṇāya bībhatsur na yudhiṣṭhiraḥ / (48.1) Par.?
bhīmaseno yamau vāpi yad apaśyaṃ sabhāgatām // (48.2) Par.?
na me duḥkhataraṃ kiṃcid bhūtapūrvaṃ tato 'dhikam / (49.1) Par.?
yad draupadīṃ nivātasthāṃ śvaśurāṇāṃ samīpagām // (49.2) Par.?
ānāyitām anāryeṇa krodhalobhānuvartinā / (50.1) Par.?
sarve praikṣanta kurava ekavastrāṃ sabhāgatām // (50.2) Par.?
tatraiva dhṛtarāṣṭraśca mahārājaśca bāhlikaḥ / (51.1) Par.?
kṛpaśca somadattaśca nirviṇṇāḥ kuravastathā // (51.2) Par.?
tasyāṃ saṃsadi sarvasyāṃ kṣattāraṃ pūjayāmyaham / (52.1) Par.?
vṛttena hi bhavatyāryo na dhanena na vidyayā // (52.2) Par.?
tasya kṛṣṇa mahābuddher gambhīrasya mahātmanaḥ / (53.1) Par.?
kṣattuḥ śīlam alaṃkāro lokān viṣṭabhya tiṣṭhati // (53.2) Par.?
sā śokārtā ca hṛṣṭā ca dṛṣṭvā govindam āgatam / (54.1) Par.?
nānāvidhāni duḥkhāni sarvāṇyevānvakīrtayat // (54.2) Par.?
pūrvair ācaritaṃ yat tat kurājabhir ariṃdama / (55.1) Par.?
akṣadyūtaṃ mṛgavadhaḥ kaccid eṣāṃ sukhāvaham // (55.2) Par.?
tanmāṃ dahati yat kṛṣṇā sabhāyāṃ kurusaṃnidhau / (56.1) Par.?
dhārtarāṣṭraiḥ parikliṣṭā yathā nakuśalaṃ tathā // (56.2) Par.?
nirvāsanaṃ ca nagarāt pravrajyā ca paraṃtapa / (57.1) Par.?
nānāvidhānāṃ duḥkhānām āvāso 'smi janārdana / (57.2) Par.?
ajñātacaryā bālānām avarodhaśca keśava // (57.3) Par.?
na sma kleśatamaṃ me syāt putraiḥ saha paraṃtapa / (58.1) Par.?
duryodhanena nikṛtā varṣam adya caturdaśam // (58.2) Par.?
duḥkhād api sukhaṃ na syād yadi puṇyaphalakṣayaḥ / (59.1) Par.?
na me viśeṣo jātvāsīd dhārtarāṣṭreṣu pāṇḍavaiḥ // (59.2) Par.?
tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam / (60.1) Par.?
asmād vimuktaṃ saṃgrāmāt paśyeyaṃ pāṇḍavaiḥ saha / (60.2) Par.?
naiva śakyāḥ parājetuṃ sattvaṃ hyeṣāṃ tathāgatam // (60.3) Par.?
pitaraṃ tveva garheyaṃ nātmānaṃ na suyodhanam / (61.1) Par.?
yenāhaṃ kuntibhojāya dhanaṃ dhūrtair ivārpitā // (61.2) Par.?
bālāṃ mām āryakastubhyaṃ krīḍantīṃ kanduhastakām / (62.1) Par.?
adadāt kuntibhojāya sakhā sakhye mahātmane // (62.2) Par.?
sāhaṃ pitrā ca nikṛtā śvaśuraiśca paraṃtapa / (63.1) Par.?
atyantaduḥkhitā kṛṣṇa kiṃ jīvitaphalaṃ mama // (63.2) Par.?
yanmā vāg abravīnnaktaṃ sūtake savyasācinaḥ / (64.1) Par.?
putraste pṛthivīṃ jetā yaśaścāsya divaṃ spṛśet // (64.2) Par.?
hatvā kurūn grāmajanye rājyaṃ prāpya dhanaṃjayaḥ / (65.1) Par.?
