Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8047
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tathā kathayator eva tayor buddhimatostadā / (1.2) Par.?
śivā nakṣatrasampannā sā vyatīyāya śarvarī // (1.3) Par.?
dharmārthakāmayuktāśca vicitrārthapadākṣarāḥ / (2.1) Par.?
śṛṇvato vividhā vāco vidurasya mahātmanaḥ // (2.2) Par.?
kathābhir anurūpābhiḥ kṛṣṇasyāmitatejasaḥ / (3.1) Par.?
akāmasyeva kṛṣṇasya sā vyatīyāya śarvarī // (3.2) Par.?
tatastu svarasampannā bahavaḥ sūtamāgadhāḥ / (4.1) Par.?
śaṅkhadundubhinirghoṣaiḥ keśavaṃ pratyabodhayan // (4.2) Par.?
tata utthāya dāśārha ṛṣabhaḥ sarvasātvatām / (5.1) Par.?
sarvam āvaśyakaṃ cakre prātaḥkāryaṃ janārdanaḥ // (5.2) Par.?
kṛtodakāryajapyaḥ sa hutāgniḥ samalaṃkṛtaḥ / (6.1) Par.?
tata ādityam udyantam upātiṣṭhata mādhavaḥ // (6.2) Par.?
atha duryodhanaḥ kṛṣṇaṃ śakuniścāpi saubalaḥ / (7.1) Par.?
saṃdhyāṃ tiṣṭhantam abhyetya dāśārham aparājitam // (7.2) Par.?
ācakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhāgatam / (8.1) Par.?
kurūṃśca bhīṣmapramukhān rājñaḥ sarvāṃśca pārthivān // (8.2) Par.?
tvām arthayante govinda divi śakram ivāmarāḥ / (9.1) Par.?
tāvabhyanandad govindaḥ sāmnā paramavalgunā // (9.2) Par.?
tato vimala āditye brāhmaṇebhyo janārdanaḥ / (10.1) Par.?
dadau hiraṇyaṃ vāsāṃsi gāścāśvāṃśca paraṃtapaḥ // (10.2) Par.?
visṛṣṭavantaṃ ratnāni dāśārham aparājitam / (11.1) Par.?
tiṣṭhantam upasaṃgamya vavande sārathistadā // (11.2) Par.?
tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ / (12.1) Par.?
mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam // (12.2) Par.?
agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃśca janārdanaḥ / (13.1) Par.?
kaustubhaṃ maṇim āmucya śriyā paramayā jvalan // (13.2) Par.?
kurubhiḥ saṃvṛtaḥ kṛṣṇo vṛṣṇibhiścābhirakṣitaḥ / (14.1) Par.?
ātiṣṭhata rathaṃ śauriḥ sarvayādavanandanaḥ // (14.2) Par.?
anvāruroha dāśārhaṃ viduraḥ sarvadharmavit / (15.1) Par.?
sarvaprāṇabhṛtāṃ śreṣṭhaṃ sarvadharmabhṛtāṃ varam // (15.2) Par.?
tato duryodhanaḥ kṛṣṇaṃ śakuniścāpi saubalaḥ / (16.1) Par.?
dvitīyena rathenainam anvayātāṃ paraṃtapam // (16.2) Par.?
sātyakiḥ kṛtavarmā ca vṛṣṇīnāṃ ca mahārathāḥ / (17.1) Par.?
pṛṣṭhato 'nuyayuḥ kṛṣṇaṃ rathair aśvair gajair api // (17.2) Par.?
teṣāṃ hemapariṣkārā yuktāḥ paramavājibhiḥ / (18.1) Par.?
gacchatāṃ ghoṣiṇaścitrāścāru babhrājire rathāḥ // (18.2) Par.?
saṃmṛṣṭasaṃsiktarajaḥ pratipede mahāpatham / (19.1) Par.?
rājarṣicaritaṃ kāle kṛṣṇo dhīmāñ śriyā jvalan // (19.2) Par.?
tataḥ prayāte dāśārhe prāvādyantaikapuṣkarāḥ / (20.1) Par.?
śaṅkhāśca dadhmire tatra vādyānyanyāni yāni ca // (20.2) Par.?
pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ / (21.1) Par.?
parivārya rathaṃ śaurer agacchanta paraṃtapāḥ // (21.2) Par.?
tato 'nye bahusāhasrā vicitrādbhutavāsasaḥ / (22.1) Par.?
asiprāsāyudhadharāḥ kṛṣṇasyāsan puraḥsarāḥ // (22.2) Par.?
gajāḥ paraḥśatāstatra varāścāśvāḥ sahasraśaḥ / (23.1) Par.?
prayāntam anvayur vīraṃ dāśārham aparājitam // (23.2) Par.?
puraṃ kurūṇāṃ saṃvṛttaṃ draṣṭukāmaṃ janārdanam / (24.1) Par.?
savṛddhabālaṃ sastrīkaṃ rathyāgatam ariṃdamam // (24.2) Par.?
vedikāpāśritābhiśca samākrāntānyanekaśaḥ / (25.1) Par.?
pracalantīva bhāreṇa yoṣidbhir bhavanānyuta // (25.2) Par.?
sampūjyamānaḥ kurubhiḥ saṃśṛṇvan vividhāḥ kathāḥ / (26.1) Par.?
yathārhaṃ pratisatkurvan prekṣamāṇaḥ śanair yayau // (26.2) Par.?
tataḥ sabhāṃ samāsādya keśavasyānuyāyinaḥ / (27.1) Par.?
saśaṅkhair veṇunirghoṣair diśaḥ sarvā vyanādayan // (27.2) Par.?
tataḥ sā samitiḥ sarvā rājñām amitatejasām / (28.1) Par.?
samprākampata harṣeṇa kṛṣṇāgamanakāṅkṣayā // (28.2) Par.?
tato 'bhyāśagate kṛṣṇe samahṛṣyannarādhipāḥ / (29.1) Par.?
