Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8045
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
taṃ bhuktavantam āśvastaṃ niśāyāṃ viduro 'bravīt / (1.2) Par.?
nedaṃ samyag vyavasitaṃ keśavāgamanaṃ tava // (1.3) Par.?
arthadharmātigo mūḍhaḥ saṃrambhī ca janārdana / (2.1) Par.?
mānaghno mānakāmaśca vṛddhānāṃ śāsanātigaḥ // (2.2) Par.?
dharmaśāstrātigo mando durātmā pragrahaṃ gataḥ / (3.1) Par.?
aneyaḥ śreyasāṃ pāpo dhārtarāṣṭro janārdana // (3.2) Par.?
kāmātmā prājñamānī ca mitradhruk sarvaśaṅkitaḥ / (4.1) Par.?
akartā cākṛtajñaśca tyaktadharmaḥ priyānṛtaḥ // (4.2) Par.?
etaiścānyaiśca bahubhir doṣair eṣa samanvitaḥ / (5.1) Par.?
tvayocyamānaḥ śreyo 'pi saṃrambhānna grahīṣyati // (5.2) Par.?
senāsamudayaṃ dṛṣṭvā pārthivaṃ madhusūdana / (6.1) Par.?
kṛtārthaṃ manyate bāla ātmānam avicakṣaṇaḥ // (6.2) Par.?
ekaḥ karṇaḥ parāñ jetuṃ samartha iti niścitam / (7.1) Par.?
dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati // (7.2) Par.?
bhīṣme droṇe kṛpe karṇe droṇaputre jayadrathe / (8.1) Par.?
bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ // (8.2) Par.?
niścitaṃ dhārtarāṣṭrāṇāṃ sakarṇānāṃ janārdana / (9.1) Par.?
bhīṣmadroṇakṛpān pārthā na śaktāḥ prativīkṣitum // (9.2) Par.?
saṃvicca dhārtarāṣṭrāṇāṃ sarveṣām eva keśava / (10.1) Par.?
śame prayatamānasya tava saubhrātrakāṅkṣiṇaḥ // (10.2) Par.?
na pāṇḍavānām asmābhiḥ pratideyaṃ yathocitam / (11.1) Par.?
iti vyavasitāsteṣu vacanaṃ syānnirarthakam // (11.2) Par.?
yatra sūktaṃ duruktaṃ ca samaṃ syānmadhusūdana / (12.1) Par.?
na tatra pralapet prājño badhireṣviva gāyanaḥ // (12.2) Par.?
avijānatsu mūḍheṣu nirmaryādeṣu mādhava / (13.1) Par.?
na tvaṃ vākyaṃ bruvan yuktaścāṇḍāleṣu dvijo yathā // (13.2) Par.?
so 'yaṃ balastho mūḍhaśca na kariṣyati te vacaḥ / (14.1) Par.?
tasminnirarthakaṃ vākyam uktaṃ sampatsyate tava // (14.2) Par.?
teṣāṃ samupaviṣṭānāṃ sarveṣāṃ pāpacetasām / (15.1) Par.?
tava madhyāvataraṇaṃ mama kṛṣṇa na rocate // (15.2) Par.?
durbuddhīnām aśiṣṭānāṃ bahūnāṃ pāpacetasām / (16.1) Par.?
pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate // (16.2) Par.?
anupāsitavṛddhatvācchriyā mohācca darpitaḥ / (17.1) Par.?
vayodarpād amarṣācca na te śreyo grahīṣyati // (17.2) Par.?
balaṃ balavad apyasya yadi vakṣyasi mādhava / (18.1) Par.?
tvayyasya mahatī śaṅkā na kariṣyati te vacaḥ // (18.2) Par.?
nedam adya yudhā śakyam indreṇāpi sahāmaraiḥ / (19.1) Par.?
iti vyavasitāḥ sarve dhārtarāṣṭrā janārdana // (19.2) Par.?
teṣvevam upapanneṣu kāmakrodhānuvartiṣu / (20.1) Par.?
samartham api te vākyam asamarthaṃ bhaviṣyati // (20.2) Par.?
madhye tiṣṭhan hastyanīkasya mando rathāśvayuktasya balasya mūḍhaḥ / (21.1) Par.?
duryodhano manyate vītamanyuḥ kṛtsnā mayeyaṃ pṛthivī jiteti // (21.2) Par.?
āśaṃsate dhṛtarāṣṭrasya putro mahārājyam asapatnaṃ pṛthivyām / (22.1) Par.?
tasmiñ śamaḥ kevalo nopalabhyo baddhaṃ santam āgataṃ manyate 'rtham // (22.2) Par.?
paryasteyaṃ pṛthivī kālapakvā duryodhanārthe pāṇḍavān yoddhukāmāḥ / (23.1) Par.?
samāgatāḥ sarvayodhāḥ pṛthivyāṃ rājānaśca kṣitipālaiḥ sametāḥ // (23.2) Par.?
sarve caite kṛtavairāḥ purastāt tvayā rājāno hṛtasārāśca kṛṣṇa / (24.1) Par.?
tavodvegāt saṃśritā dhārtarāṣṭrān susaṃhatāḥ saha karṇena vīrāḥ // (24.2) Par.?
tyaktātmānaḥ saha duryodhanena sṛṣṭā yoddhuṃ pāṇḍavān sarvayodhāḥ / (25.1) Par.?
teṣāṃ madhye praviśethā yadi tvaṃ na tanmataṃ mama dāśārha vīra // (25.2) Par.?
teṣāṃ samupaviṣṭānāṃ bahūnāṃ duṣṭacetasām / (26.1) Par.?
kathaṃ madhyaṃ prapadyethāḥ śatrūṇāṃ śatrukarśana // (26.2) Par.?
sarvathā tvaṃ mahābāho devair api durutsahaḥ / (27.1) Par.?
prabhāvaṃ pauruṣaṃ buddhiṃ jānāmi tava śatruhan // (27.2) Par.?
yā me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava / (28.1) Par.?
premṇā ca bahumānācca sauhṛdācca bravīmyaham // (28.2) Par.?
Duration=0.10256600379944 secs.