bhrātṛbhiḥ saha kaunteyastrīnmedhān āhariṣyati // (65.2) Par.?
nāhaṃ tām abhyasūyāmi namo dharmāya vedhase / (66.1) Par.?
kṛṣṇāya mahate nityaṃ dharmo dhārayati prajāḥ // (66.2) Par.?
dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati / (67.1) Par.?
tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi // (67.2) Par.?
na māṃ mādhava vaidhavyaṃ nārthanāśo na vairitā / (68.1) Par.?
tathā śokāya bhavati yathā putrair vinābhavaḥ // (68.2) Par.?
yāhaṃ gāṇḍīvadhanvānaṃ sarvaśastrabhṛtāṃ varam / (69.1) Par.?
dhanaṃjayaṃ na paśyāmi kā śāntir hṛdayasya me // (69.2) Par.?
idaṃ caturdaśaṃ varṣaṃ yannāpaśyaṃ yudhiṣṭhiram / (70.1) Par.?
dhanaṃjayaṃ ca govinda yamau taṃ ca vṛkodaram // (70.2) Par.?
jīvanāśaṃ pranaṣṭānāṃ śrāddhaṃ kurvanti mānavāḥ / (71.1) Par.?
arthataste mama mṛtāsteṣāṃ cāhaṃ janārdana // (71.2) Par.?
brūyā mādhava rājānaṃ dharmātmānaṃ yudhiṣṭhiram / (72.1) Par.?
bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ // (72.2) Par.?
parāśrayā vāsudeva yā jīvāmi dhig astu mām / (73.1) Par.?
vṛtteḥ kṛpaṇalabdhāyā apratiṣṭhaiva jyāyasī // (73.2) Par.?
atho dhanaṃjayaṃ brūyā nityodyuktaṃ vṛkodaram / (74.1) Par.?
yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ // (74.2) Par.?
asmiṃśced āgate kāle kālo vo 'tikramiṣyati / (75.1) Par.?
lokasaṃbhāvitāḥ santaḥ sunṛśaṃsaṃ kariṣyatha // (75.2) Par.?
nṛśaṃsena ca vo yuktāṃstyajeyaṃ śāśvatīḥ samāḥ / (76.1) Par.?
kāle hi samanuprāpte tyaktavyam api jīvitam // (76.2) Par.?
mādrīputrau ca vaktavyau kṣatradharmaratau sadā / (77.1) Par.?
vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api // (77.2) Par.?
vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ / (78.1) Par.?
mano manuṣyasya sadā prīṇanti puruṣottama // (78.2) Par.?
gatvā brūhi mahābāho sarvaśastrabhṛtāṃ varam / (79.1) Par.?
arjunaṃ pāṇḍavaṃ vīraṃ draupadyāḥ padavīṃ cara // (79.2) Par.?
viditau hi tavātyantaṃ kruddhāviva yathāntakau / (80.1) Par.?
bhīmārjunau nayetāṃ hi devān api parāṃ gatim // (80.2) Par.?
tayoścaitad avajñānaṃ yat sā kṛṣṇā sabhāṃ gatā / (81.1) Par.?
duḥśāsanaśca karṇaśca paruṣāṇyabhyabhāṣatām // (81.2) Par.?
duryodhano bhīmasenam abhyagacchanmanasvinam / (82.1) Par.?
paśyatāṃ kurumukhyānāṃ tasya drakṣyati yat phalam // (82.2) Par.?
na hi vairaṃ samāsādya praśāmyati vṛkodaraḥ / (83.1) Par.?
sucirād api bhīmasya na hi vairaṃ praśāmyati / (83.2) Par.?
yāvadantaṃ na nayati śātravāñ śatrukarśanaḥ // (83.3) Par.?
na duḥkhaṃ rājyaharaṇaṃ na ca dyūte parājayaḥ / (84.1) Par.?
pravrājanaṃ ca putrāṇāṃ na me tad duḥkhakāraṇam // (84.2) Par.?
yat tu sā bṛhatī śyāmā ekavastrā sabhāṃ gatā / (85.1) Par.?