śrutvā taṃ rathanirghoṣaṃ parjanyaninadopamam // (29.2) Par.?
āsādya tu sabhādvāram ṛṣabhaḥ sarvasātvatām / (30.1) Par.?
avatīrya rathācchauriḥ kailāsaśikharopamāt // (30.2) Par.?
nagameghapratīkāśāṃ jvalantīm iva tejasā / (31.1) Par.?
mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ // (31.2) Par.?
pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ / (32.1) Par.?
jyotīṃṣyādityavad rājan kurūn pracchādayañ śriyā // (32.2) Par.?
agrato vāsudevasya karṇaduryodhanāvubhau / (33.1) Par.?
vṛṣṇayaḥ kṛtavarmā ca āsan kṛṣṇasya pṛṣṭhataḥ // (33.2) Par.?
dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayastataḥ / (34.1) Par.?
āsanebhyo 'calan sarve pūjayanto janārdanam // (34.2) Par.?
abhyāgacchati dāśārhe prajñācakṣur mahāmanāḥ / (35.1) Par.?
sahaiva bhīṣmadroṇābhyām udatiṣṭhanmahāyaśāḥ // (35.2) Par.?
uttiṣṭhati mahārāje dhṛtarāṣṭre janeśvare / (36.1) Par.?
tāni rājasahasrāṇi samuttasthuḥ samantataḥ // (36.2) Par.?
āsanaṃ sarvatobhadraṃ jāmbūnadapariṣkṛtam / (37.1) Par.?
kṛṣṇārthe kalpitaṃ tatra dhṛtarāṣṭrasya śāsanāt // (37.2) Par.?
smayamānastu rājānaṃ bhīṣmadroṇau ca mādhavaḥ / (38.1) Par.?
abhyabhāṣata dharmātmā rājñaścānyān yathāvayaḥ // (38.2) Par.?
tatra keśavam ānarcuḥ samyag abhyāgataṃ sabhām / (39.1) Par.?
rājānaḥ pārthivāḥ sarve kuravaśca janārdanam // (39.2) Par.?
tatra tiṣṭhan sa dāśārho rājamadhye paraṃtapaḥ / (40.1) Par.?
apaśyad antarikṣasthān ṛṣīn parapuraṃjayaḥ // (40.2) Par.?
tatastān abhisamprekṣya nāradapramukhān ṛṣīn / (41.1) Par.?
abhyabhāṣata dāśārho bhīṣmaṃ śāṃtanavaṃ śanaiḥ // (41.2) Par.?
pārthivīṃ samitiṃ draṣṭum ṛṣayo 'bhyāgatā nṛpa / (42.1) Par.?
nimantryantām āsanaiśca satkāreṇa ca bhūyasā // (42.2) Par.?
naiteṣvanupaviṣṭeṣu śakyaṃ kenacid āsitum / (43.1) Par.?
pūjā prayujyatām āśu munīnāṃ bhāvitātmanām // (43.2) Par.?
ṛṣīñ śāṃtanavo dṛṣṭvā sabhādvāram upasthitān / (44.1) Par.?
tvaramāṇastato bhṛtyān āsanānītyacodayat // (44.2) Par.?
āsanānyatha mṛṣṭāni mahānti vipulāni ca / (45.1) Par.?
maṇikāñcanacitrāṇi samājahrustatastataḥ // (45.2) Par.?
teṣu tatropaviṣṭeṣu gṛhītārgheṣu bhārata / (46.1) Par.?
niṣasādāsane kṛṣṇo rājānaśca yathāsanam // (46.2) Par.?
duḥśāsanaḥ sātyakaye dadāvāsanam uttamam / (47.1) Par.?
viviṃśatir dadau pīṭhaṃ kāñcanaṃ kṛtavarmaṇe // (47.2) Par.?
avidūre 'tha kṛṣṇasya karṇaduryodhanāvubhau / (48.1) Par.?
ekāsane mahātmānau niṣīdatur amarṣaṇau // (48.2) Par.?
gāndhārarājaḥ śakunir gāndhārair abhirakṣitaḥ / (49.1) Par.?
niṣasādāsane rājā sahaputro viśāṃ pate // (49.2) Par.?
viduro maṇipīṭhe tu śuklaspardhyājinottare / (50.1) Par.?
saṃspṛśann āsanaṃ śaurer mahāmatir upāviśat // (50.2) Par.?
cirasya dṛṣṭvā dāśārhaṃ rājānaḥ sarvapārthivāḥ / (51.1) Par.?
amṛtasyeva nātṛpyan prekṣamāṇā janārdanam // (51.2) Par.?
atasīpuṣpasaṃkāśaḥ pītavāsā janārdanaḥ / (52.1) Par.?
vyabhrājata sabhāmadhye hemnīvopahito maṇiḥ // (52.2) Par.?
tatastūṣṇīṃ sarvam āsīd govindagatamānasam / (53.1) Par.?
na tatra kaścit kiṃciddhi vyājahāra pumān kvacit // (53.2) Par.?
Duration=0.32431292533875 secs.