aśṛṇot paruṣā vācastato duḥkhataraṃ nu kim // (85.2) Par.?
strīdharmiṇī varārohā kṣatradharmaratā sadā / (86.1) Par.?
nādhyagacchat tathā nāthaṃ kṛṣṇā nāthavatī satī // (86.2) Par.?
yasyā mama saputrāyāstvaṃ nātho madhusūdana / (87.1) Par.?
rāmaśca balināṃ śreṣṭhaḥ pradyumnaśca mahārathaḥ // (87.2) Par.?
sāham evaṃvidhaṃ duḥkhaṃ sahe 'dya puruṣottama / (88.1) Par.?
bhīme jīvati durdharṣe vijaye cāpalāyini // (88.2) Par.?
tata āśvāsayāmāsa putrādhibhir abhiplutām / (89.1) Par.?
pitṛṣvasāraṃ śocantīṃ śauriḥ pārthasakhaḥ pṛthām // (89.2) Par.?
kā nu sīmantinī tvādṛg lokeṣvasti pitṛṣvasaḥ / (90.1) Par.?
śūrasya rājño duhitā ājamīḍhakulaṃ gatā // (90.2) Par.?
mahākulīnā bhavatī hradāddhradam ivāgatā / (91.1) Par.?
īśvarī sarvakalyāṇī bhartrā paramapūjitā // (91.2) Par.?
vīrasūr vīrapatnī ca sarvaiḥ samuditā guṇaiḥ / (92.1) Par.?
sukhaduḥkhe mahāprājñe tvādṛśī soḍhum arhati // (92.2) Par.?
nidrātandrī krodhaharṣau kṣutpipāse himātapau / (93.1) Par.?
etāni pārthā nirjitya nityaṃ vīrāḥ sukhe ratāḥ // (93.2) Par.?
tyaktagrāmyasukhāḥ pārthā nityaṃ vīrasukhapriyāḥ / (94.1) Par.?
na te svalpena tuṣyeyur mahotsāhā mahābalāḥ // (94.2) Par.?
antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ / (95.1) Par.?
uttamāṃśca parikleśān bhogāṃścātīva mānuṣān // (95.2) Par.?
anteṣu remire dhīrā na te madhyeṣu remire / (96.1) Par.?
antaprāptiṃ sukhām āhur duḥkham antaram antayoḥ // (96.2) Par.?
abhivādayanti bhavatīṃ pāṇḍavāḥ saha kṛṣṇayā / (97.1) Par.?
ātmānaṃ ca kuśalinaṃ nivedyāhur anāmayam // (97.2) Par.?
arogān sarvasiddhārthān kṣipraṃ drakṣyasi pāṇḍavān / (98.1) Par.?
īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān // (98.2) Par.?
evam āśvāsitā kuntī pratyuvāca janārdanam / (99.1) Par.?
putrādhibhir abhidhvastā nigṛhyābuddhijaṃ tamaḥ // (99.2) Par.?
yad yat teṣāṃ mahābāho pathyaṃ syānmadhusūdana / (100.1) Par.?
yathā yathā tvaṃ manyethāḥ kuryāḥ kṛṣṇa tathā tathā // (100.2) Par.?
avilopena dharmasya anikṛtyā paraṃtapa / (101.1) Par.?
prabhāvajñāsmi te kṛṣṇa satyasyābhijanasya ca // (101.2) Par.?
vyavasthāyāṃ ca mitreṣu buddhivikramayostathā / (102.1) Par.?
tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ tapo mahat // (102.2) Par.?
tvaṃ trātā tvaṃ mahad brahma tvayi sarvaṃ pratiṣṭhitam / (103.1) Par.?
yathaivāttha tathaivaitat tvayi satyaṃ bhaviṣyati // (103.2) Par.?
tām āmantrya ca govindaḥ kṛtvā cābhipradakṣiṇam / (104.1) Par.?
prātiṣṭhata mahābāhur duryodhanagṛhān prati // (104.2) Par.?
Duration=0.67579698562622 secs.